Click on words to see what they mean.

यामेव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम् ।भरतेनापि तां रात्रिं स्वप्नो दृष्टोऽयमप्रियः ॥ १ ॥
व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम् ।पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत ॥ २ ॥
तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः ।आयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः ॥ ३ ॥
वादयन्ति तथा शान्तिं लासयन्त्यपि चापरे ।नाटकान्यपरे प्राहुर्हास्यानि विविधानि च ॥ ४ ॥
स तैर्महात्मा भरतः सखिभिः प्रिय वादिभिः ।गोष्ठीहास्यानि कुर्वद्भिर्न प्राहृष्यत राघवः ॥ ५ ॥
तमब्रवीत्प्रियसखो भरतं सखिभिर्वृतम् ।सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे ॥ ६ ॥
एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह ।शृणु त्वं यन्निमित्तंमे दैन्यमेतदुपागतम् ॥ ७ ॥
स्वप्ने पितरमद्राक्षं मलिनं मुक्तमूर्धजम् ।पतन्तमद्रिशिखरात्कलुषे गोमये ह्रदे ॥ ८ ॥
प्लवमानश्च मे दृष्टः स तस्मिन्गोमयह्रदे ।पिबन्नञ्जलिना तैलं हसन्निव मुहुर्मुहुः ॥ ९ ॥
ततस्तिलोदनं भुक्त्वा पुनः पुनरधःशिराः ।तैलेनाभ्यक्तसर्वाङ्गस्तैलमेवावगाहत ॥ १० ॥
स्वप्नेऽपि सागरं शुष्कं चन्द्रं च पतितं भुवि ।सहसा चापि संशन्तं ज्वलितं जातवेदसं ॥ ११ ॥
अवदीर्णां च पृथिवीं शुष्कांश्च विविधान्द्रुमान् ।अहं पश्यामि विध्वस्तान्सधूमांश्चैव पार्वतान् ॥ १२ ॥
पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससं ।प्रहसन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः ॥ १३ ॥
त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः ।रथेन खरयुक्तेन प्रयातो दक्षिणामुखः ॥ १४ ॥
एवमेतन्मया दृष्टमिमां रात्रिं भयावहाम् ।अहं रामोऽथ वा राजा लक्ष्मणो वा मरिष्यति ॥ १५ ॥
नरो यानेन यः स्वप्ने खरयुक्तेन याति हि ।अचिरात्तस्य धूमाग्रं चितायां संप्रदृश्यते ।एतन्निमित्तं दीनोऽहं तन्न वः प्रतिपूजये ॥ १६ ॥
शुष्यतीव च मे कण्ठो न स्वस्थमिव मे मनः ।जुगुप्सन्निव चात्मानं न च पश्यामि कारणम् ॥ १७ ॥
इमां हि दुःस्वप्नगतिं निशाम्य तामनेकरूपामवितर्कितां पुरा ।भयं महत्तद्धृदयान्न याति मे विचिन्त्य राजानमचिन्त्यदर्शनम् ॥ १८ ॥
« »