Click on words to see what they mean.

कालधर्मं गते राम सगरे प्रकृतीजनाः ।राजानं रोचयामासुरंशुमन्तं सुधार्मिकम् ॥ १ ॥
स राजा सुमहानासीदंशुमान्रघुनन्दन ।तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः ॥ २ ॥
तस्मिन्राज्यं समावेश्य दिलीपे रघुनन्दन ।हिमवच्छिखरे रम्ये तपस्तेपे सुदारुणम् ॥ ३ ॥
द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशाः ।तपोवनगतो राजा स्वर्गं लेभे तपोधनः ॥ ४ ॥
दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम् ।दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत ॥ ५ ॥
कथं गङ्गावतरणं कथं तेषां जलक्रिया ।तारयेयं कथं चैतानिति चिन्ता परोऽभवत् ॥ ६ ॥
तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः ।पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः ॥ ७ ॥
दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान् ।त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत् ॥ ८ ॥
अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति ।व्याधिना नरशार्दूल कालधर्ममुपेयिवान् ॥ ९ ॥
इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा ।राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः ॥ १० ॥
भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन ।अनपत्यो महातेजाः प्रजाकामः स चाप्रजः ॥ ११ ॥
स तपो दीर्घमातिष्ठद्गोकर्णे रघुनन्दन ।ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः ॥ १२ ॥
तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः ।सुप्रीतो भगवान्ब्रह्मा प्रजानां पतिरीश्वरः ॥ १३ ॥
ततः सुरगणैः सार्धमुपागम्य पितामहः ।भगीरथं महात्मानं तप्यमानमथाब्रवीत् ॥ १४ ॥
भगीरथ महाभाग प्रीतस्तेऽहं जनेश्वर ।तपसा च सुतप्तेन वरं वरय सुव्रत ॥ १५ ॥
तमुवाच महातेजाः सर्वलोकपितामहम् ।भगीरथो महाभागः कृताञ्जलिरवस्थितः ॥ १६ ॥
यदि मे भगवान्प्रीतो यद्यस्ति तपसः फलम् ।सगरस्यात्मजाः सर्वे मत्तः सलिलमाप्नुयुः ॥ १७ ॥
गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम् ।स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः ॥ १८ ॥
देया च संततिर्देव नावसीदेत्कुलं च नः ।इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः ॥ १९ ॥
उक्तवाक्यं तु राजानं सर्वलोकपितामहः ।प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम् ॥ २० ॥
मनोरथो महानेष भगीरथ महारथ ।एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन ॥ २१ ॥
इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता ।तां वै धारयितुं राजन्हरस्तत्र नियुज्यताम् ॥ २२ ॥
गङ्गायाः पतनं राजन्पृथिवी न सहिष्यते ।तां वै धारयितुं वीर नान्यं पश्यामि शूलिनः ॥ २३ ॥
तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत् ।जगाम त्रिदिवं देवः सह सर्वैर्मरुद्गणैः ॥ २४ ॥
« »