Click on words to see what they mean.

ततः प्रभाते विमले कृतकर्मा नराधिपः ।विश्वामित्रं महात्मानमाजुहाव सराघवम् ॥ १ ॥
तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा ।राघवौ च महात्मानौ तदा वाक्यमुवाच ह ॥ २ ॥
भगवन्स्वागतं तेऽस्तु किं करोमि तवानघ ।भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम् ॥ ३ ॥
एवमुक्तः स धर्मात्मा जनकेन महात्मना ।प्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारदः ॥ ४ ॥
पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ ।द्रष्टुकामौ धनुः श्रेष्ठं यदेतत्त्वयि तिष्ठति ॥ ५ ॥
एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ ।दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः ॥ ६ ॥
एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम् ।श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति ॥ ७ ॥
देवरात इति ख्यातो निमेः षष्ठो महीपतिः ।न्यासोऽयं तस्य भगवन्हस्ते दत्तो महात्मना ॥ ८ ॥
दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान् ।रुद्रस्तु त्रिदशान्रोषात्सलीलमिदमब्रवीत् ॥ ९ ॥
यस्माद्भागार्थिनो भागान्नाकल्पयत मे सुराः ।वराङ्गानि महार्हाणि धनुषा शातयामि वः ॥ १० ॥
ततो विमनसः सर्वे देवा वै मुनिपुंगव ।प्रसादयन्ति देवेशं तेषां प्रीतोऽभवद्भवः ॥ ११ ॥
प्रीतियुक्तः स सर्वेषां ददौ तेषां महात्मनाम् ॥ १२ ॥
तदेतद्देवदेवस्य धनूरत्नं महात्मनः ।न्यासभूतं तदा न्यस्तमस्माकं पूर्वके विभो ॥ १३ ॥
अथ मे कृषतः क्षेत्रं लाङ्गलादुत्थिता मम ।क्षेत्रं शोधयता लब्ध्वा नाम्ना सीतेति विश्रुता ॥ १४ ॥
भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा ।वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा ॥ १५ ॥
भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम् ।वरयामासुरागम्य राजानो मुनिपुंगव ॥ १६ ॥
तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् ।वीर्यशुल्केति भगवन्न ददामि सुतामहम् ॥ १७ ॥
ततः सर्वे नृपतयः समेत्य मुनिपुंगव ।मिथिलामभ्युपागम्य वीर्यं जिज्ञासवस्तदा ॥ १८ ॥
तेषां जिज्ञासमानानां वीर्यं धनुरुपाहृतम् ।न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा ॥ १९ ॥
तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने ।प्रत्याख्याता नृपतयस्तन्निबोध तपोधन ॥ २० ॥
ततः परमकोपेन राजानो मुनिपुंगव ।अरुन्धन्मिथिलां सर्वे वीर्यसंदेहमागताः ॥ २१ ॥
आत्मानमवधूतं ते विज्ञाय मुनिपुंगव ।रोषेण महताविष्टाः पीडयन्मिथिलां पुरीम् ॥ २२ ॥
ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः ।साधनानि मुनिरेष्ठ ततोऽहं भृशदुःखितः ॥ २३ ॥
ततो देवगणान्सर्वांस्तपसाहं प्रसादयम् ।ददुश्च परमप्रीताश्चतुरङ्गबलं सुराः ॥ २४ ॥
ततो भग्ना नृपतयो हन्यमाना दिशो ययुः ।अवीर्या वीर्यसंदिग्धा सामात्याः पापकारिणः ॥ २५ ॥
तदेतन्मुनिशार्दूल धनुः परमभास्वरम् ।रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत ॥ २६ ॥
यद्यस्य धनुषो रामः कुर्यादारोपणं मुने ।सुतामयोनिजां सीतां दद्यां दाशरथेरहम् ॥ २७ ॥
« »