Click on words to see what they mean.

भरते ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहनाः ।प्रविश्यासह्यपरिखं रम्यं राजगृहं पुरम् ॥ १ ॥
समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः ।राज्ञः पादौ गृहीत्वा तु तमूचुर्भरतं वचः ॥ २ ॥
पुरोहितस्त्वा कुशलं प्राह सर्वे च मन्त्रिणः ।त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ॥ ३ ॥
अत्र विंशतिकोट्यस्तु नृपतेर्मातुलस्य ते ।दशकोट्यस्तु संपूर्णास्तथैव च नृपात्मज ॥ ४ ॥
प्रतिगृह्य च तत्सर्वं स्वनुरक्तः सुहृज्जने ।दूतानुवाच भरतः कामैः संप्रतिपूज्य तान् ॥ ५ ॥
कच्चित्सुकुशली राजा पिता दशरथो मम ।कच्चिच्चारागता रामे लक्ष्मणे वा महात्मनि ॥ ६ ॥
आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी ।अरोगा चापि कौसल्या माता रामस्य धीमतः ॥ ७ ॥
कच्चित्सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या ।शत्रुघ्नस्य च वीरस्य सारोगा चापि मध्यमा ॥ ८ ॥
आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी ।अरोगा चापि कैकेयी माता मे किमुवाच ह ॥ ९ ॥
एवमुक्तास्तु ते दूता भरतेन महात्मना ।ऊचुः संप्रश्रितं वाक्यमिदं तं भरतं तदा ।कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि ॥ १० ॥
भरतश्चापि तान्दूतानेवमुक्तोऽभ्यभाषत ।आपृच्छेऽहं महाराजं दूताः संत्वरयन्ति माम् ॥ ११ ॥
एवमुक्त्वा तु तान्दूतान्भरतः पार्थिवात्मजः ।दूतैः संचोदितो वाक्यं मातामहमुवाच ह ॥ १२ ॥
राजन्पितुर्गमिष्यामि सकाशं दूतचोदितः ।पुनरप्यहमेष्यामि यदा मे त्वं स्मरिष्यसि ॥ १३ ॥
भरतेनैवमुक्तस्तु नृपो मातामहस्तदा ।तमुवाच शुभं वाक्यं शिरस्याघ्राय राघवम् ॥ १४ ॥
गच्छ तातानुजाने त्वां कैकेयी सुप्रजास्त्वया ।मातरं कुशलं ब्रूयाः पितरं च परंतप ॥ १५ ॥
पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः ।तौ च तात महेष्वासौ भ्रातरु रामलक्ष्मणौ ॥ १६ ॥
तस्मै हस्त्युत्तमांश्चित्रान्कम्बलानजिनानि च ।अभिसत्कृत्य कैकेयो भरताय धनं ददौ ॥ १७ ॥
रुक्म निष्कसहस्रे द्वे षोडशाश्वशतानि च ।सत्कृत्य कैकेयी पुत्रं केकयो धनमादिशत् ॥ १८ ॥
तथामात्यानभिप्रेतान्विश्वास्यांश्च गुणान्वितान् ।ददावश्वपतिः शीघ्रं भरतायानुयायिनः ॥ १९ ॥
ऐरावतानैन्द्रशिरान्नागान्वै प्रियदर्शनान् ।खराञ्शीघ्रान्सुसंयुक्तान्मातुलोऽस्मै धनं ददौ ॥ २० ॥
अन्तःपुरेऽतिसंवृद्धान्व्याघ्रवीर्यबलान्वितान् ।दंष्ट्रायुधान्महाकायाञ्शुनश्चोपायनं ददौ ॥ २१ ॥
स मातामहमापृच्छ्य मातुलं च युधाजितम् ।रथमारुह्य भरतः शत्रुघ्नसहितो ययौ ॥ २२ ॥
रथान्मण्डलचक्रांश्च योजयित्वा परःशतम् ।उष्ट्रगोऽश्वखरैर्भृत्या भरतं यान्तमन्वयुः ॥ २३ ॥
बलेन गुप्तो भरतो महात्मा सहार्यकस्यात्मसमैरमात्यैः ।आदाय शत्रुघ्नमपेतशत्रुर्गृहाद्ययौ सिद्ध इवेन्द्रलोकात् ॥ २४ ॥
« »