Click on words to see what they mean.

तमेवं शोकसंतप्तं भरतं केकयीसुतम् ।उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः ॥ १ ॥
अलं शोकेन भद्रं ते राजपुत्र महायशः ।प्राप्तकालं नरपतेः कुरु संयानमुत्तरम् ॥ २ ॥
वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः ।प्रेतकार्याणि सर्वाणि कारयामास धर्मवित् ॥ ३ ॥
उद्धृतं तैलसंक्लेदात्स तु भूमौ निवेशितम् ।आपीतवर्णवदनं प्रसुप्तमिव भूमिपम् ॥ ४ ॥
निवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते ।ततो दशरथं पुत्रो विललाप सुदुःखितः ॥ ५ ॥
किं ते व्यवसितं राजन्प्रोषिते मय्यनागते ।विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् ॥ ६ ॥
क्व यास्यसि महाराज हित्वेमं दुःखितं जनम् ।हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा ॥ ७ ॥
योगक्षेमं तु ते राजन्कोऽस्मिन्कल्पयिता पुरे ।त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते ॥ ८ ॥
विधवा पृथिवी राजंस्त्वया हीना न राजते ।हीनचन्द्रेव रजनी नगरी प्रतिभाति माम् ॥ ९ ॥
एवं विलपमानं तं भरतं दीनमानसं ।अब्रवीद्वचनं भूयो वसिष्ठस्तु महानृषिः ॥ १० ॥
प्रेतकार्याणि यान्यस्य कर्तव्यानि विशाम्पतेः ।तान्यव्यग्रं महाबाहो क्रियतामविचारितम् ॥ ११ ॥
तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् ।ऋत्विक्पुरोहिताचार्यांस्त्वरयामास सर्वशः ॥ १२ ॥
ये त्वग्रतो नरेन्द्रस्य अग्न्यगाराद्बहिष्कृताः ।ऋत्विग्भिर्याजकैश्चैव ते ह्रियन्ते यथाविधि ॥ १३ ॥
शिबिलायामथारोप्य राजानं गतचेतनम् ।बाष्पकण्ठा विमनसस्तमूहुः परिचारकाः ॥ १४ ॥
हिरण्यं च सुवर्णं च वासांसि विविधानि च ।प्रकिरन्तो जना मार्गं नृपतेरग्रतो ययुः ॥ १५ ॥
चन्दनागुरुनिर्यासान्सरलं पद्मकं तथा ।देवदारूणि चाहृत्य चितां चक्रुस्तथापरे ॥ १६ ॥
गन्धानुच्चावचांश्चान्यांस्तत्र दत्त्वाथ भूमिपम् ।ततः संवेशयामासुश्चितामध्ये तमृत्विजः ॥ १७ ॥
तथा हुताशनं हुत्वा जेपुस्तस्य तदर्त्विजः ।जगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः ॥ १८ ॥
शिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः ।नगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तदा ॥ १९ ॥
प्रसव्यं चापि तं चक्रुरृत्विजोऽग्निचितं नृपम् ।स्त्रियश्च शोकसंतप्ताः कौसल्या प्रमुखास्तदा ॥ २० ॥
क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे ।आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः ॥ २१ ॥
ततो रुदन्त्यो विवशा विलप्य च पुनः पुनः ।यानेभ्यः सरयूतीरमवतेरुर्वराङ्गनाः ॥ २२ ॥
कृतोदकं ते भरतेन सार्धं नृपाङ्गना मन्त्रिपुरोहिताश्च ।पुरं प्रविश्याश्रुपरीतनेत्रा भूमौ दशाहं व्यनयन्त दुःखम् ॥ २३ ॥
« »