Click on words to see what they mean.

अपश्यंस्तु ततस्तत्र पितरं पितुरालये ।जगाम भरतो द्रष्टुं मातरं मातुरालये ॥ १ ॥
अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम् ।उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमानसं ॥ २ ॥
स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम् ।भरतः प्रेक्ष्य जग्राह जनन्याश्चरणौ शुभौ ॥ ३ ॥
तं मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम् ।अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे ॥ ४ ॥
अद्य ते कतिचिद्रात्र्यश्च्युतस्यार्यकवेश्मनः ।अपि नाध्वश्रमः शीघ्रं रथेनापततस्तव ॥ ५ ॥
आर्यकस्ते सुकुशलो युधाजिन्मातुलस्तव ।प्रवासाच्च सुखं पुत्र सर्वं मे वक्तुमर्हसि ॥ ६ ॥
एवं पृष्ठस्तु कैकेय्या प्रियं पार्थिवनन्दनः ।आचष्ट भरतः सर्वं मात्रे राजीवलोचनः ॥ ७ ॥
अद्य मे सप्तमी रात्रिश्च्युतस्यार्यकवेश्मनः ।अम्बायाः कुशली तातो युधाजिन्मातुलश्च मे ॥ ८ ॥
यन्मे धनं च रत्नं च ददौ राजा परंतपः ।परिश्रान्तं पथ्यभवत्ततोऽहं पूर्वमागतः ॥ ९ ॥
राजवाक्यहरैर्दूतैस्त्वर्यमाणोऽहमागतः ।यदहं प्रष्टुमिच्छामि तदम्बा वक्तुमर्हसि ॥ १० ॥
शून्योऽयं शयनीयस्ते पर्यङ्को हेमभूषितः ।न चायमिक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मे ॥ ११ ॥
राजा भवति भूयिष्ठमिहाम्बाया निवेशने ।तमहं नाद्य पश्यामि द्रष्टुमिच्छन्निहागतः ॥ १२ ॥
पितुर्ग्रहीष्ये चरणौ तं ममाख्याहि पृच्छतः ।आहोस्विदम्ब ज्येष्ठायाः कौसल्याया निवेशने ॥ १३ ॥
तं प्रत्युवाच कैकेयी प्रियवद्घोरमप्रियम् ।अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता ।या गतिः सर्वभूतानां तां गतिं ते पिता गतः ॥ १४ ॥
तच्छ्रुत्वा भरतो वाक्यं धर्माभिजनवाञ्शुचिः ।पपात सहसा भूमौ पितृशोकबलार्दितः ॥ १५ ॥
ततः शोकेन संवीतः पितुर्मरणदुःखितः ।विललाप महातेजा भ्रान्ताकुलितचेतनः ॥ १६ ॥
एतत्सुरुचिरं भाति पितुर्मे शयनं पुरा ।तदिदं न विभात्यद्य विहीनं तेन धीमता ॥ १७ ॥
तमार्तं देवसंकाशं समीक्ष्य पतितं भुवि ।उत्थापयित्वा शोकार्तं वचनं चेदमब्रवीत् ॥ १८ ॥
उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः ।त्वद्विधा न हि शोचन्ति सन्तः सदसि संमताः ॥ १९ ॥
स रुदत्या चिरं कालं भूमौ विपरिवृत्य च ।जननीं प्रत्युवाचेदं शोकैर्बहुभिरावृतः ॥ २० ॥
अभिषेक्ष्यति रामं तु राजा यज्ञं नु यक्ष्यति ।इत्यहं कृतसंकल्पो हृष्टो यात्रामयासिषम् ॥ २१ ॥
तदिदं ह्यन्यथा भूतं व्यवदीर्णं मनो मम ।पितरं यो न पश्यामि नित्यं प्रियहिते रतम् ॥ २२ ॥
अम्ब केनात्यगाद्राजा व्याधिना मय्यनागते ।धन्या रामादयः सर्वे यैः पिता संस्कृतः स्वयम् ॥ २३ ॥
न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान् ।उपजिघ्रेद्धि मां मूर्ध्नि तातः संनम्य सत्वरम् ॥ २४ ॥
क्व स पाणिः सुखस्पर्शस्तातस्याक्लिष्टकर्मणः ।येन मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति ॥ २५ ॥
यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि धीमतः ।तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्ट कर्मणः ॥ २६ ॥
पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः ।तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर्मम ॥ २७ ॥
आर्ये किमब्रवीद्राजा पिता मे सत्यविक्रमः ।पश्चिमं साधु संदेशमिच्छामि श्रोतुमात्मनः ॥ २८ ॥
इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत् ।रामेति राजा विलपन्हा सीते लक्ष्मणेति च ।स महात्मा परं लोकं गतो गतिमतां वरः ॥ २९ ॥
इमां तु पश्चिमां वाचं व्याजहार पिता तव ।काल धर्मपरिक्षिप्तः पाशैरिव महागजः ॥ ३० ॥
सिद्धार्थास्तु नरा राममागतं सीतया सह ।लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम् ॥ ३१ ॥
तच्छ्रुत्वा विषसादैव द्वितीया प्रियशंसनात् ।विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम् ॥ ३२ ॥
क्व चेदानीं स धर्मात्मा कौसल्यानन्दवर्धनः ।लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः ॥ ३३ ॥
तथा पृष्टा यथातत्त्वमाख्यातुमुपचक्रमे ।मातास्य युगपद्वाक्यं विप्रियं प्रियशङ्कया ॥ ३४ ॥
स हि राजसुतः पुत्र चीरवासा महावनम् ।दण्डकान्सह वैदेह्या लक्ष्मणानुचरो गतः ॥ ३५ ॥
तच्छ्रुत्वा भरतस्त्रस्तो भ्रातुश्चारित्रशङ्कया ।स्वस्य वंशस्य माहात्म्यात्प्रष्टुं समुपचक्रमे ॥ ३६ ॥
कच्चिन्न ब्राह्मणवधं हृतं रामेण कस्यचित् ।कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः ॥ ३७ ॥
कच्चिन्न परदारान्वा राजपुत्रोऽभिमन्यते ।कस्मात्स दण्डकारण्ये भ्रूणहेव विवासितः ॥ ३८ ॥
अथास्य चपला माता तत्स्वकर्म यथातथम् ।तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे ॥ ३९ ॥
न ब्राह्मणधनं किंचिद्धृतं रामेण कस्यचित् ।कश्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः ।न रामः परदारांश्च चक्षुर्भ्यामपि पश्यति ॥ ४० ॥
मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम् ।याचितस्ते पिता राज्यं रामस्य च विवासनम् ॥ ४१ ॥
स स्ववृत्तिं समास्थाय पिता ते तत्तथाकरोत् ।रामश्च सहसौमित्रिः प्रेषितः सह सीतया ॥ ४२ ॥
तमपश्यन्प्रियं पुत्रं महीपालो महायशाः ।पुत्रशोकपरिद्यूनः पञ्चत्वमुपपेदिवान् ॥ ४३ ॥
त्वया त्विदानीं धर्मज्ञ राजत्वमवलम्ब्यताम् ।त्वत्कृते हि मया सर्वमिदमेवंविधं कृतम् ॥ ४४ ॥
तत्पुत्र शीघ्रं विधिना विधिज्ञैर्वसिष्ठमुख्यैः सहितो द्विजेन्द्रैः ।संकाल्य राजानमदीनसत्त्वमात्मानमुर्व्यामभिषेचयस्व ॥ ४५ ॥
« »