Click on words to see what they mean.

स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान्प्रभुः ।अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ॥ १ ॥
बिडालोलूकचरितामालीननरवारणाम् ।तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥ २ ॥
राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ।ग्रहेणाभ्युत्थितेनैकां रोहिणीमिव पीडिताम् ॥ ३ ॥
अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहंगमाम् ।लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥ ४ ॥
विधूमामिव हेमाभामध्वराग्निसमुत्थिताम् ।हविरभ्युक्षितां पश्चाच्छिखां विप्रलयं गताम् ॥ ५ ॥
विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम् ।हतप्रवीरामापन्नां चमूमिव महाहवे ॥ ६ ॥
सफेनां सस्वनां भूत्वा सागरस्य समुत्थिताम् ।प्रशान्तमारुतोद्धूतां जलोर्मिमिव निःस्वनाम् ॥ ७ ॥
त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः ।सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ॥ ८ ॥
गोष्ठमध्ये स्थितामार्तामचरन्तीं नवं तृणम् ।गोवृषेण परित्यक्तां गवां पत्नीमिवोत्सुकाम् ॥ ९ ॥
प्रभाकरालैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः ।वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥ १० ॥
सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् ।संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ॥ ११ ॥
पुष्पनद्धां वसन्तान्ते मत्तभ्रमरशालिनीम् ।द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ॥ १२ ॥
संमूढनिगमां सर्वां संक्षिप्तविपणापणाम् ।प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ॥ १३ ॥
क्षीणपानोत्तमैर्भिन्नैः शरावैरभिसंवृताम् ।हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ॥ १४ ॥
वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम् ।उपयुक्तोदकां भग्नां प्रपां निपतितामिव ॥ १५ ॥
विपुलां विततां चैव युक्तपाशां तरस्विनाम् ।भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥ १६ ॥
सहसा युद्धशौण्डेन हयारोहेण वाहिताम् ।निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ॥ १७ ॥
प्रावृषि प्रविगाढायां प्रविष्टस्याभ्र मण्डलम् ।प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ॥ १८ ॥
भरतस्तु रथस्थः सञ्श्रीमान्दशरथात्मजः ।वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥ १९ ॥
किं नु खल्वद्य गम्भीरो मूर्छितो न निशम्यते ।यथापुरमयोध्यायां गीतवादित्रनिःस्वनः ॥ २० ॥
वारुणीमदगन्धाश्च माल्यगन्धश्च मूर्छितः ।धूपितागरुगन्धश्च न प्रवाति समन्ततः ॥ २१ ॥
यानप्रवरघोषश्च स्निग्धश्च हयनिःस्वनः ।प्रमत्तगजनादश्च महांश्च रथनिःस्वनः ।नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ॥ २२ ॥
तरुणैश्चारु वेषैश्च नरैरुन्नतगामिभिः ।संपतद्भिरयोध्यायां न विभान्ति महापथाः ॥ २३ ॥
एवं बहुविधं जल्पन्विवेश वसतिं पितुः ।तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥ २४ ॥
« »