Click on words to see what they mean.

संजय उवाच ।तं पातितं ततो दृष्ट्वा महाशालमिवोद्गतम् ।प्रहृष्टमनसः सर्वे बभूवुस्तत्र पाण्डवाः ॥ १ ॥
उन्मत्तमिव मातङ्गं सिंहेन विनिपातितम् ।ददृशुर्हृष्टरोमाणः सर्वे ते चापि सोमकाः ॥ २ ॥
ततो दुर्योधनं हत्वा भीमसेनः प्रतापवान् ।पतितं कौरवेन्द्रं तमुपगम्येदमब्रवीत् ॥ ३ ॥
गौर्गौरिति पुरा मन्द द्रौपदीमेकवाससम् ।यत्सभायां हसन्नस्मांस्तदा वदसि दुर्मते ।तस्यावहासस्य फलमद्य त्वं समवाप्नुहि ॥ ४ ॥
एवमुक्त्वा स वामेन पदा मौलिमुपास्पृशत् ।शिरश्च राजसिंहस्य पादेन समलोडयत् ॥ ५ ॥
तथैव क्रोधसंरक्तो भीमः परबलार्दनः ।पुनरेवाब्रवीद्वाक्यं यत्तच्छृणु नराधिप ॥ ६ ॥
येऽस्मान्पुरोऽपनृत्यन्त पुनर्गौरिति गौरिति ।तान्वयं प्रतिनृत्यामः पुनर्गौरिति गौरिति ॥ ७ ॥
नास्माकं निकृतिर्वह्निर्नाक्षद्यूतं न वञ्चना ।स्वबाहुबलमाश्रित्य प्रबाधामो वयं रिपून् ॥ ८ ॥
सोऽवाप्य वैरस्य परस्य पारं वृकोदरः प्राह शनैः प्रहस्य ।युधिष्ठिरं केशवसृञ्जयांश्च धनंजयं माद्रवतीसुतौ च ॥ ९ ॥
रजस्वलां द्रौपदीमानयन्ये ये चाप्यकुर्वन्त सदस्यवस्त्राम् ।तान्पश्यध्वं पाण्डवैर्धार्तराष्ट्रान्रणे हतांस्तपसा याज्ञसेन्याः ॥ १० ॥
ये नः पुरा षण्ढतिलानवोचन्क्रूरा राज्ञो धृतराष्ट्रस्य पुत्राः ।ते नो हताः सगणाः सानुबन्धाः कामं स्वर्गं नरकं वा व्रजामः ॥ ११ ॥
पुनश्च राज्ञः पतितस्य भूमौ स तां गदां स्कन्धगतां निरीक्ष्य ।वामेन पादेन शिरः प्रमृद्य दुर्योधनं नैकृतिकेत्यवोचत् ॥ १२ ॥
हृष्टेन राजन्कुरुपार्थिवस्य क्षुद्रात्मना भीमसेनेन पादम् ।दृष्ट्वा कृतं मूर्धनि नाभ्यनन्दन्धर्मात्मानः सोमकानां प्रबर्हाः ॥ १३ ॥
तव पुत्रं तथा हत्वा कत्थमानं वृकोदरम् ।नृत्यमानं च बहुशो धर्मराजोऽब्रवीदिदम् ॥ १४ ॥
मा शिरोऽस्य पदा मर्दीर्मा धर्मस्तेऽत्यगान्महान् ।राजा ज्ञातिर्हतश्चायं नैतन्न्याय्यं तवानघ ॥ १५ ॥
विध्वस्तोऽयं हतामात्यो हतभ्राता हतप्रजः ।उत्सन्नपिण्डो भ्राता च नैतन्न्याय्यं कृतं त्वया ॥ १६ ॥
धार्मिको भीमसेनोऽसावित्याहुस्त्वां पुरा जनाः ।स कस्माद्भीमसेन त्वं राजानमधितिष्ठसि ॥ १७ ॥
दृष्ट्वा दुर्योधनं राजा कुन्तीपुत्रस्तथागतम् ।नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् ॥ १८ ॥
नूनमेतद्बलवता धात्रादिष्टं महात्मना ।यद्वयं त्वां जिघांसामस्त्वं चास्मान्कुरुसत्तम ॥ १९ ॥
आत्मनो ह्यपराधेन महद्व्यसनमीदृशम् ।प्राप्तवानसि यल्लोभान्मदाद्बाल्याच्च भारत ॥ २० ॥
घातयित्वा वयस्यांश्च भ्रातॄनथ पितॄंस्तथा ।पुत्रान्पौत्रांस्तथाचार्यांस्ततोऽसि निधनं गतः ॥ २१ ॥
तवापराधादस्माभिर्भ्रातरस्ते महारथाः ।निहता ज्ञातयश्चान्ये दिष्टं मन्ये दुरत्ययम् ॥ २२ ॥
स्नुषाश्च प्रस्नुषाश्चैव धृतराष्ट्रस्य विह्वलाः ।गर्हयिष्यन्ति नो नूनं विधवाः शोककर्शिताः ॥ २३ ॥
एवमुक्त्वा सुदुःखार्तो निशश्वास स पार्थिवः ।विललाप चिरं चापि धर्मपुत्रो युधिष्ठिरः ॥ २४ ॥
« »