Click on words to see what they mean.

विशालान्कोसलान्रम्यान्यात्वा लक्ष्मणपूर्वजः ।आससाद महाबाहुः शृङ्गवेरपुरं प्रति ॥ १ ॥
तत्र त्रिपथगां दिव्यां शिवतोयामशैवलाम् ।ददर्श राघवो गङ्गां पुण्यामृषिनिसेविताम् ॥ २ ॥
हंससारससंघुष्टां चक्रवाकोपकूजिताम् ।शिंशुमरैश्च नक्रैश्च भुजंगैश्च निषेविताम् ॥ ३ ॥
तामूर्मिकलिलावर्तामन्ववेक्ष्य महारथः ।सुमन्त्रमब्रवीत्सूतमिहैवाद्य वसामहे ॥ ४ ॥
अविदूरादयं नद्या बहुपुष्पप्रवालवान् ।सुमहानिङ्गुदीवृक्षो वसामोऽत्रैव सारथे ॥ ५ ॥
लक्षणश्च सुमन्त्रश्च बाढमित्येव राघवम् ।उक्त्वा तमिङ्गुदीवृक्षं तदोपययतुर्हयैः ॥ ६ ॥
रामोऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः ।रथादवातरत्तस्मात्सभार्यः सहलक्ष्मणः ॥ ७ ॥
सुमन्त्रोऽप्यवतीर्यैव मोचयित्वा हयोत्तमान् ।वृक्षमूलगतं राममुपतस्थे कृताञ्जलिः ॥ ८ ॥
तत्र राजा गुहो नाम रामस्यात्मसमः सखा ।निषादजात्यो बलवान्स्थपतिश्चेति विश्रुतः ॥ ९ ॥
स श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम् ।वृद्धैः परिवृतोऽमात्यैर्ज्ञातिभिश्चाप्युपागतः ॥ १० ॥
ततो निषादाधिपतिं दृष्ट्वा दूरादवस्थितम् ।सह सौमित्रिणा रामः समागच्छद्गुहेन सः ॥ ११ ॥
तमार्तः संपरिष्वज्य गुहो राघवमब्रवीत् ।यथायोध्या तथेदं ते राम किं करवाणि ते ॥ १२ ॥
ततो गुणवदन्नाद्यमुपादाय पृथग्विधम् ।अर्घ्यं चोपानयत्क्षिप्रं वाक्यं चेदमुवाच ह ॥ १३ ॥
स्वागतं ते महाबाहो तवेयमखिला मही ।वयं प्रेष्या भवान्भर्ता साधु राज्यं प्रशाधि नः ॥ १४ ॥
भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम् ।शयनानि च मुख्यानि वाजिनां खादनं च ते ॥ १५ ॥
गुहमेव ब्रुवाणं तं राघवः प्रत्युवाच ह ।अर्चिताश्चैव हृष्टाश्च भवता सर्वथा वयम् ॥ १६ ॥
पद्भ्यामभिगमाच्चैव स्नेहसंदर्शनेन च ।भुजाभ्यां साधुवृत्ताभ्यां पीडयन्वाक्यमब्रवीत् ॥ १७ ॥
दिष्ट्या त्वां गुह पश्यामि अरोगं सह बान्धवैः ।अपि ते कूशलं राष्ट्रे मित्रेषु च धनेषु च ॥ १८ ॥
यत्त्विदं भवता किंचित्प्रीत्या समुपकल्पितम् ।सर्वं तदनुजानामि न हि वर्ते प्रतिग्रहे ॥ १९ ॥
कुशचीराजिनधरं फलमूलाशनं च माम् ।विद्धि प्रणिहितं धर्मे तापसं वनगोचरम् ॥ २० ॥
अश्वानां खादनेनाहमर्थी नान्येन केनचित् ।एतावतात्रभवता भविष्यामि सुपूजितः ॥ २१ ॥
एते हि दयिता राज्ञः पितुर्दशरथस्य मे ।एतैः सुविहितैरश्वैर्भविष्याम्यहमर्चितः ॥ २२ ॥
अश्वानां प्रतिपानं च खादनं चैव सोऽन्वशात् ।गुहस्तत्रैव पुरुषांस्त्वरितं दीयतामिति ॥ २३ ॥
ततश्चीरोत्तरासङ्गः संध्यामन्वास्य पश्चिमाम् ।जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम् ॥ २४ ॥
तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः ।सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः ॥ २५ ॥
गुहोऽपि सह सूतेन सौमित्रिमनुभाषयन् ।अन्वजाग्रत्ततो राममप्रमत्तो धनुर्धरः ॥ २६ ॥
तथा शयानस्य ततोऽस्य धीमतो यशस्विनो दाशरथेर्महात्मनः ।अदृष्टदुःखस्य सुखोचितस्य सा तदा व्यतीयाय चिरेण शर्वरी ॥ २७ ॥
« »