Click on words to see what they mean.

तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः ।शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ॥ १ ॥
वायुः सर्वात्मको राजन्प्रधर्षयितुमिच्छति ।अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ॥ २ ॥
पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः ।पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ॥ ३ ॥
तेन पापानुबन्धेन वचनं न प्रतीच्छता ।एवं ब्रुवन्त्यः सर्वाः स्म वायुना निहता भृषम् ॥ ४ ॥
तासां तद्वचनं श्रुत्वा राजा परमधार्मिकः ।प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् ॥ ५ ॥
क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत्कृतम् ।ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥ ६ ॥
अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा ।दुष्करं तच्च वः क्षान्तं त्रिदशेषु विशेषतः ॥ ७ ॥
यादृशीर्वः क्षमा पुत्र्यः सर्वासामविशेषतः ।क्षमा दानं क्षमा यज्ञः क्षमा सत्यं च पुत्रिकाः ॥ ८ ॥
क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् ।विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः ॥ ९ ॥
मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः ।देशे काले प्रदानस्य सदृशे प्रतिपादनम् ॥ १० ॥
एतस्मिन्नेव काले तु चूली नाम महामुनिः ।ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् ॥ ११ ॥
तप्यन्तं तमृषिं तत्र गन्धर्वी पर्युपासते ।सोमदा नाम भद्रं ते ऊर्मिला तनया तदा ॥ १२ ॥
सा च तं प्रणता भूत्वा शुश्रूषणपरायणा ।उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद्गुरुः ॥ १३ ॥
स च तां कालयोगेन प्रोवाच रघुनन्दन ।परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम् ॥ १४ ॥
परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम् ।उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ॥ १५ ॥
लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः ।ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम् ॥ १६ ॥
अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित् ।ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् ॥ १७ ॥
तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ पुत्रमनुत्तमम् ।ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ॥ १८ ॥
स राजा ब्रह्मदत्तस्तु पुरीमध्यवसत्तदा ।काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ॥ १९ ॥
स बुद्धिं कृतवान्राजा कुशनाभः सुधार्मिकः ।ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा ॥ २० ॥
तमाहूय महातेजा ब्रह्मदत्तं महीपतिः ।ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना ॥ २१ ॥
यथाक्रमं ततः पाणिं जग्राह रघुनन्दन ।ब्रह्मदत्तो मही पालस्तासां देवपतिर्यथा ॥ २२ ॥
स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः ।युक्ताः परमया लक्ष्म्या बभुः कन्याशतं तदा ॥ २३ ॥
स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः ।बभूव परमप्रीतो हर्षं लेभे पुनः पुनः ॥ २४ ॥
कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः ।सदारं प्रेषयामास सोपाध्याय गणं तदा ॥ २५ ॥
सोमदापि सुसंहृष्टा पुत्रस्य सदृशीं क्रियाम् ।यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत ॥ २६ ॥
« »