Click on words to see what they mean.

तच्छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः ।इङ्गुदीमूलमागम्य रामशय्यामवेक्ष्य ताम् ॥ १ ॥
अब्रवीज्जननीः सर्वा इह तेन महात्मना ।शर्वरी शयिता भूमाविदमस्य विमर्दितम् ॥ २ ॥
महाभागकुलीनेन महाभागेन धीमता ।जातो दशरथेनोर्व्यां न रामः स्वप्तुमर्हति ॥ ३ ॥
अजिनोत्तरसंस्तीर्णे वरास्तरणसंचये ।शयित्वा पुरुषव्याघ्रः कथं शेते महीतले ॥ ४ ॥
प्रासादाग्र विमानेषु वलभीषु च सर्वदा ।हैमराजतभौमेषु वरास्तरणशालिषु ॥ ५ ॥
पुष्पसंचयचित्रेषु चन्दनागरुगन्धिषु ।पाण्डुराभ्रप्रकाशेषु शुकसंघरुतेषु च ॥ ६ ॥
गीतवादित्रनिर्घोषैर्वराभरणनिःस्वनैः ।मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः ॥ ७ ॥
बन्दिभिर्वन्दितः काले बहुभिः सूतमागधैः ।गाथाभिरनुरूपाभिः स्तुतिभिश्च परंतपः ॥ ८ ॥
अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा ।मुह्यते खलु मे भावः स्वप्नोऽयमिति मे मतिः ॥ ९ ॥
न नूनं दैवतं किंचित्कालेन बलवत्तरम् ।यत्र दाशरथी रामो भूमावेवं शयीत सः ॥ १० ॥
विदेहराजस्य सुता सीता च प्रियदर्शना ।दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥ ११ ॥
इयं शय्या मम भ्रातुरिदं हि परिवर्तितम् ।स्थण्डिले कठिने सर्वं गात्रैर्विमृदितं तृणम् ॥ १२ ॥
मन्ये साभरणा सुप्ता सीतास्मिञ्शयने तदा ।तत्र तत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः ॥ १३ ॥
उत्तरीयमिहासक्तं सुव्यक्तं सीतया तदा ।तथा ह्येते प्रकाशन्ते सक्ताः कौशेयतन्तवः ॥ १४ ॥
मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी ।सुकुमारी सती दुःखं न विजानाति मैथिली ॥ १५ ॥
सार्वभौम कुले जातः सर्वलोकसुखावहः ।सर्वलोकप्रियस्त्यक्त्वा राज्यं प्रियमनुत्तमम् ॥ १६ ॥
कथमिन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः ।सुखभागी च दुःखार्हः शयितो भुवि राघवः ॥ १७ ॥
सिद्धार्था खलु वैदेही पतिं यानुगता वनम् ।वयं संशयिताः सर्वे हीनास्तेन महात्मना ॥ १८ ॥
अकर्णधारा पृथिवी शून्येव प्रतिभाति मा ।गते दशरथे स्वर्गे रामे चारण्यमाश्रिते ॥ १९ ॥
न च प्रार्थयते कश्चिन्मनसापि वसुंधराम् ।वनेऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम् ॥ २० ॥
शून्यसंवरणारक्षामयन्त्रितहयद्विपाम् ।अपावृतपुरद्वारां राजधानीमरक्षिताम् ॥ २१ ॥
अप्रहृष्टबलां न्यूनां विषमस्थामनावृताम् ।शत्रवो नाभिमन्यन्ते भक्ष्यान्विषकृतानिव ॥ २२ ॥
अद्य प्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा ।फलमूलाशनो नित्यं जटाचीराणि धारयन् ॥ २३ ॥
तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने ।तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति ॥ २४ ॥
वसन्तं भ्रातुरर्थाय शत्रुघ्नो मानुवत्स्यति ।लक्ष्मणेन सह त्वार्यो अयोध्यां पालयिष्यति ॥ २५ ॥
अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातयः ।अपि मे देवताः कुर्युरिमं सत्यं मनोरथम् ॥ २६ ॥
प्रसाद्यमानः शिरसा मया स्वयं बहुप्रकारं यदि न प्रपत्स्यते ।ततोऽनुवत्स्यामि चिराय राघवं वने वसन्नार्हति मामुपेक्षितुम् ॥ २७ ॥
« »