Click on words to see what they mean.

तामार्यगणसंपूर्णां भरतः प्रग्रहां सभाम् ।ददर्श बुद्धिसंपन्नः पूर्णचन्द्रां निशामिव ॥ १ ॥
आसनानि यथान्यायमार्याणां विशतां तदा ।अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी ॥ २ ॥
राज्ञस्तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित् ।इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत् ॥ ३ ॥
तात राजा दशरथः स्वर्गतो धर्ममाचरन् ।धन धान्यवतीं स्फीतां प्रदाय पृथिवीं तव ॥ ४ ॥
रामस्तथा सत्यधृतिः सतां धर्ममनुस्मरन् ।नाजहात्पितुरादेशं शशी ज्योत्स्नामिवोदितः ॥ ५ ॥
पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम् ।तद्भुङ्क्ष्व मुदितामात्यः क्षिप्रमेवाभिषेचय ॥ ६ ॥
उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केवलाः ।कोट्यापरान्ताः सामुद्रा रत्नान्यभिहरन्तु ते ॥ ७ ॥
तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः ।जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया ॥ ८ ॥
स बाष्पकलया वाचा कलहंसस्वरो युवा ।विललाप सभामध्ये जगर्हे च पुरोहितम् ॥ ९ ॥
चरितब्रह्मचर्यस्य विद्या स्नातस्य धीमतः ।धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत् ॥ १० ॥
कथं दशरथाज्जातो भवेद्राज्यापहारकः ।राज्यं चाहं च रामस्य धर्मं वक्तुमिहार्हसि ॥ ११ ॥
ज्येष्ठः श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः ।लब्धुमर्हति काकुत्स्थो राज्यं दशरथो यथा ॥ १२ ॥
अनार्यजुष्टमस्वर्ग्यं कुर्यां पापमहं यदि ।इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः ॥ १३ ॥
यद्धि मात्रा कृतं पापं नाहं तदभिरोचये ।इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः ॥ १४ ॥
राममेवानुगच्छामि स राजा द्विपदां वरः ।त्रयाणामपि लोकानां राघवो राज्यमर्हति ॥ १५ ॥
तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः ।हर्षान्मुमुचुरश्रूणि रामे निहितचेतसः ॥ १६ ॥
यदि त्वार्यं न शक्ष्यामि विनिवर्तयितुं वनात् ।वने तत्रैव वत्स्यामि यथार्यो लक्ष्मणस्तथा ॥ १७ ॥
सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात् ।समक्षमार्य मिश्राणां साधूनां गुणवर्तिनाम् ॥ १८ ॥
एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः ।समीपस्थमुवाचेदं सुमन्त्रं मन्त्रकोविदम् ॥ १९ ॥
तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शासनात् ।यात्रामाज्ञापय क्षिप्रं बलं चैव समानय ॥ २० ॥
एवमुक्तः सुमन्त्रस्तु भरतेन महात्मना ।प्रहृष्टः सोऽदिशत्सर्वं यथा संदिष्टमिष्टवत् ॥ २१ ॥
ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च ।श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने ॥ २२ ॥
ततो योधाङ्गनाः सर्वा भर्तॄन्सर्वान्गृहेगृहे ।यात्रा गमनमाज्ञाय त्वरयन्ति स्म हर्षिताः ॥ २३ ॥
ते हयैर्गोरथैः शीघ्रैः स्यन्दनैश्च मनोजवैः ।सह योधैर्बलाध्यक्षा बलं सर्वमचोदयन् ॥ २४ ॥
सज्जं तु तद्बलं दृष्ट्वा भरतो गुरुसंनिधौ ।रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतोऽब्रवीत् ॥ २५ ॥
भरतस्य तु तस्याज्ञां प्रतिगृह्य प्रहर्षितः ।रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः ॥ २६ ॥
स राघवः सत्यधृतिः प्रतापवान्ब्रुवन्सुयुक्तं दृढसत्यविक्रमः ।गुरुं महारण्यगतं यशस्विनं प्रसादयिष्यन्भरतोऽब्रवीत्तदा ॥ २७ ॥
तूर्णं समुत्थाय सुमन्त्र गच्छ बलस्य योगाय बलप्रधानान् ।आनेतुमिच्छामि हि तं वनस्थं प्रसाद्य रामं जगतो हिताय ॥ २८ ॥
स सूतपुत्रो भरतेन सम्यगाज्ञापितः संपरिपूर्णकामः ।शशास सर्वान्प्रकृतिप्रधानान्बलस्य मुख्यांश्च सुहृज्जनं च ॥ २९ ॥
ततः समुत्थाय कुले कुले ते राजन्यवैश्या वृषलाश्च विप्राः ।अयूयुजन्नुष्ट्ररथान्खरांश्च नागान्हयांश्चैव कुलप्रसूतान् ॥ ३० ॥
« »