Click on words to see what they mean.

तं जाग्रतमदम्भेन भ्रातुरर्थाय लक्ष्मणम् ।गुहः संतापसंतप्तो राघवं वाक्यमब्रवीत् ॥ १ ॥
इयं तात सुखा शय्या त्वदर्थमुपकल्पिता ।प्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम् ॥ २ ॥
उचितोऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः ।गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम् ॥ ३ ॥
न हि रामात्प्रियतरो ममास्ति भुवि कश्चन ।ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपे ॥ ४ ॥
अस्य प्रसादादाशंसे लोकेऽस्मिन्सुमहद्यशः ।धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम् ॥ ५ ॥
सोऽहं प्रियसखं रामं शयानं सह सीतया ।रक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिः सह ॥ ६ ॥
न हि मेऽविदितं किंचिद्वनेऽस्मिंश्चरतः सदा ।चतुरङ्गं ह्यपि बलं सुमहत्प्रसहेमहि ॥ ७ ॥
लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयानघ ।नात्र भीता वयं सर्वे धर्ममेवानुपश्यता ॥ ८ ॥
कथं दाशरथौ भूमौ शयाने सह सीतया ।शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा ॥ ९ ॥
यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि ।तं पश्य सुखसंविष्टं तृणेषु सह सीतया ॥ १० ॥
यो मन्त्र तपसा लब्धो विविधैश्च परिश्रमैः ।एको दशरथस्यैष पुत्रः सदृशलक्षणः ॥ ११ ॥
अस्मिन्प्रव्रजितो राजा न चिरं वर्तयिष्यति ।विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति ॥ १२ ॥
विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः ।निर्घोषोपरतं तात मन्ये राजनिवेशनम् ॥ १३ ॥
कौसल्या चैव राजा च तथैव जननी मम ।नाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमाम् ॥ १४ ॥
जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया ।तद्दुःखं यत्तु कौसल्या वीरसूर्विनशिष्यति ॥ १५ ॥
अनुरक्तजनाकीर्णा सुखालोकप्रियावहा ।राजव्यसनसंसृष्टा सा पुरी विनशिष्यति ॥ १६ ॥
अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम् ।राज्ये राममनिक्षिप्य पिता मे विनशिष्यति ॥ १७ ॥
सिद्धार्थाः पितरं वृत्तं तस्मिन्काले ह्युपस्थिते ।प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम् ॥ १८ ॥
रम्यचत्वरसंस्थानां सुविभक्तमहापथाम् ।हर्म्यप्रासादसंपन्नां गणिकावरशोभिताम् ॥ १९ ॥
रथाश्वगजसंबाधां तूर्यनादविनादिताम् ।सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम् ॥ २० ॥
आरामोद्यानसंपन्नां समाजोत्सवशालिनीम् ।सुखिता विचरिष्यन्ति राजधानीं पितुर्मम ॥ २१ ॥
अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम् ।निवृत्ते वनवासेऽस्मिन्नयोध्यां प्रविशेमहि ॥ २२ ॥
परिदेवयमानस्य दुःखार्तस्य महात्मनः ।तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत ॥ २३ ॥
तथा हि सत्यं ब्रुवति प्रजाहिते नरेन्द्रपुत्रे गुरुसौहृदाद्गुहः ।मुमोच बाष्पं व्यसनाभिपीडितो ज्वरातुरो नाग इव व्यथातुरः ॥ २४ ॥
« »