Click on words to see what they mean.

अनुरक्ता महात्मानं रामं सत्यपरक्रमम् ।अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः ॥ १ ॥
निवर्तितेऽपि च बलात्सुहृद्वर्गे च राजिनि ।नैव ते संन्यवर्तन्त रामस्यानुगता रथम् ॥ २ ॥
अयोध्यानिलयानां हि पुरुषाणां महायशाः ।बभूव गुणसंपन्नः पूर्णचन्द्र इव प्रियः ॥ ३ ॥
स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा ।कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत ॥ ४ ॥
अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव ।उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव ॥ ५ ॥
या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम् ।मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम् ॥ ६ ॥
स हि कल्याण चारित्रः कैकेय्यानन्दवर्धनः ।करिष्यति यथावद्वः प्रियाणि च हितानि च ॥ ७ ॥
ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः ।अनुरूपः स वो भर्ता भविष्यति भयापहः ॥ ८ ॥
स हि राजगुणैर्युक्तो युवराजः समीक्षितः ।अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम् ॥ ९ ॥
न च तप्येद्यथा चासौ वनवासं गते मयि ।महाराजस्तथा कार्यो मम प्रियचिकीर्षया ॥ १० ॥
यथा यथा दाशरथिर्धर्ममेवास्थितोऽभवत् ।तथा तथा प्रकृतयो रामं पतिमकामयन् ॥ ११ ॥
बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह ।चकर्षेव गुणैर्बद्ध्वा जनं पुनरिवासनम् ॥ १२ ॥
ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा ।वयःप्रकम्पशिरसो दूरादूचुरिदं वचः ॥ १३ ॥
वहन्तो जवना रामं भो भो जात्यास्तुरंगमाः ।निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि ।उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद्वनम् ॥ १४ ॥
एवमार्तप्रलापांस्तान्वृद्धान्प्रलपतो द्विजान् ।अवेक्ष्य सहसा रामो रथादवततार ह ॥ १५ ॥
पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः ।संनिकृष्टपदन्यासो रामो वनपरायणः ॥ १६ ॥
द्विजातींस्तु पदातींस्तान्रामश्चारित्रवत्सलः ।न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः ॥ १७ ॥
गच्छन्तमेव तं दृष्ट्वा रामं संभ्रान्तमानसाः ।ऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः ॥ १८ ॥
ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छति ।द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्यमी ॥ १९ ॥
वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः ।पृष्ठतोऽनुप्रयातानि हंसानिव जलात्यये ॥ २० ॥
अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते ।एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः ॥ २१ ॥
या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी ।त्वत्कृते सा कृता वत्स वनवासानुसारिणी ॥ २२ ॥
हृदयेष्ववतिष्ठन्ते वेदा ये नः परं धनम् ।वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः ॥ २३ ॥
न पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः ।त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्ममवेक्षितुम् ॥ २४ ॥
याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः ।शिरोभिर्निभृताचार महीपतनपांशुलैः ॥ २५ ॥
बहूनां वितता यज्ञा द्विजानां य इहागताः ।तेषां समाप्तिरायत्ता तव वत्स निवर्तने ॥ २६ ॥
भक्तिमन्ति हि भूतानि जंगमाजंगमानि च ।याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय ॥ २७ ॥
अनुगंतुमशक्तास्त्वां मूलैरुद्धृतवेगिभिः ।उन्नता वायुवेगेन विक्रोशन्तीव पादपाः ॥ २८ ॥
निश्चेष्टाहारसंचारा वृक्षैकस्थानविष्ठिताः ।पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम् ॥ २९ ॥
एवं विक्रोशतां तेषां द्विजातीनां निवर्तने ।ददृशे तमसा तत्र वारयन्तीव राघवम् ॥ ३० ॥
« »