Click on words to see what they mean.

निर्वृत्ते तु क्रतौ तस्मिन्हयमेधे महात्मनः ।प्रतिगृह्य सुरा भागान्प्रतिजग्मुर्यथागतम् ॥ १ ॥
समाप्तदीक्षानियमः पत्नीगणसमन्वितः ।प्रविवेश पुरीं राजा सभृत्यबलवाहनः ॥ २ ॥
यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः ।मुदिताः प्रययुर्देशान्प्रणम्य मुनिपुंगवम् ॥ ३ ॥
गतेषु पृथिवीशेषु राजा दशरथः पुनः ।प्रविवेश पुरीं श्रीमान्पुरस्कृत्य द्विजोत्तमान् ॥ ४ ॥
शान्तया प्रययौ सार्धमृश्यशृङ्गः सुपूजितः ।अन्वीयमानो राज्ञाथ सानुयात्रेण धीमता ॥ ५ ॥
कौसल्याजनयद्रामं दिव्यलक्षणसंयुतम् ।विष्णोरर्धं महाभागं पुत्रमिक्ष्वाकुनन्दनम् ॥ ६ ॥
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा ।यथा वरेण देवानामदितिर्वज्रपाणिना ॥ ७ ॥
भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः ।साक्षाद्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः ॥ ८ ॥
अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत्सुतौ ।वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ ॥ ९ ॥
राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् ।गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः ॥ १० ॥
अतीत्यैकादशाहं तु नाम कर्म तथाकरोत् ।ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् ॥ ११ ॥
सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा ।वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा ।तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् ॥ १२ ॥
तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः ।बभूव भूयो भूतानां स्वयम्भूरिव संमतः ॥ १३ ॥
सर्वे वेदविदः शूराः सर्वे लोकहिते रताः ।सर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः ॥ १४ ॥
तेषामपि महातेजा रामः सत्यपराक्रमः ।बाल्यात्प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः ॥ १५ ॥
रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः ।सर्वप्रियकरस्तस्य रामस्यापि शरीरतः ॥ १६ ॥
लक्ष्मणो लक्ष्मिसंपन्नो बहिःप्राण इवापरः ।न च तेन विना निद्रां लभते पुरुषोत्तमः ।मृष्टमन्नमुपानीतमश्नाति न हि तं विना ॥ १७ ॥
यदा हि हयमारूढो मृगयां याति राघवः ।तदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् ॥ १८ ॥
भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः ।प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः ॥ १९ ॥
स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः ।बभूव परमप्रीतो देवैरिव पितामहः ॥ २० ॥
ते यदा ज्ञानसंपन्नाः सर्वे समुदिता गुणैः ।ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः ॥ २१ ॥
अथ राजा दशरथस्तेषां दारक्रियां प्रति ।चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः ॥ २२ ॥
तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः ।अभ्यागच्छन्महातेजो विश्वामित्रो महामुनिः ॥ २३ ॥
स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह ।शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् ॥ २४ ॥
तच्छ्रुत्वा वचनं तस्य राजवेश्म प्रदुद्रुवुः ।संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ॥ २५ ॥
ते गत्वा राजभवनं विश्वामित्रमृषिं तदा ।प्राप्तमावेदयामासुर्नृपायेक्ष्वाकवे तदा ॥ २६ ॥
तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः ।प्रत्युज्जगाम संहृष्टो ब्रह्माणमिव वासवः ॥ २७ ॥
स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् ।प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत् ॥ २८ ॥
स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ।कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ॥ २९ ॥
वसिष्ठं च समागम्य कुशलं मुनिपुंगवः ।ऋषींश्च तान्यथा न्यायं महाभागानुवाच ह ॥ ३० ॥
ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् ।विविशुः पूजितास्तत्र निषेदुश्च यथार्थतः ॥ ३१ ॥
अथ हृष्टमना राजा विश्वामित्रं महामुनिम् ।उवाच परमोदारो हृष्टस्तमभिपूजयन् ॥ ३२ ॥
यथामृतस्य संप्राप्तिर्यथा वर्षमनूदके ।यथा सदृशदारेषु पुत्रजन्माप्रजस्य च ।प्रनष्टस्य यथा लाभो यथा हर्षो महोदये ।तथैवागमनं मन्ये स्वागतं ते महामुने ॥ ३३ ॥
कं च ते परमं कामं करोमि किमु हर्षितः ।पात्रभूतोऽसि मे विप्र दिष्ट्या प्राप्तोऽसि धार्मिक ।अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥ ३४ ॥
पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ।ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया ॥ ३५ ॥
तदद्भुतमिदं विप्र पवित्रं परमं मम ।शुभक्षेत्रगतश्चाहं तव संदर्शनात्प्रभो ॥ ३६ ॥
ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनं प्रति ।इच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये ॥ ३७ ॥
कार्यस्य न विमर्शं च गन्तुमर्हसि कौशिक ।कर्ता चाहमशेषेण दैवतं हि भवान्मम ॥ ३८ ॥
इति हृदयसुखं निशम्य वाक्यं श्रुतिसुखमात्मवता विनीतमुक्तम् ।प्रथितगुणयशा गुणैर्विशिष्टः परम ऋषिः परमं जगाम हर्षम् ॥ ३९ ॥
« »