Click on words to see what they mean.

तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् ।हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥ १ ॥
सदृशं राजशार्दूल तवैतद्भुवि नान्यतः ।महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः ॥ २ ॥
यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम् ।कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः ॥ ३ ॥
अहं नियममातिष्ठे सिद्ध्यर्थं पुरुषर्षभ ।तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ ॥ ४ ॥
व्रते मे बहुशश्चीर्णे समाप्त्यां राक्षसाविमौ ।मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ ।तौ मांसरुधिरौघेण वेदिं तामभ्यवर्षताम् ॥ ५ ॥
अवधूते तथा भूते तस्मिन्नियमनिश्चये ।कृतश्रमो निरुत्साहस्तस्माद्देशादपाक्रमे ॥ ६ ॥
न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव ।तथाभूता हि सा चर्या न शापस्तत्र मुच्यते ॥ ७ ॥
स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम् ।काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ॥ ८ ॥
शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ।राक्षसा ये विकर्तारस्तेषामपि विनाशने ॥ ९ ॥
श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः ।त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति ॥ १० ॥
न च तौ राममासाद्य शक्तौ स्थातुं कथंचन ।न च तौ राघवादन्यो हन्तुमुत्सहते पुमान् ॥ ११ ॥
वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ ।रामस्य राजशार्दूल न पर्याप्तौ महात्मनः ॥ १२ ॥
न च पुत्रकृतं स्नेहं कर्तुमर्हसि पार्थिव ।अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ ॥ १३ ॥
अहं वेद्मि महात्मानं रामं सत्यपराक्रमम् ।वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः ॥ १४ ॥
यदि ते धर्मलाभं च यशश्च परमं भुवि ।स्थिरमिच्छसि राजेन्द्र रामं मे दातुमर्हसि ॥ १५ ॥
यद्यभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः ।वसिष्ठप्रमुखाः सर्वे ततो रामं विसर्जय ॥ १६ ॥
अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि ।दशरात्रं हि यज्ञस्य रामं राजीवलोचनम् ॥ १७ ॥
नात्येति कालो यज्ञस्य यथायं मम राघव ।तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥ १८ ॥
इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ।विरराम महातेजा विश्वामित्रो महामुनिः ॥ १९ ॥
इति हृदयमनोविदारणं मुनिवचनं तदतीव शुश्रुवान् ।नरपतिरगमद्भयं महद्व्यथितमनाः प्रचचाल चासनात् ॥ २० ॥
« »