Click on words to see what they mean.

श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा ।गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत् ॥ १ ॥
श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव ।अनुरुन्ध्यामहे ब्रह्मन्पितुरानृण्यमास्थितः ॥ २ ॥
वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव ।अवजानामि मे तेजः पश्य मेऽद्य पराक्रमम् ॥ ३ ॥
इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य वरायुधम् ।शरं च प्रतिसंगृह्य हस्ताल्लघुपराक्रमः ॥ ४ ॥
आरोप्य स धनू रामः शरं सज्यं चकार ह ।जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीद्वचः ॥ ५ ॥
ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन च ।तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम् ॥ ६ ॥
इमां वा त्वद्गतिं राम तपोबलसमार्जितान् ।लोकानप्रतिमान्वापि हनिष्यामि यदिच्छसि ॥ ७ ॥
न ह्ययं वैष्णवो दिव्यः शरः परपुरंजयः ।मोघः पतति वीर्येण बलदर्पविनाशनः ॥ ८ ॥
वरायुधधरं राम द्रष्टुं सर्षिगणाः सुराः ।पितामहं पुरस्कृत्य समेतास्तत्र संघशः ॥ ९ ॥
गन्धर्वाप्सरसश्चैव सिद्धचारणकिंनराः ।यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम् ॥ १० ॥
जडीकृते तदा लोके रामे वरधनुर्धरे ।निर्वीर्यो जामदग्न्योऽसौ रमो राममुदैक्षत ॥ ११ ॥
तेजोभिर्हतवीर्यत्वाज्जामदग्न्यो जडीकृतः ।रामं कमल पत्राक्षं मन्दं मन्दमुवाच ह ॥ १२ ॥
काश्यपाय मया दत्ता यदा पूर्वं वसुंधरा ।विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत् ॥ १३ ॥
सोऽहं गुरुवचः कुर्वन्पृथिव्यां न वसे निशाम् ।इति प्रतिज्ञा काकुत्स्थ कृता वै काश्यपस्य ह ॥ १४ ॥
तदिमां त्वं गतिं वीर हन्तुं नार्हसि राघव ।मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥ १५ ॥
लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया ।जहि ताञ्शरमुख्येन मा भूत्कालस्य पर्ययः ॥ १६ ॥
अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम् ।धनुषोऽस्य परामर्शात्स्वस्ति तेऽस्तु परंतप ॥ १७ ॥
एते सुरगणाः सर्वे निरीक्षन्ते समागताः ।त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ॥ १८ ॥
न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति ।त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः ॥ १९ ॥
शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत ।शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम् ॥ २० ॥
तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान् ।रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम् ॥ २१ ॥
ततो वितिमिराः सर्वा दिशा चोपदिशस्तथा ।सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम् ॥ २२ ॥
रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च ।ततः प्रदक्षिणीकृत्य जगामात्मगतिं प्रभुः ॥ २३ ॥
« »