Click on words to see what they mean.

तदज्ञानान्महत्पापं कृत्वा संकुलितेन्द्रियः ।एकस्त्वचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत् ॥ १ ॥
ततस्तं घटमादय पूर्णं परमवारिणा ।आश्रमं तमहं प्राप्य यथाख्यातपथं गतः ॥ २ ॥
तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ ।अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ ॥ ३ ॥
तन्निमित्ताभिरासीनौ कथाभिरपरिक्रमौ ।तामाशां मत्कृते हीनावुदासीनावनाथवत् ॥ ४ ॥
पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत ।किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय ॥ ५ ॥
यन्निमित्तमिदं तात सलिले क्रीडितं त्वया ।उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम् ॥ ६ ॥
यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया ।न तन्मनसि कर्तव्यं त्वया तात तपस्विना ॥ ७ ॥
त्वं गतिस्त्वगतीनां च चक्षुस्त्वं हीनचक्षुषाम् ।समासक्तास्त्वयि प्राणाः किंचिन्नौ नाभिभाषसे ॥ ८ ॥
मुनिमव्यक्तया वाचा तमहं सज्जमानया ।हीनव्यञ्जनया प्रेक्ष्य भीतो भीत इवाब्रुवम् ॥ ९ ॥
मनसः कर्म चेष्टाभिरभिसंस्तभ्य वाग्बलम् ।आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम् ॥ १० ॥
क्षत्रियोऽहं दशरथो नाहं पुत्रो महात्मनः ।सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम् ॥ ११ ॥
भगवंश्चापहस्तोऽहं सरयूतीरमागतः ।जिघांसुः श्वापदं किंचिन्निपाने वागतं गजम् ॥ १२ ॥
तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः ।द्विपोऽयमिति मत्वा हि बाणेनाभिहतो मया ॥ १३ ॥
गत्वा नद्यास्ततस्तीरमपश्यमिषुणा हृदि ।विनिर्भिन्नं गतप्राणं शयानं भुवि तापसं ॥ १४ ॥
भगवञ्शब्दमालक्ष्य मया गजजिघांसुना ।विसृष्टोऽम्भसि नाराचस्तेन ते निहतः सुतः ॥ १५ ॥
स चोद्धृतेन बाणेन तत्रैव स्वर्गमास्थितः ।भगवन्तावुभौ शोचन्नन्धाविति विलप्य च ॥ १६ ॥
अज्ञानाद्भवतः पुत्रः सहसाभिहतो मया ।शेषमेवंगते यत्स्यात्तत्प्रसीदतु मे मुनिः ॥ १७ ॥
स तच्छ्रुत्वा वचः क्रूरं निःश्वसञ्शोककर्शितः ।मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ॥ १८ ॥
यद्येतदशुभं कर्म न स्म मे कथयेः स्वयम् ।फलेन्मूर्धा स्म ते राजन्सद्यः शतसहस्रधा ॥ १९ ॥
क्षत्रियेण वधो राजन्वानप्रस्थे विशेषतः ।ज्ञानपूर्वं कृतः स्थानाच्च्यावयेदपि वज्रिणम् ॥ २० ॥
अज्ञानाद्धि कृतं यस्मादिदं तेनैव जीवसि ।अपि ह्यद्य कुलं नस्याद्राघवाणां कुतो भवान् ॥ २१ ॥
नय नौ नृप तं देशमिति मां चाभ्यभाषत ।अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम् ॥ २२ ॥
रुधिरेणावसिताङ्गं प्रकीर्णाजिनवाससं ।शयानं भुवि निःसंज्ञं धर्मराजवशं गतम् ॥ २३ ॥
अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ ।अस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया ॥ २४ ॥
तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ ।निपेततुः शरीरेऽस्य पिता चास्येदमब्रवीत् ॥ २५ ॥
न न्वहं ते प्रियः पुत्र मातरं पश्य धार्मिक ।किं नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥ २६ ॥
कस्य वापररात्रेऽहं श्रोष्यामि हृदयंगमम् ।अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषतः ॥ २७ ॥
को मां संध्यामुपास्यैव स्नात्वा हुतहुताशनः ।श्लाघयिष्यत्युपासीनः पुत्रशोकभयार्दितम् ॥ २८ ॥
कन्दमूलफलं हृत्वा को मां प्रियमिवातिथिम् ।भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम् ॥ २९ ॥
