Click on words to see what they mean.

तथा तु विलपन्तीं तां कौसल्यां राममातरम् ।उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः ॥ १ ॥
न रोचते ममाप्येतदार्ये यद्राघवो वनम् ।त्यक्त्वा राज्यश्रियं गच्छेत्स्त्रिया वाक्यवशं गतः ॥ २ ॥
विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः ।नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः ॥ ३ ॥
नास्यापराधं पश्यामि नापि दोषं तथा विधम् ।येन निर्वास्यते राष्ट्राद्वनवासाय राघवः ॥ ४ ॥
न तं पश्याम्यहं लोके परोक्षमपि यो नरः ।अमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् ॥ ५ ॥
देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम् ।अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात् ॥ ६ ॥
तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः ।पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन् ॥ ७ ॥
यावदेव न जानाति कश्चिदर्थमिमं नरः ।तावदेव मया सार्धमात्मस्थं कुरु शासनम् ॥ ८ ॥
मया पार्श्वे सधनुषा तव गुप्तस्य राघव ।कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः ॥ ९ ॥
निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ ।करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये ॥ १० ॥
भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति ।सर्वानेतान्वधिष्यामि मृदुर्हि परिभूयते ॥ ११ ॥
त्वया चैव मया चैव कृत्वा वैरमनुत्तमम् ।कस्य शक्तिः श्रियं दातुं भरतायारिशासन ॥ १२ ॥
अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः ।सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे ॥ १३ ॥
दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यते ।प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय ॥ १४ ॥
हरामि वीर्याद्दुःखं ते तमः सूर्य इवोदितः ।देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु ॥ १५ ॥
एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः ।उवाच रामं कौसल्या रुदन्ती शोकलालसा ॥ १६ ॥
भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया ।यदत्रानन्तरं तत्त्वं कुरुष्व यदि रोचते ॥ १७ ॥
न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम् ।विहाय शोकसंतप्तां गन्तुमर्हसि मामितः ॥ १८ ॥
धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि ।शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम् ॥ १९ ॥
शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन् ।परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः ॥ २० ॥
यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम् ।त्वां नाहमनुजानामि न गन्तव्यमितो वनम् ॥ २१ ॥
त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा ।त्वया सह मम श्रेयस्तृणानामपि भक्षणम् ॥ २२ ॥
यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् ।अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम् ॥ २३ ॥
ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् ।ब्रह्महत्यामिवाधर्मात्समुद्रः सरितां पतिः ॥ २४ ॥
विलपन्तीं तथा दीनां कौसल्यां जननीं ततः ।उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ॥ २५ ॥
नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम ।प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् ॥ २६ ॥
ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा ।गौर्हता जानता धर्मं कण्डुनापि विपश्चिता ॥ २७ ॥
अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः ।खनद्भिः सागरैर्भूतिमवाप्तः सुमहान्वधः ॥ २८ ॥
जामदग्न्येन रामेण रेणुका जननी स्वयम् ।कृत्ता परशुनारण्ये पितुर्वचनकारिणा ॥ २९ ॥
न खल्वेतन्मयैकेन क्रियते पितृशासनम् ।पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते ॥ ३० ॥
तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा ।पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते ॥ ३१ ॥
तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत् ।तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम् ।अभिप्रायमविज्ञाय सत्यस्य च शमस्य च ॥ ३२ ॥
धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् ।धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम् ॥ ३३ ॥
संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा ।न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता ॥ ३४ ॥
सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम् ।पितुर्हि वचनाद्वीर कैकेय्याहं प्रचोदितः ॥ ३५ ॥
तदेनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम् ।धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् ॥ ३६ ॥
तमेवमुक्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः ।उवाच भूयः कौसल्यां प्राञ्जलिः शिरसानतः ॥ ३७ ॥
अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम् ।शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे ।तीर्णप्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम् ॥ ३८ ॥
यशो ह्यहं केवलराज्यकारणान्न पृष्ठतः कर्तुमलं महोदयम् ।अदीर्घकाले न तु देवि जीविते वृणेऽवरामद्य महीमधर्मतः ॥ ३९ ॥
प्रसादयन्नरवृषभः स मातरं पराक्रमाज्जिगमिषुरेव दण्डकान् ।अथानुजं भृशमनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम् ॥ ४० ॥
« »