Click on words to see what they mean.

ततः समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम् ।प्रययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया ॥ १ ॥
अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोधसः ।अधिरुह्य हयैर्युक्तान्रथान्सूर्यरथोपमान् ॥ २ ॥
नवनागसहस्राणि कल्पितानि यथाविधि ।अन्वयुर्भरतं यान्तमिक्ष्वाकु कुलनन्दनम् ॥ ३ ॥
षष्ठी रथसहस्राणि धन्विनो विविधायुधाः ।अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ॥ ४ ॥
शतं सहस्राण्यश्वानां समारूढानि राघवम् ।अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम् ॥ ५ ॥
कैकेयी च सुमित्रा च कौसल्या च यशस्विनी ।रामानयनसंहृष्टा ययुर्यानेन भास्वता ॥ ६ ॥
प्रयाताश्चार्यसंघाता रामं द्रष्टुं सलक्ष्मणम् ।तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः ॥ ७ ॥
मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् ।कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम् ॥ ८ ॥
दृष्ट एव हि नः शोकमपनेष्यति राघवः ।तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः ॥ ९ ॥
इत्येवं कथयन्तस्ते संप्रहृष्टाः कथाः शुभाः ।परिष्वजानाश्चान्योन्यं ययुर्नागरिकास्तदा ॥ १० ॥
ये च तत्रापरे सर्वे संमता ये च नैगमाः ।रामं प्रति ययुर्हृष्टाः सर्वाः प्रकृतयस्तदा ॥ ११ ॥
मणि काराश्च ये केचित्कुम्भकाराश्च शोभनाः ।सूत्रकर्मकृतश्चैव ये च शस्त्रोपजीविनः ॥ १२ ॥
मायूरकाः क्राकचिका रोचका वेधकास्तथा ।दन्तकाराः सुधाकारास्तथा गन्धोपजीविनः ॥ १३ ॥
सुवर्णकाराः प्रख्यातास्तथा कम्बलधावकाः ।स्नापकाच्छादका वैद्या धूपकाः शौण्डिकास्तथा ॥ १४ ॥
रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः ।शैलूषाश्च सह स्त्रीभिर्यान्ति कैवर्तकास्तथा ॥ १५ ॥
समाहिता वेदविदो ब्राह्मणा वृत्तसंमताः ।गोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः ॥ १६ ॥
सुवेषाः शुद्धवसनास्ताम्रमृष्टानुलेपनाः ।सर्वे ते विविधैर्यानैः शनैर्भरतमन्वयुः ॥ १७ ॥
प्रहृष्टमुदिता सेना सान्वयात्कैकयीसुतम् ।व्यवतिष्ठत सा सेना भरतस्यानुयायिनी ॥ १८ ॥
निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम् ।भरतः सचिवान्सर्वानब्रवीद्वाक्यकोविदः ॥ १९ ॥
निवेशयत मे सैन्यमभिप्रायेण सर्वशः ।विश्रान्तः प्रतरिष्यामः श्व इदानीं महानदीम् ॥ २० ॥
दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः ।और्ध्वदेह निमित्तार्थमवतीर्योदकं नदीम् ॥ २१ ॥
तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताः ।न्यवेशयंस्तांश्छन्देन स्वेन स्वेन पृथक्पृथक् ॥ २२ ॥
निवेश्य गङ्गामनु तां महानदीं चमूं विधानैः परिबर्ह शोभिनीम् ।उवास रामस्य तदा महात्मनो विचिन्तयानो भरतो निवर्तनम् ॥ २३ ॥
« »