Click on words to see what they mean.

संजय उवाच ।समुदीर्णं ततो दृष्ट्वा संग्रामं कुरुमुख्ययोः ।अथाब्रवीदर्जुनस्तु वासुदेवं यशस्विनम् ॥ १ ॥
अनयोर्वीरयोर्युद्धे को ज्यायान्भवतो मतः ।कस्य वा को गुणो भूयानेतद्वद जनार्दन ॥ २ ॥
वासुदेव उवाच ।उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः ।कृतयत्नतरस्त्वेष धार्तराष्ट्रो वृकोदरात् ॥ ३ ॥
भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति ।अन्यायेन तु युध्यन्वै हन्यादेष सुयोधनम् ॥ ४ ॥
मायया निर्जिता देवैरसुरा इति नः श्रुतम् ।विरोचनश्च शक्रेण मायया निर्जितः सखे ।मायया चाक्षिपत्तेजो वृत्रस्य बलसूदनः ॥ ५ ॥
प्रतिज्ञातं तु भीमेन द्यूतकाले धनंजय ।ऊरू भेत्स्यामि ते संख्ये गदयेति सुयोधनम् ॥ ६ ॥
सोऽयं प्रतिज्ञां तां चापि पारयित्वारिकर्शनः ।मायाविनं च राजानं माययैव निकृन्ततु ॥ ७ ॥
यद्येष बलमास्थाय न्यायेन प्रहरिष्यति ।विषमस्थस्ततो राजा भविष्यति युधिष्ठिरः ॥ ८ ॥
पुनरेव च वक्ष्यामि पाण्डवेदं निबोध मे ।धर्मराजापराधेन भयं नः पुनरागतम् ॥ ९ ॥
कृत्वा हि सुमहत्कर्म हत्वा भीष्ममुखान्कुरून् ।जयः प्राप्तो यशश्चाग्र्यं वैरं च प्रतियातितम् ।तदेवं विजयः प्राप्तः पुनः संशयितः कृतः ॥ १० ॥
अबुद्धिरेषा महती धर्मराजस्य पाण्डव ।यदेकविजये युद्धं पणितं कृतमीदृशम् ।सुयोधनः कृती वीर एकायनगतस्तथा ॥ ११ ॥
अपि चोशनसा गीतः श्रूयतेऽयं पुरातनः ।श्लोकस्तत्त्वार्थसहितस्तन्मे निगदतः शृणु ॥ १२ ॥
पुनरावर्तमानानां भग्नानां जीवितैषिणाम् ।भेतव्यमरिशेषाणामेकायनगता हि ते ॥ १३ ॥
सुयोधनमिमं भग्नं हतसैन्यं ह्रदं गतम् ।पराजितं वनप्रेप्सुं निराशं राज्यलम्भने ॥ १४ ॥
को न्वेष संयुगे प्राज्ञः पुनर्द्वंद्वे समाह्वयेत् ।अपि वो निर्जितं राज्यं न हरेत सुयोधनः ॥ १५ ॥
यस्त्रयोदशवर्षाणि गदया कृतनिश्रमः ।चरत्यूर्ध्वं च तिर्यक्च भीमसेनजिघांसया ॥ १६ ॥
एवं चेन्न महाबाहुरन्यायेन हनिष्यति ।एष वः कौरवो राजा धार्तराष्ट्रो भविष्यति ॥ १७ ॥
धनंजयस्तु श्रुत्वैतत्केशवस्य महात्मनः ।प्रेक्षतो भीमसेनस्य हस्तेनोरुमताडयत् ॥ १८ ॥
गृह्य संज्ञां ततो भीमो गदया व्यचरद्रणे ।मण्डलानि विचित्राणि यमकानीतराणि च ॥ १९ ॥
दक्षिणं मण्डलं सव्यं गोमूत्रकमथापि च ।व्यचरत्पाण्डवो राजन्नरिं संमोहयन्निव ॥ २० ॥
तथैव तव पुत्रोऽपि गदामार्गविशारदः ।व्यचरल्लघु चित्रं च भीमसेनजिघांसया ॥ २१ ॥
आधुन्वन्तौ गदे घोरे चन्दनागरुरूषिते ।वैरस्यान्तं परीप्सन्तौ रणे क्रुद्धाविवान्तकौ ॥ २२ ॥
अन्योन्यं तौ जिघांसन्तौ प्रवीरौ पुरुषर्षभौ ।युयुधाते गरुत्मन्तौ यथा नागामिषैषिणौ ॥ २३ ॥
मण्डलानि विचित्राणि चरतोर्नृपभीमयोः ।गदासंपातजास्तत्र प्रजज्ञुः पावकार्चिषः ॥ २४ ॥
समं प्रहरतोस्तत्र शूरयोर्बलिनोर्मृधे ।क्षुब्धयोर्वायुना राजन्द्वयोरिव समुद्रयोः ॥ २५ ॥
तयोः प्रहरतोस्तुल्यं मत्तकुञ्जरयोरिव ।गदानिर्घातसंह्रादः प्रहाराणामजायत ॥ २६ ॥
तस्मिंस्तदा संप्रहारे दारुणे संकुले भृशम् ।उभावपि परिश्रान्तौ युध्यमानावरिंदमौ ॥ २७ ॥
तौ मुहूर्तं समाश्वस्य पुनरेव परंतपौ ।अभ्यहारयतां क्रुद्धौ प्रगृह्य महती गदे ॥ २८ ॥
तयोः समभवद्युद्धं घोररूपमसंवृतम् ।गदानिपातै राजेन्द्र तक्षतोर्वै परस्परम् ॥ २९ ॥
