Click on words to see what they mean.

प्रतिबुद्धो मुहुर्तेन शोकोपहतचेतनः ।अथ राजा दशरथः स चिन्तामभ्यपद्यत ॥ १ ॥
रामलक्ष्मणयोश्चैव विवासाद्वासवोपमम् ।आविवेशोपसर्गस्तं तमः सूर्यमिवासुरम् ॥ २ ॥
स राजा रजनीं षष्ठीं रामे प्रव्रजिते वनम् ।अर्धरात्रे दशरथः संस्मरन्दुष्कृतं कृतम् ।कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत् ॥ ३ ॥
यदाचरति कल्याणि शुभं वा यदि वाशुभम् ।तदेव लभते भद्रे कर्ता कर्मजमात्मनः ॥ ४ ॥
गुरु लाघवमर्थानामारम्भे कर्मणां फलम् ।दोषं वा यो न जानाति स बाल इति होच्यते ॥ ५ ॥
कश्चिदाम्रवणं छित्त्वा पलाशांश्च निषिञ्चति ।पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे ॥ ६ ॥
सोऽहमाम्रवणं छित्त्वा पलाशांश्च न्यषेचयम् ।रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः ॥ ७ ॥
लब्धशब्देन कौसल्ये कुमारेण धनुष्मता ।कुमारः शब्दवेधीति मया पापमिदं कृतम् ।तदिदं मेऽनुसंप्राप्तं देवि दुःखं स्वयं कृतम् ॥ ८ ॥
संमोहादिह बालेन यथा स्याद्भक्षितं विषम् ।एवं ममाप्यविज्ञातं शब्दवेध्यमयं फलम् ॥ ९ ॥
देव्यनूढा त्वमभवो युवराजो भवाम्यहम् ।ततः प्रावृडनुप्राप्ता मदकामविवर्धिनी ॥ १० ॥
उपास्यहि रसान्भौमांस्तप्त्वा च जगदंशुभिः ।परेताचरितां भीमां रविराविशते दिशम् ॥ ११ ॥
उष्णमन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः ।ततो जहृषिरे सर्वे भेकसारङ्गबर्हिणः ॥ १२ ॥
पतितेनाम्भसा छन्नः पतमानेन चासकृत् ।आबभौ मत्तसारङ्गस्तोयराशिरिवाचलः ॥ १३ ॥
तस्मिन्नतिसुखे काले धनुष्मानिषुमान्रथी ।व्यायाम कृतसंकल्पः सरयूमन्वगां नदीम् ॥ १४ ॥
निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम् ।अन्यं वा श्वापदं कंचिज्जिघांसुरजितेन्द्रियः ॥ १५ ॥
अथान्धकारे त्वश्रौषं जले कुम्भस्य पर्यतः ।अचक्षुर्विषये घोषं वारणस्येव नर्दतः ॥ १६ ॥
ततोऽहं शरमुद्धृत्य दीप्तमाशीविषोपमम् ।अमुञ्चं निशितं बाणमहमाशीविषोपमम् ॥ १७ ॥
तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः ।हा हेति पततस्तोये वागभूत्तत्र मानुषी ।कथमस्मद्विधे शस्त्रं निपतेत्तु तपस्विनि ॥ १८ ॥
प्रविविक्तां नदीं रात्रावुदाहारोऽहमागतः ।इषुणाभिहतः केन कस्य वा किं कृतं मया ॥ १९ ॥
ऋषेर्हि न्यस्त दण्डस्य वने वन्येन जीवतः ।कथं नु शस्त्रेण वधो मद्विधस्य विधीयते ॥ २० ॥
जटाभारधरस्यैव वल्कलाजिनवाससः ।को वधेन ममार्थी स्यात्किं वास्यापकृतं मया ॥ २१ ॥
एवं निष्फलमारब्धं केवलानर्थसंहितम् ।न कश्चित्साधु मन्येत यथैव गुरुतल्पगम् ॥ २२ ॥
नेमं तथानुशोचामि जीवितक्षयमात्मनः ।मातरं पितरं चोभावनुशोचामि मद्विधे ॥ २३ ॥
तदेतान्मिथुनं वृद्धं चिरकालभृतं मया ।मयि पञ्चत्वमापन्ने कां वृत्तिं वर्तयिष्यति ॥ २४ ॥
वृद्धौ च मातापितरावहं चैकेषुणा हतः ।केन स्म निहताः सर्वे सुबालेनाकृतात्मना ॥ २५ ॥
तं गिरं करुणां श्रुत्वा मम धर्मानुकाङ्क्षिणः ।कराभ्यां सशरं चापं व्यथितस्यापतद्भुवि ॥ २६ ॥
तं देशमहमागम्य दीनसत्त्वः सुदुर्मनाः ।अपश्यमिषुणा तीरे सरय्वास्तापसं हतम् ॥ २७ ॥
स मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसं ।इत्युवाच वचः क्रूरं दिधक्षन्निव तेजसा ॥ २८ ॥
किं तवापकृतं राजन्वने निवसता मया ।जिहीर्षुरम्भो गुर्वर्थं यदहं ताडितस्त्वया ॥ २९ ॥
एकेन खलु बाणेन मर्मण्यभिहते मयि ।द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे ॥ ३० ॥
तौ नूनं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ ।चिरमाशाकृतां तृष्णां कष्टां संधारयिष्यतः ॥ ३१ ॥
न नूनं तपसो वास्ति फलयोगः श्रुतस्य वा ।पिता यन्मां न जानाति शयानं पतितं भुवि ॥ ३२ ॥
जानन्नपि च किं कुर्यादशक्तिरपरिक्रमः ।भिद्यमानमिवाशक्तस्त्रातुमन्यो नगो नगम् ॥ ३३ ॥
पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव ।न त्वामनुदहेत्क्रुद्धो वनं वह्निरिवैधितः ॥ ३४ ॥
इयमेकपदी राजन्यतो मे पितुराश्रमः ।तं प्रसादय गत्वा त्वं न त्वां स कुपितः शपेत् ॥ ३५ ॥
विशल्यं कुरु मां राजन्मर्म मे निशितः शरः ।रुणद्धि मृदु सोत्सेधं तीरमम्बुरयो यथा ॥ ३६ ॥
न द्विजातिरहं राजन्मा भूत्ते मनसो व्यथा ।शूद्रायामस्मि वैश्येन जातो जनपदाधिप ॥ ३७ ॥
इतीव वदतः कृच्छ्राद्बाणाभिहतमर्मणः ।तस्य त्वानम्यमानस्य तं बाणमहमुद्धरम् ॥ ३८ ॥
जलार्द्रगात्रं तु विलप्य कृच्छान्मर्मव्रणं संततमुच्छसन्तम् ।ततः सरय्वां तमहं शयानं समीक्ष्य भद्रे सुभृशं विषण्णः ॥ ३९ ॥
« »