Click on words to see what they mean.

सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा ।वनवासनिमित्ताय भर्तारमिदमब्रवीत् ॥ १ ॥
सा तमुत्तमसंविग्ना सीता विपुलवक्षसं ।प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् ॥ २ ॥
किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः ।राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥ ३ ॥
अनृतं बललोकोऽयमज्ञानाद्यद्धि वक्ष्यति ।तेजो नास्ति परं रामे तपतीव दिवाकरे ॥ ४ ॥
किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते ।यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम् ॥ ५ ॥
द्युमत्सेनसुतं वीर सत्यवन्तमनुव्रताम् ।सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् ॥ ६ ॥
न त्वहं मनसाप्यन्यं द्रष्टास्मि त्वदृतेऽनघ ।त्वया राघव गच्छेयं यथान्या कुलपांसनी ॥ ७ ॥
स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम् ।शैलूष इव मां राम परेभ्यो दातुमिच्छसि ॥ ८ ॥
स मामनादाय वनं न त्वं प्रस्थातुमर्हसि ।तपो वा यदि वारण्यं स्वर्गो वा स्यात्सह त्वया ॥ ९ ॥
न च मे भविता तत्र कश्चित्पथि परिश्रमः ।पृष्ठतस्तव गच्छन्त्या विहारशयनेष्वपि ॥ १० ॥
कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः ।तूलाजिनसमस्पर्शा मार्गे मम सह त्वया ॥ ११ ॥
महावात समुद्धूतं यन्मामवकरिष्यति ।रजो रमण तन्मन्ये परार्ध्यमिव चन्दनम् ॥ १२ ॥
शाद्वलेषु यदासिष्ये वनान्ते वनगोचरा ।कुथास्तरणतल्पेषु किं स्यात्सुखतरं ततः ॥ १३ ॥
पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु ।दास्यसि स्वयमाहृत्य तन्मेऽमृतरसोपमम् ॥ १४ ॥
न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः ।आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च ॥ १५ ॥
न च तत्र गतः किंचिद्द्रष्टुमर्हसि विप्रियम् ।मत्कृते न च ते शोको न भविष्यामि दुर्भरा ॥ १६ ॥
यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना ।इति जानन्परां प्रीतिं गच्छ राम मया सह ॥ १७ ॥
अथ मामेवमव्यग्रां वनं नैव नयिष्यसि ।विषमद्यैव पास्यामि मा विशं द्विषतां वशम् ॥ १८ ॥
पश्चादपि हि दुःखेन मम नैवास्ति जीवितम् ।उज्झितायास्त्वया नाथ तदैव मरणं वरम् ॥ १९ ॥
इदं हि सहितुं शोकं मुहूर्तमपि नोत्सहे ।किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता ॥ २० ॥
इति सा शोकसंतप्ता विलप्य करुणं बहु ।चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम् ॥ २१ ॥
सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना ।चिर संनियतं बाष्पं मुमोचाग्निमिवारणिः ॥ २२ ॥
तस्याः स्फटिकसंकाशं वारि संतापसंभवम् ।नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम् ॥ २३ ॥
तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम् ।उवाच वचनं रामः परिविश्वासयंस्तदा ॥ २४ ॥
न देवि तव दुःखेन स्वर्गमप्यभिरोचये ।न हि मेऽस्ति भयं किंचित्स्वयम्भोरिव सर्वतः ॥ २५ ॥
तव सर्वमभिप्रायमविज्ञाय शुभानने ।वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे ॥ २६ ॥
यत्सृष्टासि मया सार्धं वनवासाय मैथिलि ।न विहातुं मया शक्या कीर्तिरात्मवता यथा ॥ २७ ॥
धर्मस्तु गजनासोरु सद्भिराचरितः पुरा ।तं चाहमनुवर्तेऽद्य यथा सूर्यं सुवर्चला ॥ २८ ॥
एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता ।अतश्चाज्ञां व्यतिक्रम्य नाहं जीवितुमुत्सहे ॥ २९ ॥
स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः ।तथा वर्तितुमिच्छामि स हि धर्मः सनातनः ।अनुगच्छस्व मां भीरु सहधर्मचरी भव ॥ ३० ॥
ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम् ।देहि चाशंसमानेभ्यः संत्वरस्व च माचिरम् ॥ ३१ ॥
अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः ।क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे ॥ ३२ ॥
ततः प्रहृष्टा परिपूर्णमानसा यशस्विनी भर्तुरवेक्ष्य भाषितम् ।धनानि रत्नानि च दातुमङ्गना प्रचक्रमे धर्मभृतां मनस्विनी ॥ ३३ ॥
« »