Click on words to see what they mean.

ब्रह्मयोनिर्महानासीत्कुशो नाम महातपाः ।वैदर्भ्यां जनयामास चतुरः सदृशान्सुतान् ।कुशाम्बं कुशनाभं च आधूर्तरजसं वसुम् ॥ १ ॥
दीप्तियुक्तान्महोत्साहान्क्षत्रधर्मचिकीर्षया ।तानुवाच कुशः पुत्रान्धर्मिष्ठान्सत्यवादिनः ।क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम् ॥ २ ॥
कुशस्य वचनं श्रुत्वा चत्वारो लोकसंमताः ।निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥ ३ ॥
कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत्पुरीम् ।कुशनाभस्तु धर्मात्मा परं चक्रे महोदयम् ॥ ४ ॥
आधूर्तरजसो राम धर्मारण्यं महीपतिः ।चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम् ॥ ५ ॥
एषा वसुमती राम वसोस्तस्य महात्मनः ।एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ॥ ६ ॥
सुमागधी नदी रम्या मागधान्विश्रुताययौ ।पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥ ७ ॥
सैषा हि मागधी राम वसोस्तस्य महात्मनः ।पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ॥ ८ ॥
कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम् ।जनयामास धर्मात्मा घृताच्यां रघुनन्दन ॥ ९ ॥
तास्तु यौवनशालिन्यो रूपवत्यः स्वलंकृताः ।उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः ॥ १० ॥
गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च राघव ।आमोदं परमं जग्मुर्वराभरणभूषिताः ॥ ११ ॥
अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि ।उद्यानभूमिमागम्य तारा इव घनान्तरे ॥ १२ ॥
ताः सर्वगुणसंपन्ना रूपयौवनसंयुताः ।दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥ १३ ॥
अहं वः कामये सर्वा भार्या मम भविष्यथ ।मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ॥ १४ ॥
तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः ।अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥ १५ ॥
अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम ।प्रभावज्ञाश्च ते सर्वाः किमस्मानवमन्यसे ॥ १६ ॥
कुशनाभसुताः सर्वाः समर्थास्त्वां सुरोत्तम ।स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् ॥ १७ ॥
मा भूत्स कालो दुर्मेधः पितरं सत्यवादिनम् ।नावमन्यस्व धर्मेण स्वयं वरमुपास्महे ॥ १८ ॥
पिता हि प्रभुरस्माकं दैवतं परमं हि सः ।यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥ १९ ॥
तासां तद्वचनं श्रुत्वा वायुः परमकोपनः ।प्रविश्य सर्वगात्राणि बभञ्ज भगवान्प्रभुः ॥ २० ॥
ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् ।दृष्ट्वा भग्नास्तदा राजा संभ्रान्त इदमब्रवीत् ॥ २१ ॥
किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते ।कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ ॥ २२ ॥
« »