Click on words to see what they mean.

यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम् ।तस्मिंस्तु दिवसे शूरो युधाजित्समुपेयिवान् ॥ १ ॥
पुत्रः केकयराजस्य साक्षाद्भरतमातुलः ।दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत् ॥ २ ॥
केकयाधिपती राजा स्नेहात्कुशलमब्रवीत् ।येषां कुशलकामोऽसि तेषां संप्रत्यनामयम् ॥ ३ ॥
स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपते ।तदर्थमुपयातोऽहमयोध्यां रघुनन्दन ॥ ४ ॥
श्रुत्वा त्वहमयोध्यायां विवाहार्थं तवात्मजान् ।मिथिलामुपयातास्तु त्वया सह महीपते ।त्वरयाभ्युपयातोऽहं द्रष्टुकामः स्वसुः सुतम् ॥ ५ ॥
अथ राजा दशरथः प्रियातिथिमुपस्थिम ।दृष्ट्वा परमसत्कारैः पूजार्हं समपूजयत् ॥ ६ ॥
ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः ।ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत् ॥ ७ ॥
युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः ।भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः ।वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि ॥ ८ ॥
वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् ॥ ९ ॥
राजा दशरथो राजन्कृतकौतुकमङ्गलैः ।पुत्रैर्नरवरश्रेष्ठ दातारमभिकाङ्क्षते ॥ १० ॥
दातृप्रतिग्रहीतृभ्यां सर्वार्थाः प्रभवन्ति हि ।स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम् ॥ ११ ॥
इत्युक्तः परमोदारो वसिष्ठेन महात्मना ।प्रत्युवाच महातेजा वाक्यं परमधर्मवित् ॥ १२ ॥
कः स्थितः प्रतिहारो मे कस्याज्ञा संप्रतीक्ष्यते ।स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव ॥ १३ ॥
कृतकौतुकसर्वस्वा वेदिमूलमुपागताः ।मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेरिवार्चिषः ॥ १४ ॥
सज्जोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्ठितः ।अविघ्नं कुरुतां राजा किमर्थं हि विलम्ब्यते ॥ १५ ॥
तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा ।प्रवेशयामास सुतान्सर्वानृषिगणानपि ॥ १६ ॥
अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम् ।इयं सीता मम सुता सहधर्मचरी तव ।प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना ॥ १७ ॥
लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया ।प्रतीच्छ पाणिं गृह्णीष्व मा भूत्कालस्य पर्ययः ॥ १८ ॥
तमेवमुक्त्वा जनको भरतं चाभ्यभाषत ।गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन ॥ १९ ॥
शत्रुघ्नं चापि धर्मात्मा अब्रवीज्जनकेश्वरः ।श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना ॥ २० ॥
सर्वे भवन्तः संयाश्च सर्वे सुचरितव्रताः ।पत्नीभिः सन्तु काकुत्स्था मा भूत्कालस्य पर्ययः ॥ २१ ॥
जनकस्य वचः श्रुत्वा पाणीन्पाणिभिरस्पृशन् ।चत्वारस्ते चतसृणां वसिष्ठस्य मते स्थिताः ॥ २२ ॥
अग्निं प्रदक्षिणं कृत्वा वेदिं राजानमेव च ।ऋषींश्चैव महात्मानः सह भार्या रघूत्तमाः ।यथोक्तेन तथा चक्रुर्विवाहं विधिपूर्वकम् ॥ २३ ॥
पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा ।दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिस्वनैः ॥ २४ ॥
ननृतुश्चाप्सरःसंघा गन्धर्वाश्च जगुः कलम् ।विवाहे रघुमुख्यानां तदद्भुतमिवाभवत् ॥ २५ ॥
ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते ।त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः ॥ २६ ॥
अथोपकार्यां जग्मुस्ते सदारा रघुनन्दनः ।राजाप्यनुययौ पश्यन्सर्षिसंघः सबान्धवः ॥ २७ ॥
« »