Click on words to see what they mean.

यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत ।नैवेक्ष्वाकुवरस्तावत्संजहारात्मचक्षुषी ॥ १ ॥
यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम् ।तावद्व्यवर्धतेवास्य धरण्यां पुत्रदर्शने ॥ २ ॥
न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः ।तदार्तश्च विषण्णश्च पपात धरणीतले ॥ ३ ॥
तस्य दक्षिणमन्वगात्कौसल्या बाहुमङ्गना ।वामं चास्यान्वगात्पार्श्वं कैकेयी भरतप्रिया ॥ ४ ॥
तां नयेन च संपन्नो धर्मेण निवयेन च ।उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः ॥ ५ ॥
कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी ।न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी ॥ ६ ॥
ये च त्वामुपजीवन्ति नाहं तेषां न ते मम ।केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम् ॥ ७ ॥
अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत् ।अनुजानामि तत्सर्वमस्मिँल्लोके परत्र च ॥ ८ ॥
भरतश्चेत्प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम् ।यन्मे स दद्यात्पित्रर्थं मा मा तद्दत्तमागमत् ॥ ९ ॥
अथ रेणुसमुध्वस्तं तमुत्थाप्य नराधिपम् ।न्यवर्तत तदा देवी कौसल्या शोककर्शिता ॥ १० ॥
हत्वेव ब्राह्मणं कामात्स्पृष्ट्वाग्निमिव पाणिना ।अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य तापसं ॥ ११ ॥
निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु ।राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा ॥ १२ ॥
विललाप च दुःखार्तः प्रियं पुत्रमनुस्मरन् ।नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत् ॥ १३ ॥
वाहनानां च मुख्यानां वहतां तं ममात्मजम् ।पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥ १४ ॥
स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः ।काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते ॥ १५ ॥
उत्थास्यति च मेदिन्याः कृपणः पांशुगुण्ठितः ।विनिःश्वसन्प्रस्रवणात्करेणूनामिवर्षभः ॥ १६ ॥
द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः ।राममुत्थाय गच्छन्तं लोकनाथमनाथवत् ॥ १७ ॥
सकामा भव कैकेयि विधवा राज्यमावस ।न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे ॥ १८ ॥
इत्येवं विलपन्राजा जनौघेनाभिसंवृतः ।अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम् ॥ १९ ॥
शून्यचत्वरवेश्मान्तां संवृतापणदेवताम् ।क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् ॥ २० ॥
तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन् ।विलपन्प्राविशद्राजा गृहं सूर्य इवाम्बुदम् ॥ २१ ॥
महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् ।रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च ॥ २२ ॥
कौसल्याया गृहं शीघ्रं राम मातुर्नयन्तु माम् ।इति ब्रुवन्तं राजानमनयन्द्वारदर्शितः ॥ २३ ॥
ततस्तत्र प्रविष्टस्य कौसल्याया निवेशनम् ।अधिरुह्यापि शयनं बभूव लुलितं मनः ॥ २४ ॥
तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान् ।उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम् ॥ २५ ॥
सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः ।परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम् ॥ २६ ॥
न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश ।रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते ॥ २७ ॥
तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम् ।उपोपविश्याधिकमार्तरूपा विनिःश्वसन्ती विललाप कृच्छ्रं ॥ २८ ॥
« »