Click on words to see what they mean.

विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः ।विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत् ॥ १ ॥
अत्यद्भुतमिदं ब्रह्मन्कथितं परमं त्वया ।गङ्गावतरणं पुण्यं सागरस्य च पूरणम् ॥ २ ॥
तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा ।जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम् ॥ ३ ॥
ततः प्रभाते विमले विश्वामित्रं महामुनिम् ।उवाच राघवो वाक्यं कृताह्निकमरिंदमः ॥ ४ ॥
गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम् ।क्षणभूतेव सा रात्रिः संवृत्तेयं महातपः ।इमां चिन्तयतः सर्वां निखिलेन कथां तव ॥ ५ ॥
तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् ।नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् ।भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता ॥ ६ ॥
तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।संतारं कारयामास सर्षिसंघः सराघवः ॥ ७ ॥
उत्तरं तीरमासाद्य संपूज्यर्षिगणं तथ ।गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम् ॥ ८ ॥
ततो मुनिवरस्तूर्णं जगाम सहराघवः ।विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा ॥ ९ ॥
अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् ।पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम् ॥ १० ॥
कतरो राजवंशोऽयं विशालायां महामुने ।श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे ॥ ११ ॥
तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुंगवः ।आख्यातुं तत्समारेभे विशालस्य पुरातनम् ॥ १२ ॥
श्रूयतां राम शक्रस्य कथां कथयतः शुभाम् ।अस्मिन्देशे हि यद्वृत्तं शृणु तत्त्वेन राघव ॥ १३ ॥
पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः ।अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः ॥ १४ ॥
ततस्तेषां नरश्रेष्ठ बुद्धिरासीन्महात्मनाम् ।अमरा निर्जराश्चैव कथं स्याम निरामयाः ॥ १५ ॥
तेषां चिन्तयतां राम बुद्धिरासीद्विपश्चिताम् ।क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै ॥ १६ ॥
ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम् ।मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः ॥ १७ ॥
अथ धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः ।अप्सु निर्मथनादेव रसात्तस्माद्वरस्त्रियः ।उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन् ॥ १८ ॥
षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम् ।असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः ॥ १९ ॥
न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः ।अप्रतिग्रहणाच्चैव तेन साधारणाः स्मृताः ॥ २० ॥
वरुणस्य ततः कन्या वारुणी रघुनन्दन ।उत्पपात महाभागा मार्गमाणा परिग्रहम् ॥ २१ ॥
दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम् ।अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम् ॥ २२ ॥
असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः ।हृष्टाः प्रमुदिताश्चासन्वारुणी ग्रहणात्सुराः ॥ २३ ॥
उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम् ।उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम् ॥ २४ ॥
अथ तस्य कृते राम महानासीत्कुलक्षयः ।अदितेस्तु ततः पुत्रा दितेः पुत्राण सूदयन् ॥ २५ ॥
अदितेरात्मजा वीरा दितेः पुत्रान्निजघ्निरे ।तस्मिन्घोरे महायुद्धे दैतेयादित्ययोर्भृशम् ॥ २६ ॥
निहत्य दितिपुत्रांस्तु राज्यं प्राप्य पुरंदरः ।शशास मुदितो लोकान्सर्षिसंघान्सचारणान् ॥ २७ ॥
« »