Click on words to see what they mean.

उक्त वाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ ।प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुंगवम् ॥ १ ॥
धर्मयुक्तमिदं ब्रह्मन्कथितं परमं त्वया ।दुहितुः शैलराजस्य ज्येष्ठाय वक्तुमर्हसि ॥ २ ॥
विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसंभवम् ।त्रीन्पथो हेतुना केन पावयेल्लोकपावनी ॥ ३ ॥
कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमा ।त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता ॥ ४ ॥
तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः ।निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् ॥ ५ ॥
पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः ।दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे ॥ ६ ॥
शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ।न चापि तनयो राम तस्यामासीत्परंतप ॥ ७ ॥
ततो देवाः समुद्विग्नाः पितामहपुरोगमाः ।यदिहोत्पद्यते भूतं कस्तत्प्रतिसहिष्यते ॥ ८ ॥
अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ।देवदेव महादेव लोकस्यास्य हिते रत ।सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ॥ ९ ॥
न लोका धारयिष्यन्ति तव तेजः सुरोत्तम ।ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर ॥ १० ॥
त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय ।रक्ष सर्वानिमाँल्लोकान्नालोकं कर्तुमर्हसि ॥ ११ ॥
देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः ।बाढमित्यब्रवीत्सर्वान्पुनश्चेदमुवाच ह ॥ १२ ॥
धारयिष्याम्यहं तेजस्तेजस्येव सहोमया ।त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥ १३ ॥
यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् ।धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः ॥ १४ ॥
एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् ।यत्तेजः क्षुभितं ह्येतत्तद्धरा धारयिष्यति ॥ १५ ॥
एवमुक्तः सुरपतिः प्रमुमोच महीतले ।तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥ १६ ॥
ततो देवाः पुनरिदमूचुश्चाथ हुताशनम् ।प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥ १७ ॥
तदग्निना पुनर्व्याप्तं संजातः श्वेतपर्वतः ।दिव्यं शरवणं चैव पावकादित्यसंनिभम् ।यत्र जातो महातेजाः कार्तिकेयोऽग्निसंभवः ॥ १८ ॥
अथोमां च शिवं चैव देवाः सर्षि गणास्तदा ।पूजयामासुरत्यर्थं सुप्रीतमनसस्ततः ॥ १९ ॥
अथ शैल सुता राम त्रिदशानिदमब्रवीत् ।समन्युरशपत्सर्वान्क्रोधसंरक्तलोचना ॥ २० ॥
यस्मान्निवारिता चैव संगता पुत्रकाम्यया ।अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ ।अद्य प्रभृति युष्माकमप्रजाः सन्तु पत्नयः ॥ २१ ॥
एवमुक्त्वा सुरान्सर्वाञ्शशाप पृथिवीमपि ।अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥ २२ ॥
न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषी कृता ।प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती ॥ २३ ॥
तान्सर्वान्व्रीडितान्दृष्ट्वा सुरान्सुरपतिस्तदा ।गमनायोपचक्राम दिशं वरुणपालिताम् ॥ २४ ॥
स गत्वा तप आतिष्ठत्पार्श्वे तस्योत्तरे गिरेः ।हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः ॥ २५ ॥
एष ते विस्तरो राम शैलपुत्र्या निवेदितः ।गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः ॥ २६ ॥
« »