Click on words to see what they mean.

अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम् ।प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दनः ॥ १ ॥
सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम् ।संप्रतिष्ठामहे कालः प्रस्थानस्य परंतप ॥ २ ॥
स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः ।जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम् ॥ ३ ॥
तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम् ।पन्थानमृषिणोद्दिष्टं चित्रकूटस्य तं ययुः ॥ ४ ॥
ततः संप्रस्थितः काले रामः सौमित्रिणा सह ।सीतां कमलपत्राक्षीमिदं वचनमब्रवीत् ॥ ५ ॥
आदीप्तानिव वैदेहि सर्वतः पुष्पितान्नगान् ।स्वैः पुष्पैः किंशुकान्पश्य मालिनः शिशिरात्यये ॥ ६ ॥
पश्य भल्लातकान्फुल्लान्नरैरनुपसेवितान् ।फलपत्रैरवनतान्नूनं शक्ष्यामि जीवितुम् ॥ ७ ॥
पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण ।मधूनि मधुकारीभिः संभृतानि नगे नगे ॥ ८ ॥
एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति ।रमणीये वनोद्देशे पुष्पसंस्तरसंकटे ॥ ९ ॥
मातंगयूथानुसृतं पक्षिसंघानुनादितम् ।चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम् ॥ १० ॥
ततस्तौ पादचारेण गच्छन्तौ सह सीतया ।रम्यमासेदतुः शैलं चित्रकूटं मनोरमम् ॥ ११ ॥
तं तु पर्वतमासाद्य नानापक्षिगणायुतम् ।अयं वासो भवेत्तावदत्र सौम्य रमेमहि ॥ १२ ॥
लक्ष्मणानय दारूणि दृढानि च वराणि च ।कुरुष्वावसथं सौम्य वासे मेऽभिरतं मनः ॥ १३ ॥
तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान्द्रुमान् ।आजहार ततश्चक्रे पर्ण शालामरिं दम ॥ १४ ॥
शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत् ।ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम् ॥ १५ ॥
स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं पतापवान् ।अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि ॥ १६ ॥
तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम् ।लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत् ॥ १७ ॥
अयं कृष्णः समाप्ताङ्गः शृतः कृष्ण मृगो यथा ।देवता देवसंकाश यजस्व कुशलो ह्यसि ॥ १८ ॥
रामः स्नात्वा तु नियतो गुणवाञ्जप्यकोविदः ।पापसंशमनं रामश्चकार बलिमुत्तमम् ॥ १९ ॥
तां वृक्षपर्णच्छदनां मनोज्ञां यथाप्रदेशं सुकृतां निवाताम् ।वासाय सर्वे विविशुः समेताः सभां यथा देव गणाः सुधर्माम् ॥ २० ॥
अनेकनानामृगपक्षिसंकुले विचित्रपुष्पस्तबलैर्द्रुमैर्युते ।वनोत्तमे व्यालमृगानुनादिते तथा विजह्रुः सुसुखं जितेन्द्रियाः ॥ २१ ॥
सुरम्यमासाद्य तु चित्रकूटं नदीं च तां माल्यवतीं सुतीर्थाम् ।ननन्द हृष्टो मृगपक्षिजुष्टां जहौ च दुःखं पुरविप्रवासात् ॥ २२ ॥
« »