Click on words to see what they mean.

स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियः ।प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह ॥ १ ॥
आलोक्य तु महाप्राज्ञः परमाकुल चेतसं ।राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत् ॥ २ ॥
अयं स पुरुषव्याघ्र द्वारि तिष्ठति ते सुतः ।ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम् ॥ ३ ॥
स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः ।सर्वान्सुहृद आपृच्छ्य त्वामिदानीं दिदृक्षते ॥ ४ ॥
गमिष्यति महारण्यं तं पश्य जगतीपते ।वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः ॥ ५ ॥
स सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपमः ।आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम् ॥ ६ ॥
सुमन्त्रानय मे दारान्ये केचिदिह मामकाः ।दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम् ॥ ७ ॥
सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत् ।आर्यो ह्वयति वो राजा गम्यतां तत्र माचिरम् ॥ ८ ॥
एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया ।प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् ॥ ९ ॥
अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः ।कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः ॥ १० ॥
आगतेषु च दारेषु समवेक्ष्य महीपतिः ।उवाच राजा तं सूतं सुमन्त्रानय मे सुतम् ॥ ११ ॥
स सूतो राममादाय लक्ष्मणं मैथिलीं तदा ।जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः ॥ १२ ॥
स राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम् ।उत्पपातासनात्तूर्णमार्तः स्त्रीजनसंवृतः ॥ १३ ॥
सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः ।तमसंप्राप्य दुःखार्तः पपात भुवि मूर्छितः ॥ १४ ॥
तं रामोऽभ्यपातत्क्षिप्रं लक्ष्मणश्च महारथः ।विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा ॥ १५ ॥
स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि ।हाहा रामेति सहसा भूषणध्वनिमूर्छितः ॥ १६ ॥
तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ ।पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन् ॥ १७ ॥
अथ रामो मुहूर्तेन लब्धसंज्ञं महीपतिम् ।उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम् ॥ १८ ॥
आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः ।प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ॥ १९ ॥
लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् ।कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः ॥ २० ॥
अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद ।लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः ॥ २१ ॥
प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः ।उवाच रर्जा संप्रेक्ष्य वनवासाय राघवम् ॥ २२ ॥
अहं राघव कैकेय्या वरदानेन मोहितः ।अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम् ॥ २३ ॥
एवमुक्तो नृपतिना रामो धर्मभृतां वरः ।प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः ॥ २४ ॥
भवान्वर्षसहस्राय पृथिव्या नृपते पतिः ।अहं त्वरण्ये वत्स्यामि न मे कार्यं त्वयानृतम् ॥ २५ ॥
श्रेयसे वृद्धये तात पुनरागमनाय च ।गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम् ॥ २६ ॥
अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा ।मातरं मां च संपश्यन्वसेमामद्य शर्वरीम् ।तर्पितः सर्वकामैस्त्वं श्वःकाले साधयिष्यसि ॥ २७ ॥
अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम् ।लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत् ॥ २८ ॥
प्राप्स्यामि यानद्य गुणान्को मे श्वस्तान्प्रदास्यति ।अपक्रमणमेवातः सर्वकामैरहं वृणे ॥ २९ ॥
इयं सराष्ट्रा सजना धनधान्यसमाकुला ।मया विसृष्टा वसुधा भरताय प्रदीयताम् ॥ ३० ॥
अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः ।न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः ॥ ३१ ॥
नैवाहं राज्यमिच्छामि न सुखं न च मैथिलीम् ।त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ ॥ ३२ ॥
पुरं च राष्ट्रं च मही च केवला मया निसृष्टा भरताय दीयताम् ।अहं निदेशं भवतोऽनुपालयन्वनं गमिष्यामि चिराय सेवितुम् ॥ ३३ ॥
मया निसृष्टां भरतो महीमिमां सशैलखण्डां सपुरां सकाननाम् ।शिवां सुसीमामनुशास्तु केवलं त्वया यदुक्तं नृपते यथास्तु तत् ॥ ३४ ॥
न मे तथा पार्थिव धीयते मनो महत्सु कामेषु न चात्मनः प्रिये ।यथा निदेशे तव शिष्टसंमते व्यपैतु दुःखं तव मत्कृतेऽनघ ॥ ३५ ॥
तदद्य नैवानघ राज्यमव्ययं न सर्वकामान्न सुखं न मैथिलीम् ।न जीवितं त्वामनृतेन योजयन्वृणीय सत्यं व्रतमस्तु ते तथा ॥ ३६ ॥
फलानि मूलानि च भक्षयन्वने गिरींश्च पश्यन्सरितः सरांसि च ।वनं प्रविश्यैव विचित्रपादपं सुखी भविष्यामि तवास्तु निर्वृतिः ॥ ३७ ॥
« »