Click on words to see what they mean.

अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः ।स्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा ॥ १ ॥
कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः ।तथा वर्धकयश्चैव मार्गिणो वृक्षतक्षकाः ॥ २ ॥
कूपकाराः सुधाकारा वंशकर्मकृतस्तथा ।समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे ॥ ३ ॥
स तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान् ।अशोभत महावेगः सागरस्येव पर्वणि ॥ ४ ॥
ते स्ववारं समास्थाय वर्त्मकर्माणि कोविदाः ।करणैर्विविधोपेतैः पुरस्तात्संप्रतस्थिरे ॥ ५ ॥
लतावल्लीश्च गुल्मांश्च स्थाणूनश्मन एव च ।जनास्ते चक्रिरे मार्गं छिन्दन्तो विविधान्द्रुमान् ॥ ६ ॥
अवृक्षेषु च देशेषु केचिद्वृक्षानरोपयन् ।केचित्कुठारैष्टङ्कैश्च दात्रैश्छिन्दन्क्वचित्क्वचित् ॥ ७ ॥
अपरे वीरणस्तम्बान्बलिनो बलवत्तराः ।विधमन्ति स्म दुर्गाणि स्थलानि च ततस्ततः ॥ ८ ॥
अपरेऽपूरयन्कूपान्पांसुभिः श्वभ्रमायतम् ।निम्नभागांस्तथा केचित्समांश्चक्रुः समन्ततः ॥ ९ ॥
बबन्धुर्बन्धनीयांश्च क्षोद्यान्संचुक्षुदुस्तदा ।बिभिदुर्भेदनीयांश्च तांस्तान्देशान्नरास्तदा ॥ १० ॥
अचिरेणैव कालेन परिवाहान्बहूदकान् ।चक्रुर्बहुविधाकारान्सागरप्रतिमान्बहून् ।उदपानान्बहुविधान्वेदिका परिमण्डितान् ॥ ११ ॥
ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः ।मत्तोद्घुष्टद्विजगणः पताकाभिरलंकृतः ॥ १२ ॥
चन्दनोदकसंसिक्तो नानाकुसुमभूषितः ।बह्वशोभत सेनायाः पन्थाः स्वर्गपथोपमः ॥ १३ ॥
आज्ञाप्याथ यथाज्ञप्ति युक्तास्तेऽधिकृता नराः ।रमणीयेषु देशेषु बहुस्वादुफलेषु च ॥ १४ ॥
यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनः ।भूयस्तं शोभयामासुर्भूषाभिर्भूषणोपमम् ॥ १५ ॥
नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः ।निवेशं स्थापयामासुर्भरतस्य महात्मनः ॥ १६ ॥
बहुपांसुचयाश्चापि परिखापरिवारिताः ।तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः ॥ १७ ॥
प्रासादमालासंयुक्ताः सौधप्राकारसंवृताः ।पताका शोभिताः सर्वे सुनिर्मितमहापथाः ॥ १८ ॥
विसर्पद्भिरिवाकाशे विटङ्काग्रविमानकैः ।समुच्छ्रितैर्निवेशास्ते बभुः शक्रपुरोपमाः ॥ १९ ॥
जाह्नवीं तु समासाद्य विविधद्रुम काननाम् ।शीतलामलपानीयां महामीनसमाकुलाम् ॥ २० ॥
सचन्द्रतारागणमण्डितं यथा नभःक्षपायाममलं विराजते ।नरेन्द्रमार्गः स तथा व्यराजत क्रमेण रम्यः शुभशिल्पिनिर्मितः ॥ २१ ॥
« »