Click on words to see what they mean.

अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः ।पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् ॥ १ ॥
मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम् ।चकाराप्रतिमं राम तपः परमदुष्करम् ॥ २ ॥
पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम् ।विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत् ॥ ३ ॥
ततो देवाः सगन्धर्वाः पन्नगासुरराक्षसाः ।मोहितास्तेजसा तस्य तपसा मन्दरश्मयः ।कश्मलोपहताः सर्वे पितामहमथाब्रुवन् ॥ ४ ॥
बहुभिः कारणैर्देव विश्वामित्रो महामुनिः ।लोभितः क्रोधितश्चैव तपसा चाभिवर्धते ॥ ५ ॥
न ह्यस्य वृजिनं किंचिद्दृश्यते सूक्ष्ममप्यथ ।न दीयते यदि त्वस्य मनसा यदभीप्सितम् ।विनाशयति त्रैलोक्यं तपसा सचराचरम् ।व्याकुलाश्च दिशः सर्वा न च किंचित्प्रकाशते ॥ ६ ॥
सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः ।प्रकम्पते च पृथिवी वायुर्वाति भृशाकुलः ॥ ७ ॥
बुद्धिं न कुरुते यावन्नाशे देव महामुनिः ।तावत्प्रसाद्यो भगवानग्निरूपो महाद्युतिः ॥ ८ ॥
कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यतेऽखिलम् ।देवराज्ये चिकीर्षेत दीयतामस्य यन्मतम् ॥ ९ ॥
ततः सुरगणाः सर्वे पितामहपुरोगमाः ।विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन् ॥ १० ॥
ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः ।ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक ॥ ११ ॥
दीर्घमायुश्च ते ब्रह्मन्ददामि समरुद्गणः ।स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम् ॥ १२ ॥
पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।कृत्वा प्रणामं मुदितो व्याजहार महामुनिः ॥ १३ ॥
ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च ।ओंकारोऽथ वषट्कारो वेदाश्च वरयन्तु माम् ॥ १४ ॥
क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि ।ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः ।यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः ॥ १५ ॥
ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः ।सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ॥ १६ ॥
ब्रह्मर्षित्वं न संदेहः सर्वं संपत्स्यते तव ।इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम् ॥ १७ ॥
विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम् ।पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम् ॥ १८ ॥
कृतकामो महीं सर्वां चचार तपसि स्थितः ।एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना ॥ १९ ॥
एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः ।एष धर्मः परो नित्यं वीर्यस्यैष परायणम् ॥ २० ॥
शतानन्दवचः श्रुत्वा रामलक्ष्मणसंनिधौ ।जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम् ॥ २१ ॥
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव ।यज्ञं काकुत्स्थ सहितः प्राप्तवानसि धार्मिक ॥ २२ ॥
पावितोऽहं त्वया ब्रह्मन्दर्शनेन महामुने ।गुणा बहुविधाः प्राप्तास्तव संदर्शनान्मया ॥ २३ ॥
विस्तरेण च ते ब्रह्मन्कीर्त्यमानं महत्तपः ।श्रुतं मया महातेजो रामेण च महात्मना ॥ २४ ॥
सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः ॥ २५ ॥
अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम् ।अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज ॥ २६ ॥
तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो ।कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् ॥ २७ ॥
श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः ।स्वागतं तपसां श्रेष्ठ मामनुज्ञातुमर्हसि ॥ २८ ॥
एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः ।प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः ॥ २९ ॥
विश्वामित्रोऽपि धर्मात्मा सहरामः सलक्ष्मणः ।स्वं वाटमभिचक्राम पूज्यमानो महर्षिभिः ॥ ३० ॥
« »