Click on words to see what they mean.

शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः ।व्यश्राम्यत्पुष्करे राजा मध्याह्ने रघुनन्दन ॥ १ ॥
तस्य विश्रममाणस्य शुनःशेपो महायशाः ।पुष्करं श्रेष्ठमागम्य विश्वामित्रं ददर्श ह ॥ २ ॥
विषण्णवदनो दीनस्तृष्णया च श्रमेण च ।पपाताङ्के मुने राम वाक्यं चेदमुवाच ह ॥ ३ ॥
न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः ।त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुंगव ॥ ४ ॥
त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः ।राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः ॥ ५ ॥
स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम् ।स मे नाथो ह्यनाथस्य भव भव्येन चेतसा ।पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात् ॥ ६ ॥
तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः ।सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह ॥ ७ ॥
यत्कृते पितरः पुत्राञ्जनयन्ति शुभार्थिनः ।परलोकहितार्थाय तस्य कालोऽयमागतः ॥ ८ ॥
अयं मुनिसुतो बालो मत्तः शरणमिच्छति ।अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः ॥ ९ ॥
सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः ।पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत ॥ १० ॥
नाथवांश्च शुनःशेपो यज्ञश्चाविघ्नतो भवेत् ।देवतास्तर्पिताश्च स्युर्मम चापि कृतं वचः ॥ ११ ॥
मुनेस्तु वचनं श्रुत्वा मधुष्यन्दादयः सुताः ।साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन् ॥ १२ ॥
कथमात्मसुतान्हित्वा त्रायसेऽन्यसुतं विभो ।अकार्यमिव पश्यामः श्वमांसमिव भोजने ॥ १३ ॥
तेषां तद्वचनं श्रुत्वा पुत्राणां मुनिपुंगवः ।क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे ॥ १४ ॥
निःसाध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम् ।अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम् ॥ १५ ॥
श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु ।पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ ॥ १६ ॥
कृत्वा शापसमायुक्तान्पुत्रान्मुनिवरस्तदा ।शुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयाम् ॥ १७ ॥
पवित्रपाशैरासक्तो रक्तमाल्यानुलेपनः ।वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर ॥ १८ ॥
इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक ।अम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि ॥ १९ ॥
शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः ।त्वरया राजसिंहं तमम्बरीषमुवाच ह ॥ २० ॥
राजसिंह महासत्त्व शीघ्रं गच्छावहे सदः ।निवर्तयस्व राजेन्द्र दीक्षां च समुपाहर ॥ २१ ॥
तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षं समुत्सुकः ।जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः ॥ २२ ॥
सदस्यानुमते राजा पवित्रकृतलक्षणम् ।पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत् ॥ २३ ॥
स बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ ।इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः ॥ २४ ॥
ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः ।दीर्घमायुस्तदा प्रादाच्छुनःशेपाय राघव ॥ २५ ॥
स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान् ।फलं बहुगुणं राम सहस्राक्षप्रसादजम् ॥ २६ ॥
विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः ।पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च ॥ २७ ॥
« »