Click on words to see what they mean.

अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् ।पर्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥ १ ॥
व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया ।यथा स्वयंवरं वृत्तं तत्सर्वं हि श्रुतं मया ॥ २ ॥
रमेऽहं कथया ते तु दृढं मधुरभाषिणि ।रविरस्तं गतः श्रीमानुपोह्य रजनीं शिवाम् ॥ ३ ॥
दिवसं प्रति कीर्णानामाहारार्थं पतत्रिणाम् ।संध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः ॥ ४ ॥
एते चाप्यभिषेकार्द्रा मुनयः फलशोधनाः ।सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः ॥ ५ ॥
ऋषीणामग्निहोत्रेषु हुतेषु विधिपुर्वकम् ।कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः ॥ ६ ॥
अल्पपर्णा हि तरवो घनीभूताः समन्ततः ।विप्रकृष्टेऽपि ये देशे न प्रकाशन्ति वै दिशः ॥ ७ ॥
रजनी रससत्त्वानि प्रचरन्ति समन्ततः ।तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ॥ ८ ॥
संप्रवृत्ता निशा सीते नक्षत्रसमलंकृता ।ज्योत्स्ना प्रावरणश्चन्द्रो दृश्यतेऽभ्युदितोऽम्बरे ॥ ९ ॥
गम्यतामनुजानामि रामस्यानुचरी भव ।कथयन्त्या हि मधुरं त्वयाहं परितोषिता ॥ १० ॥
अलंकुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि ।प्रीतिं जनय मे वत्स दिव्यालंकारशोभिनी ॥ ११ ॥
सा तदा समलंकृत्य सीता सुरसुतोपमा ।प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ॥ १२ ॥
तथा तु भूषितां सीतां ददर्श वदतां वरः ।राघवः प्रीतिदानेन तपस्विन्या जहर्ष च ॥ १३ ॥
न्यवेदयत्ततः सर्वं सीता रामाय मैथिली ।प्रीतिदानं तपस्विन्या वसनाभरणस्रजाम् ॥ १४ ॥
प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः ।मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ॥ १५ ॥
ततस्तां सर्वरीं प्रीतः पुण्यां शशिनिभाननः ।अर्चितस्तापसैः सिद्धैरुवास रघुनन्दनः ॥ १६ ॥
तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् ।आपृच्छेतां नरव्याघ्रौ तापसान्वनगोचरान् ॥ १७ ॥
तावूचुस्ते वनचरास्तापसा धर्मचारिणः ।वनस्य तस्य संचारं राक्षसैः समभिप्लुतम् ॥ १८ ॥
एष पन्था महर्षीणां फलान्याहरतां वने ।अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ॥ १९ ॥
इतीव तैः प्राञ्जलिभिस्तपस्विभिर्द्विजैः कृतस्वस्त्ययनः परंतपः ।वनं सभार्यः प्रविवेश राघवः सलक्ष्मणः सूर्य इवाभ्रमण्डलम् ॥ २० ॥
« »