Click on words to see what they mean.

तां तथा गर्हयित्वा तु मातरं भरतस्तदा ।रोषेण महताविष्टः पुनरेवाब्रवीद्वचः ॥ १ ॥
राज्याद्भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि ।परित्यक्ता च धर्मेण मा मृतं रुदती भव ॥ २ ॥
किं नु तेऽदूषयद्राजा रामो वा भृशधार्मिकः ।ययोर्मृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ ॥ ३ ॥
भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात् ।कैकेयि नरकं गच्छ मा च भर्तुः सलोकताम् ॥ ४ ॥
यत्त्वया हीदृशं पापं कृतं घोरेण कर्मणा ।सर्वलोकप्रियं हित्वा ममाप्यापादितं भयम् ॥ ५ ॥
त्वत्कृते मे पिता वृत्तो रामश्चारण्यमाश्रितः ।अयशो जीवलोके च त्वयाहं प्रतिपादितः ॥ ६ ॥
मातृरूपे ममामित्रे नृशंसे राज्यकामुके ।न तेऽहमभिभाष्योऽस्मि दुर्वृत्ते पतिघातिनि ॥ ७ ॥
कौसल्या च सुमित्रा च याश्चान्या मम मातरः ।दुःखेन महताविष्टास्त्वां प्राप्य कुलदूषिणीम् ॥ ८ ॥
न त्वमश्वपतेः कन्या धर्मराजस्य धीमतः ।राक्षसी तत्र जातासि कुलप्रध्वंसिनी पितुः ॥ ९ ॥
यत्त्वया धार्मिको रामो नित्यं सत्यपरायणः ।वनं प्रस्थापितो दुःखात्पिता च त्रिदिवं गतः ॥ १० ॥
यत्प्रधानासि तत्पापं मयि पित्रा विनाकृते ।भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये ॥ ११ ॥
कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये ।कृत्वा कं प्राप्स्यसे त्वद्य लोकं निरयगामिनी ॥ १२ ॥
किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम् ।ज्येष्ठं पितृसमं रामं कौसल्यायात्मसंभवम् ॥ १३ ॥
अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चापि जायते ।तस्मात्प्रियतरो मातुः प्रियत्वान्न तु बान्धवः ॥ १४ ॥
अन्यदा किल धर्मज्ञा सुरभिः सुरसंमता ।वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ ॥ १५ ॥
तावर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतले ।रुरोद पुत्र शोकेन बाष्पपर्याकुलेक्षणा ॥ १६ ॥
अधस्ताद्व्रजतस्तस्याः सुरराज्ञो महात्मनः ।बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः ॥ १७ ॥
तां दृष्ट्वा शोकसंतप्तां वज्रपाणिर्यशस्विनीम् ।इन्द्रः प्राञ्जलिरुद्विग्नः सुरराजोऽब्रवीद्वचः ॥ १८ ॥
भयं कच्चिन्न चास्मासु कुतश्चिद्विद्यते महत् ।कुतो निमित्तः शोकस्ते ब्रूहि सर्वहितैषिणि ॥ १९ ॥
एवमुक्ता तु सुरभिः सुरराजेन धीमता ।पत्युवाच ततो धीरा वाक्यं वाक्यविशारदा ॥ २० ॥
शान्तं पातं न वः किंचित्कुतश्चिदमराधिप ।अहं तु मग्नौ शोचामि स्वपुत्रौ विषमे स्थितौ ॥ २१ ॥
एतौ दृष्ट्वा कृषौ दीनौ सूर्यरश्मिप्रतापिनौ ।वध्यमानौ बलीवर्दौ कर्षकेण सुराधिप ॥ २२ ॥
मम कायात्प्रसूतौ हि दुःखितौ भार पीडितौ ।यौ दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रियः ॥ २३ ॥
यस्याः पुत्र सहस्राणि सापि शोचति कामधुक् ।किं पुनर्या विना रामं कौसल्या वर्तयिष्यति ॥ २४ ॥
एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता ।तस्मात्त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे ॥ २५ ॥
अहं ह्यपचितिं भ्रातुः पितुश्च सकलामिमाम् ।वर्धनं यशसश्चापि करिष्यामि न संशयः ॥ २६ ॥
आनाययित्वा तनयं कौसल्याया महाद्युतिम् ।स्वयमेव प्रवेक्ष्यामि वनं मुनिनिषेवितम् ॥ २७ ॥
इति नाग इवारण्ये तोमराङ्कुशचोदितः ।पपात भुवि संक्रुद्धो निःश्वसन्निव पन्नगः ॥ २८ ॥
संरक्तनेत्रः शिथिलाम्बरस्तदा विधूतसर्वाभरणः परंतपः ।बभूव भूमौ पतितो नृपात्मजः शचीपतेः केतुरिवोत्सवक्षये ॥ २९ ॥
« »