Click on words to see what they mean.

संदिश्य रामं नृपतिः श्वोभाविन्यभिषेचने ।पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् ॥ १ ॥
गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन ।श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् ॥ २ ॥
तथेति च स राजानमुक्त्वा वेदविदां वरः ।स्वयं वसिष्ठो भगवान्ययौ रामनिवेशनम् ॥ ३ ॥
स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम् ।तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः ॥ ४ ॥
तमागतमृषिं रामस्त्वरन्निव ससंभ्रमः ।मानयिष्यन्स मानार्हं निश्चक्राम निवेशनात् ॥ ५ ॥
अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः ।ततोऽवतारयामास परिगृह्य रथात्स्वयम् ॥ ६ ॥
स चैनं प्रश्रितं दृष्ट्वा संभाष्याभिप्रसाद्य च ।प्रियार्हं हर्षयन्राममित्युवाच पुरोहितः ॥ ७ ॥
प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि ।उपवासं भवानद्य करोतु सह सीतया ॥ ८ ॥
प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः ।पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥ ९ ॥
इत्युक्त्वा स तदा राममुपवासं यतव्रतम् ।मन्त्रवत्कारयामास वैदेह्या सहितं मुनिः ॥ १० ॥
ततो यथावद्रामेण स राज्ञो गुरुरर्चितः ।अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् ॥ ११ ॥
सुहृद्भिस्तत्र रामोऽपि ताननुज्ञाप्य सर्वशः ।सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः ॥ १२ ॥
हृष्टनारी नरयुतं रामवेश्म तदा बभौ ।यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः ॥ १३ ॥
स राजभवनप्रख्यात्तस्माद्रामनिवेशनात् ।निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् ॥ १४ ॥
वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः ।बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः ॥ १५ ॥
जनवृन्दोर्मिसंघर्षहर्षस्वनवतस्तदा ।बभूव राजमार्गस्य सागरस्येव निस्वनः ॥ १६ ॥
सिक्तसंमृष्टरथ्या हि तदहर्वनमालिनी ।आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा ॥ १७ ॥
तदा ह्ययोध्या निलयः सस्त्रीबालाबलो जनः ।रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षन्नुदयं रवेः ॥ १८ ॥
प्रजालंकारभूतं च जनस्यानन्दवर्धनम् ।उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्या महोत्सवम् ॥ १९ ॥
एवं तं जनसंबाधं राजमार्गं पुरोहितः ।व्यूहन्निव जनौघं तं शनै राज कुलं ययौ ॥ २० ॥
सिताभ्रशिखरप्रख्यं प्रासदमधिरुह्य सः ।समियाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥ २१ ॥
तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः ।पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत् ॥ २२ ॥
गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम् ।विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥ २३ ॥
तदग्र्यवेषप्रमदाजनाकुलं महेन्द्रवेश्मप्रतिमं निवेशनम् ।व्यदीपयंश्चारु विवेश पार्थिवः शशीव तारागणसंकुलं नभः ॥ २४ ॥
« »