व्यायामप्रद्रुतौ तौ तु वृषभाक्षौ तरस्विनौ ।अन्योन्यं जघ्नतुर्वीरौ पङ्कस्थौ महिषाविव ॥ ३० ॥
जर्जरीकृतसर्वाङ्गौ रुधिरेणाभिसंप्लुतौ ।ददृशाते हिमवति पुष्पिताविव किंशुकौ ॥ ३१ ॥
दुर्योधनेन पार्थस्तु विवरे संप्रदर्शिते ।ईषदुत्स्मयमानस्तु सहसा प्रससार ह ॥ ३२ ॥
तमभ्याशगतं प्राज्ञो रणे प्रेक्ष्य वृकोदरः ।अवाक्षिपद्गदां तस्मै वेगेन महता बली ॥ ३३ ॥
अवक्षेपं तु तं दृष्ट्वा पुत्रस्तव विशां पते ।अपासर्पत्ततः स्थानात्सा मोघा न्यपतद्भुवि ॥ ३४ ॥
मोक्षयित्वा प्रहारं तं सुतस्तव स संभ्रमात् ।भीमसेनं च गदया प्राहरत्कुरुसत्तमः ॥ ३५ ॥
तस्य विष्यन्दमानेन रुधिरेणामितौजसः ।प्रहारगुरुपाताच्च मूर्छेव समजायत ॥ ३६ ॥
दुर्योधनस्तं च वेद पीडितं पाण्डवं रणे ।धारयामास भीमोऽपि शरीरमतिपीडितम् ॥ ३७ ॥
अमन्यत स्थितं ह्येनं प्रहरिष्यन्तमाहवे ।अतो न प्राहरत्तस्मै पुनरेव तवात्मजः ॥ ३८ ॥
ततो मुहूर्तमाश्वस्य दुर्योधनमवस्थितम् ।वेगेनाभ्यद्रवद्राजन्भीमसेनः प्रतापवान् ॥ ३९ ॥
तमापतन्तं संप्रेक्ष्य संरब्धममितौजसम् ।मोघमस्य प्रहारं तं चिकीर्षुर्भरतर्षभ ॥ ४० ॥
अवस्थाने मतिं कृत्वा पुत्रस्तव महामनाः ।इयेषोत्पतितुं राजंश्छलयिष्यन्वृकोदरम् ॥ ४१ ॥
अबुध्यद्भीमसेनस्तद्राज्ञस्तस्य चिकीर्षितम् ।अथास्य समभिद्रुत्य समुत्क्रम्य च सिंहवत् ॥ ४२ ॥
सृत्या वञ्चयतो राजन्पुनरेवोत्पतिष्यतः ।ऊरुभ्यां प्राहिणोद्राजन्गदां वेगेन पाण्डवः ॥ ४३ ॥
सा वज्रनिष्पेषसमा प्रहिता भीमकर्मणा ।ऊरू दुर्योधनस्याथ बभञ्ज प्रियदर्शनौ ॥ ४४ ॥
स पपात नरव्याघ्रो वसुधामनुनादयन् ।भग्नोरुर्भीमसेनेन पुत्रस्तव महीपते ॥ ४५ ॥
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च ।चचाल पृथिवी चापि सवृक्षक्षुपपर्वता ॥ ४६ ॥
तस्मिन्निपतिते वीरे पत्यौ सर्वमहीक्षिताम् ।महास्वना पुनर्दीप्ता सनिर्घाता भयंकरी ।पपात चोल्का महती पतिते पृथिवीपतौ ॥ ४७ ॥
तथा शोणितवर्षं च पांसुवर्षं च भारत ।ववर्ष मघवांस्तत्र तव पुत्रे निपातिते ॥ ४८ ॥
यक्षाणां राक्षसानां च पिशाचानां तथैव च ।अन्तरिक्षे महानादः श्रूयते भरतर्षभ ॥ ४९ ॥
तेन शब्देन घोरेण मृगाणामथ पक्षिणाम् ।जज्ञे घोरतमः शब्दो बहूनां सर्वतोदिशम् ॥ ५० ॥
ये तत्र वाजिनः शेषा गजाश्च मनुजैः सह ।मुमुचुस्ते महानादं तव पुत्रे निपातिते ॥ ५१ ॥
भेरीशङ्खमृदङ्गानामभवच्च स्वनो महान् ।अन्तर्भूमिगतश्चैव तव पुत्रे निपातिते ॥ ५२ ॥
बहुपादैर्बहुभुजैः कबन्धैर्घोरदर्शनैः ।नृत्यद्भिर्भयदैर्व्याप्ता दिशस्तत्राभवन्नृप ॥ ५३ ॥
ध्वजवन्तोऽस्त्रवन्तश्च शस्त्रवन्तस्तथैव च ।प्राकम्पन्त ततो राजंस्तव पुत्रे निपातिते ॥ ५४ ॥
ह्रदाः कूपाश्च रुधिरमुद्वेमुर्नृपसत्तम ।नद्यश्च सुमहावेगाः प्रतिस्रोतोवहाभवन् ॥ ५५ ॥
पुल्लिङ्गा इव नार्यस्तु स्त्रीलिङ्गाः पुरुषाभवन् ।दुर्योधने तदा राजन्पतिते तनये तव ॥ ५६ ॥
दृष्ट्वा तानद्भुतोत्पातान्पाञ्चालाः पाण्डवैः सह ।आविग्नमनसः सर्वे बभूवुर्भरतर्षभ ॥ ५७ ॥
ययुर्देवा यथाकामं गन्धर्वाप्सरसस्तथा ।कथयन्तोऽद्भुतं युद्धं सुतयोस्तव भारत ॥ ५८ ॥
तथैव सिद्धा राजेन्द्र तथा वातिकचारणाः ।नरसिंहौ प्रशंसन्तौ विप्रजग्मुर्यथागतम् ॥ ५९ ॥
« »