Click on words to see what they mean.

कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह ।रामे दक्षिण कूलस्थे जगाम स्वगृहं गुहः ॥ १ ॥
अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान् ।अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः ॥ २ ॥
स वनानि सुगन्धीनि सरितश्च सरांसि च ।पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च ॥ ३ ॥
ततः सायाह्नसमये तृतीयेऽहनि सारथिः ।अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह ॥ ४ ॥
स शून्यामिव निःशब्दां दृष्ट्वा परमदुर्मनाः ।सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः ॥ ५ ॥
कच्चिन्न सगजा साश्वा सजना सजनाधिपा ।रामसंतापदुःखेन दग्धा शोकाग्निना पुरी ।इति चिन्तापरः सूतस्त्वरितः प्रविवेश ह ॥ ६ ॥
सुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशः ।क्व राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः ॥ ७ ॥
तेषां शशंस गङ्गायामहमापृच्छ्य राघवम् ।अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्मना ॥ ८ ॥
ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः ।अहो धिगिति निःश्वस्य हा रामेति च चुक्रुशुः ॥ ९ ॥
शुश्राव च वचस्तेषां वृन्दं वृन्दं च तिष्ठताम् ।हताः स्म खलु ये नेह पश्याम इति राघवम् ॥ १० ॥
दानयज्ञविवाहेषु समाजेषु महत्सु च ।न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा ॥ ११ ॥
किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् ।इति रामेण नगरं पितृवत्परिपालितम् ॥ १२ ॥
वातायनगतानां च स्त्रीणामन्वन्तरापणम् ।रामशोकाभितप्तानां शुश्राव परिदेवनम् ॥ १३ ॥
स राजमार्गमध्येन सुमन्त्रः पिहिताननः ।यत्र राजा दशरथस्तदेवोपययौ गृहम् ॥ १४ ॥
सोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च ।कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः ॥ १५ ॥
ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः ।रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम् ॥ १६ ॥
सह रामेण निर्यातो विना राममिहागतः ।सूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति ॥ १७ ॥
यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् ।आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥ १८ ॥
सत्य रूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन् ।प्रदीप्तमिव शोकेन विवेश सहसा गृहम् ॥ १९ ॥
स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुलम् ।पुत्रशोकपरिद्यूनमपश्यत्पाण्डरे गृहे ॥ २० ॥
अभिगम्य तमासीनं नरेन्द्रमभिवाद्य च ।सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत् ॥ २१ ॥
स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्त चेतनः ।मूर्छितो न्यपतद्भूमौ रामशोकाभिपीडितः ॥ २२ ॥
ततोऽन्तःपुरमाविद्धं मूर्छिते पृथिवीपतौ ।उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥ २३ ॥
सुमित्रया तु सहिता कौसल्या पतितं पतिम् ।उत्थापयामास तदा वचनं चेदमब्रवीत् ॥ २४ ॥
इमं तस्य महाभाग दूतं दुष्करकारिणः ।वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे ॥ २५ ॥
अद्येममनयं कृत्वा व्यपत्रपसि राघव ।उत्तिष्ठ सुकृतं तेऽस्तु शोके न स्यात्सहायता ॥ २६ ॥
देव यस्या भयाद्रामं नानुपृच्छसि सारथिम् ।नेह तिष्ठति कैकेयी विश्रब्धं प्रतिभाष्यताम् ॥ २७ ॥
सा तथोक्त्वा महाराजं कौसल्या शोकलालसा ।धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी ॥ २८ ॥
एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि ।पतिं चावेक्ष्य ताः सर्वाः सस्वरं रुरुदुः स्त्रियः ॥ २९ ॥
ततस्तमन्तःपुरनादमुत्थितं समीक्ष्य वृद्धास्तरुणाश्च मानवाः ।स्त्रियश्च सर्वा रुरुदुः समन्ततः पुरं तदासीत्पुनरेव संकुलम् ॥ ३० ॥
« »