Click on words to see what they mean.

ततस्तु तमसा तीरं रम्यमाश्रित्य राघवः ।सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत् ॥ १ ॥
इयमद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम् ।वनवासस्य भद्रं ते स नोत्कण्ठितुमर्हसि ॥ २ ॥
पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः ।यथानिलयमायद्भिर्निलीनानि मृगद्विजैः ॥ ३ ॥
अद्यायोध्या तु नगरी राजधानी पितुर्मम ।सस्त्रीपुंसा गतानस्माञ्शोचिष्यति न संशयः ॥ ४ ॥
भरतः खलु धर्मात्मा पितरं मातरं च मे ।धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति ॥ ५ ॥
भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनः ।नानुशोचामि पितरं मातरं चापि लक्ष्मण ॥ ६ ॥
त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम् ।अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता ॥ ७ ॥
अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम् ।एतद्धि रोचते मह्यं वन्येऽपि विविधे सति ॥ ८ ॥
एवमुक्त्वा तु सौमित्रं सुमन्त्रमपि राघवः ।अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह ॥ ९ ॥
सोऽश्वान्सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते ।प्रभूतयवसान्कृत्वा बभूव प्रत्यनन्तरः ॥ १० ॥
उपास्यतु शिवां संध्यां दृष्ट्वा रात्रिमुपस्थिताम् ।रामस्य शयनं चक्रे सूतः सौमित्रिणा सह ॥ ११ ॥
तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम् ।रामः सौमित्रिणां सार्धं सभार्यः संविवेश ह ॥ १२ ॥
सभार्यं संप्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः ।कथयामास सूताय रामस्य विविधान्गुणान् ॥ १३ ॥
जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रविः ।सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान् ॥ १४ ॥
गोकुलाकुलतीरायास्तमसाया विदूरतः ।अवसत्तत्र तां रात्रिं रामः प्रकृतिभिः सह ॥ १५ ॥
उत्थाय तु महातेजाः प्रकृतीस्ता निशाम्य च ।अब्रवीद्भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम् ॥ १६ ॥
अस्मद्व्यपेक्षान्सौमित्रे निरपेक्षान्गृहेष्वपि ।वृक्षमूलेषु संसुप्तान्पश्य लक्ष्मण साम्प्रतम् ॥ १७ ॥
यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने ।अपि प्राणानसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ॥ १८ ॥
यावदेव तु संसुप्तास्तावदेव वयं लघु ।रथमारुह्य गच्छामः पन्थानमकुतोभयम् ॥ १९ ॥
अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः ।स्वपेयुरनुरक्ता मां वृक्षमूलानि संश्रिताः ॥ २० ॥
पौरा ह्यात्मकृताद्दुःखाद्विप्रमोच्या नृपात्मजैः ।न तु खल्वात्मना योज्या दुःखेन पुरवासिनः ॥ २१ ॥
अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम् ।रोचते मे महाप्राज्ञ क्षिप्रमारुह्यतामिति ॥ २२ ॥
सूतस्ततः संत्वरितः स्यन्दनं तैर्हयोत्तमैः ।योजयित्वाथ रामाय प्राञ्जलिः प्रत्यवेदयत् ॥ २३ ॥
मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः ।उदङ्मुखः प्रयाहि त्वं रथमास्थाय सारथे ॥ २४ ॥
मुहूर्तं त्वरितं गत्वा निर्गतय रथं पुनः ।यथा न विद्युः पौरा मां तथा कुरु समाहितः ॥ २५ ॥
रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः ।प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् ॥ २६ ॥
तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः ।शीघ्रगामाकुलावर्तां तमसामतरन्नदीम् ॥ २७ ॥
स संतीर्य महाबाहुः श्रीमाञ्शिवमकण्टकम् ।प्रापद्यत महामार्गमभयं भयदर्शिनाम् ॥ २८ ॥
प्रभातायां तु शर्वर्यां पौरास्ते राघवो विना ।शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः ॥ २९ ॥
शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः ।आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः ॥ ३० ॥
ततो मार्गानुसारेण गत्वा किंचित्क्षणं पुनः ।मार्गनाशाद्विषादेन महता समभिप्लुतः ॥ ३१ ॥
रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः ।किमिदं किं करिष्यामो दैवेनोपहता इति ॥ ३२ ॥
ततो यथागतेनैव मार्गेण क्लान्तचेतसः ।अयोध्यामगमन्सर्वे पुरीं व्यथितसज्जनाम् ॥ ३३ ॥
« »