इमामन्धां च वृद्धां च मातरं ते तपस्विनीम् ।कथं पुत्र भरिष्यामि कृपणां पुत्रगर्धिनीम् ॥ ३० ॥
तिष्ठ मा मा गमः पुत्र यमस्य सदनं प्रति ।श्वो मया सह गन्तासि जनन्या च समेधितः ॥ ३१ ॥
उभावपि च शोकार्तावनाथौ कृपणौ वने ।क्षिप्रमेव गमिष्यावस्त्वया हीनौ यमक्षयम् ॥ ३२ ॥
ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् ।क्षमतां धर्मराजो मे बिभृयात्पितरावयम् ॥ ३३ ॥
अपापोऽसि यथा पुत्र निहतः पापकर्मणा ।तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम् ॥ ३४ ॥
यान्ति शूरा गतिं यां च संग्रामेष्वनिवर्तिनः ।हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज ॥ ३५ ॥
यां गतिं सगरः शैब्यो दिलीपो जनमेजयः ।नहुषो धुन्धुमारश्च प्राप्तास्तां गच्छ पुत्रक ॥ ३६ ॥
या गतिः सर्वसाधूनां स्वाध्यायात्पतसश्च या ।भूमिदस्याहिताग्नेश्च एकपत्नीव्रतस्य च ॥ ३७ ॥
गोसहस्रप्रदातॄणां या या गुरुभृतामपि ।देहन्यासकृतां या च तां गतिं गच्छ पुत्रक ।न हि त्वस्मिन्कुले जातो गच्छत्यकुशलां गतिम् ॥ ३८ ॥
एवं स कृपणं तत्र पर्यदेवयतासकृत् ।ततोऽस्मै कर्तुमुदकं प्रवृत्तः सह भार्यया ॥ ३९ ॥
स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः ।आश्वास्य च मुहूर्तं तु पितरौ वाक्यमब्रवीत् ॥ ४० ॥
स्थानमस्मि महत्प्राप्तो भवतोः परिचारणात् ।भवन्तावपि च क्षिप्रं मम मूलमुपैष्यतः ॥ ४१ ॥
एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता ।आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः ॥ ४२ ॥
स कृत्वा तूदकं तूर्णं तापसः सह भार्यया ।मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ॥ ४३ ॥
अद्यैव जहि मां राजन्मरणे नास्ति मे व्यथा ।यच्छरेणैकपुत्रं मां त्वमकार्षीरपुत्रकम् ॥ ४४ ॥
त्वया तु यदविज्ञानान्निहतो मे सुतः शुचिः ।तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम् ॥ ४५ ॥
पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम् ।एवं त्वं पुत्रशोकेन राजन्कालं करिष्यसि ॥ ४६ ॥
तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः ।यदहं पुत्रशोकेन संत्यक्ष्याम्यद्य जीवितम् ॥ ४७ ॥
यदि मां संस्पृशेद्रामः सकृदद्यालभेत वा ।न तन्मे सदृशं देवि यन्मया राघवे कृतम् ॥ ४८ ॥
चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते ।दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम् ॥ ४९ ॥
अतस्तु किं दुःखतरं यदहं जीवितक्षये ।न हि पश्यामि धर्मज्ञं रामं सत्यपराक्यमम् ॥ ५० ॥
न ते मनुष्या देवास्ते ये चारुशुभकुण्डलम् ।मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः ॥ ५१ ॥
पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम् ।धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम् ॥ ५२ ॥
सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च ।सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम् ॥ ५३ ॥
निवृत्तवनवासं तमयोध्यां पुनरागतम् ।द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा ॥ ५४ ॥
अयमात्मभवः शोको मामनाथमचेतनम् ।संसादयति वेगेन यथा कूलं नदीरयः ॥ ५५ ॥
हा राघव महाबाहो हा ममायास नाशन ।राजा दशरथः शोचञ्जीवितान्तमुपागमत् ॥ ५६ ॥
तथा तु दीनं कथयन्नराधिपः प्रियस्य पुत्रस्य विवासनातुरः ।गतेऽर्धरात्रे भृशदुःखपीडितस्तदा जहौ प्राणमुदारदर्शनः ॥ ५७ ॥
« »