Click on words to see what they mean.

स प्राङ्मुखो राजगृहादभिनिर्याय वीर्यवान् ।ह्रादिनीं दूरपारां च प्रत्यक्स्रोतस्तरङ्गिणीम् ।शतद्रूमतरच्छ्रीमान्नदीमिक्ष्वाकुनन्दनः ॥ १ ॥
एलधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान् ।शिलामाकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्तनम् ॥ २ ॥
सत्यसंधः शुचिः श्रीमान्प्रेक्षमाणः शिलावहाम् ।अत्ययात्स महाशैलान्वनं चैत्ररथं प्रति ॥ ३ ॥
वेगिनीं च कुलिङ्गाख्यां ह्रादिनीं पर्वतावृताम् ।यमुनां प्राप्य संतीर्णो बलमाश्वासयत्तदा ॥ ४ ॥
शीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनः ।तत्र स्नात्वा च पीत्वा च प्रायादादाय चोदकम् ॥ ५ ॥
राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम् ।भद्रो भद्रेण यानेन मारुतः खमिवात्ययात् ॥ ६ ॥
तोरणं दक्षिणार्धेन जम्बूप्रस्थमुपागमत् ।वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः ॥ ७ ॥
तत्र रम्ये वने वासं कृत्वासौ प्राङ्मुखो ययौ ।उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः ॥ ८ ॥
सालांस्तु प्रियकान्प्राप्य शीघ्रानास्थाय वाजिनः ।अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ ॥ ९ ॥
वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानकां नदीम् ।अन्या नदीश्च विविधाः पार्वतीयैस्तुरंगमैः ॥ १० ॥
हस्तिपृष्ठकमासाद्य कुटिकामत्यवर्तत ।ततार च नरव्याघ्रो लौहित्ये स कपीवतीम् ।एकसाले स्थाणुमतीं विनते गोमतीं नदीम् ॥ ११ ॥
कलिङ्ग नगरे चापि प्राप्य सालवनं तदा ।भरतः क्षिप्रमागच्छत्सुपरिश्रान्तवाहनः ॥ १२ ॥
वनं च समतीत्याशु शर्वर्यामरुणोदये ।अयोध्यां मनुना राज्ञा निर्मितां स ददर्श ह ॥ १३ ॥
तां पुरीं पुरुषव्याघ्रः सप्तरात्रोषिटः पथि ।अयोध्यामग्रतो दृष्ट्वा रथे सारथिमब्रवीत् ॥ १४ ॥
एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी ।अयोध्या दृश्यते दूरात्सारथे पाण्डुमृत्तिका ॥ १५ ॥
यज्वभिर्गुणसंपन्नैर्ब्राह्मणैर्वेदपारगैः ।भूयिष्ठमृद्धैराकीर्णा राजर्षिवरपालिता ॥ १६ ॥
अयोध्यायां पुराशब्दः श्रूयते तुमुलो महान् ।समन्तान्नरनारीणां तमद्य न शृणोम्यहम् ॥ १७ ॥
उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर्नरैः ।समन्ताद्विप्रधावद्भिः प्रकाशन्ते ममान्यदा ॥ १८ ॥
तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः ।अरण्यभूतेव पुरी सारथे प्रतिभाति मे ॥ १९ ॥
न ह्यत्र यानैर्दृश्यन्ते न गजैर्न च वाजिभिः ।निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम् ॥ २० ॥
अनिष्टानि च पापानि पश्यामि विविधानि च ।निमित्तान्यमनोज्ञानि तेन सीदति ते मनः ॥ २१ ॥
द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः ।द्वाःस्थैरुत्थाय विजयं पृष्टस्तैः सहितो ययौ ॥ २२ ॥
स त्वनेकाग्रहृदयो द्वाःस्थं प्रत्यर्च्य तं जनम् ।सूतमश्वपतेः क्लान्तमब्रवीत्तत्र राघवः ॥ २३ ॥
श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने ।आकारास्तानहं सर्वानिह पश्यामि सारथे ॥ २४ ॥
मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम् ।सस्त्री पुंसं च पश्यामि जनमुत्कण्ठितं पुरे ॥ २५ ॥
इत्येवमुक्त्वा भरतः सूतं तं दीनमानसः ।तान्यनिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ ॥ २६ ॥
तां शून्यशृङ्गाटकवेश्मरथ्यां रजोऽरुणद्वारकपाटयन्त्राम् ।दृष्ट्वा पुरीमिन्द्रपुरी प्रकाशां दुःखेन संपूर्णतरो बभूव ॥ २७ ॥
बहूनि पश्यन्मनसोऽप्रियाणि यान्यन्न्यदा नास्य पुरे बभूवुः ।अवाक्शिरा दीनमना नहृष्टः पितुर्महात्मा प्रविवेश वेश्म ॥ २८ ॥
« »