Click on words to see what they mean.

सा त्वेवमुक्ता वैदेही अनसूयानसूयया ।प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ १ ॥
नैतदाश्चर्यमार्याया यन्मां त्वमनुभाषसे ।विदितं तु ममाप्येतद्यथा नार्याः पतिर्गुरुः ॥ २ ॥
यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः ।अद्वैधमुपवर्तव्यस्तथाप्येष मया भवेत् ॥ ३ ॥
किं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः ।स्थिरानुरागो धर्मात्मा मातृवर्ती पितृ प्रियः ॥ ४ ॥
यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः ।तामेव नृपनारीणामन्यासामपि वर्तते ॥ ५ ॥
सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः ।मातृवद्वर्तते वीरो मानमुत्सृज्य धर्मवित् ॥ ६ ॥
आगच्छन्त्याश्च विजनं वनमेवं भयावहम् ।समाहितं हि मे श्वश्र्वा हृदये यत्स्थितं मम ॥ ७ ॥
प्राणिप्रदानकाले च यत्पुरा त्वग्निसंनिधौ ।अनुशिष्टा जनन्यास्मि वाक्यं तदपि मे धृतम् ॥ ८ ॥
नवीकृतं तु तत्सर्वं वाक्यैस्ते धर्मचारिणि ।पतिशुश्रूषणान्नार्यास्तपो नान्यद्विधीयते ॥ ९ ॥
सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ।तथा वृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ १० ॥
वरिष्ठा सर्वनारीणामेषा च दिवि देवता ।रोहिणी च विना चन्द्रं मुहूर्तमपि दृश्यते ॥ ११ ॥
एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः ।देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ १२ ॥
ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः ।शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥ १३ ॥
नियमैर्विविधैराप्तं तपो हि महदस्ति मे ।तत्संश्रित्य बलं सीते छन्दये त्वां शुचिव्रते ॥ १४ ॥
उपपन्नं च युक्तं च वचनं तव मैथिलि ।प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ।कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥ १५ ॥
सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराभवत् ।सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥ १६ ॥
इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च ।अङ्गरागं च वैदेहि महार्हमनुलेपनम् ॥ १७ ॥
मया दत्तमिदं सीते तव गात्राणि शोभयेत् ।अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ॥ १८ ॥
अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे ।शोभयिष्यामि भर्तारं यथा श्रीर्विष्णुमव्ययम् ॥ १९ ॥
सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा ।मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ २० ॥
प्रतिगृह्य च तत्सीता प्रीतिदानं यशस्विनी ।श्लिष्टाञ्जलिपुटा धीरा समुपास्त तपोधनाम् ॥ २१ ॥
तथा सीतामुपासीनामनसूया दृढव्रता ।वचनं प्रष्टुमारेभे कथां कांचिदनुप्रियाम् ॥ २२ ॥
स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना ।राघवेणेति मे सीते कथा श्रुतिमुपागता ॥ २३ ॥
तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि ।यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥ २४ ॥
एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् ।श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ २५ ॥
मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् ।क्षत्रधर्मण्यभिरतो न्यायतः शास्ति मेदिनीम् ॥ २६ ॥
तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् ।अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ॥ २७ ॥
स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः ।पांशु गुण्ठित सर्वाङ्गीं विस्मितो जनकोऽभवत् ॥ २८ ॥
अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् ।ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः ॥ २९ ॥
अन्तरिक्षे च वागुक्ताप्रतिमा मानुषी किल ।एवमेतन्नरपते धर्मेण तनया तव ॥ ३० ॥
ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः ।अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः ॥ ३१ ॥
दत्त्वा चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा ।तया संभाविता चास्मि स्निग्धया मातृसौहृदात् ॥ ३२ ॥
पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता ।चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः ॥ ३३ ॥
सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् ।प्रधर्षणामवाप्नोति शक्रेणापि समो भुवि ॥ ३४ ॥
तां धर्षणामदूरस्थां संदृश्यात्मनि पार्थिवः ।चिन्न्तार्णवगतः पारं नाससादाप्लवो यथ ॥ ३५ ॥
अयोनिजां हि मां ज्ञात्वा नाध्यगच्छत्स चिन्तयन् ।सदृशं चानुरूपं च महीपालः पतिं मम ॥ ३६ ॥
तस्य बुद्धिरियं जाता चिन्तयानस्य संततम् ।स्वयं वरं तनूजायाः करिष्यामीति धीमतः ॥ ३७ ॥
महायज्ञे तदा तस्य वरुणेन महात्मना ।दत्तं धनुर्वरं प्रीत्या तूणी चाक्षय्य सायकौ ॥ ३८ ॥
असंचाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् ।तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः ॥ ३९ ॥
तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना ।समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥ ४० ॥
इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः ।तस्य मे दुहिता भार्या भविष्यति न संशयः ॥ ४१ ॥
तच्च दृष्ट्वा धनुःश्रेष्ठं गौरवाद्गिरिसंनिभम् ।अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ ४२ ॥
सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः ।विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः ॥ ४३ ॥
लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः ।विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः ॥ ४४ ॥
प्रोवाच पितरं तत्र राघवो रामलक्ष्मणौ ।सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ ।इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत् ॥ ४५ ॥
निमेषान्तरमात्रेण तदानम्य स वीर्यवान् ।ज्यां समारोप्य झटिति पूरयामास वीर्यवान् ॥ ४६ ॥
तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः ।तस्य शब्दोऽभवद्भीमः पतितस्याशनेरिव ॥ ४७ ॥
ततोऽहं तत्र रामाय पित्रा सत्याभिसंधिना ।उद्यता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ ४८ ॥
दीयमानां न तु तदा प्रतिजग्राह राघवः ।अविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः ॥ ४९ ॥
ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् ।मम पित्रा अहं दत्ता रामाय विदितात्मने ॥ ५० ॥
मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना ।भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ ५१ ॥
एवं दत्तास्मि रामाय तदा तस्मिन्स्वयं वरे ।अनुरक्ता च धर्मेण पतिं वीर्यवतां वरम् ॥ ५२ ॥
« »