Click on words to see what they mean.

वैशंपायन उवाच ।ततो वाग्युद्धमभवत्तुमुलं जनमेजय ।यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ॥ १ ॥
धिगस्तु खलु मानुष्यं यस्य निष्ठेयमीदृशी ।एकादशचमूभर्ता यत्र पुत्रो ममाभिभूः ॥ २ ॥
आज्ञाप्य सर्वान्नृपतीन्भुक्त्वा चेमां वसुंधराम् ।गदामादाय वेगेन पदातिः प्रस्थितो रणम् ॥ ३ ॥
भूत्वा हि जगतो नाथो ह्यनाथ इव मे सुतः ।गदामुद्यम्य यो याति किमन्यद्भागधेयतः ॥ ४ ॥
अहो दुःखं महत्प्राप्तं पुत्रेण मम संजय ।एवमुक्त्वा स दुःखार्तो विरराम जनाधिपः ॥ ५ ॥
संजय उवाच ।स मेघनिनदो हर्षाद्विनदन्निव गोवृषः ।आजुहाव ततः पार्थं युद्धाय युधि वीर्यवान् ॥ ६ ॥
भीममाह्वयमाने तु कुरुराजे महात्मनि ।प्रादुरासन्सुघोराणि रूपाणि विविधान्युत ॥ ७ ॥
ववुर्वाताः सनिर्घाताः पांसुवर्षं पपात च ।बभूवुश्च दिशः सर्वास्तिमिरेण समावृताः ॥ ८ ॥
महास्वनाः सनिर्घातास्तुमुला रोमहर्षणाः ।पेतुस्तथोल्काः शतशः स्फोटयन्त्यो नभस्तलम् ॥ ९ ॥
राहुश्चाग्रसदादित्यमपर्वणि विशां पते ।चकम्पे च महाकम्पं पृथिवी सवनद्रुमा ॥ १० ॥
रूक्षाश्च वाताः प्रववुर्नीचैः शर्करवर्षिणः ।गिरीणां शिखराण्येव न्यपतन्त महीतले ॥ ११ ॥
मृगा बहुविधाकाराः संपतन्ति दिशो दश ।दीप्ताः शिवाश्चाप्यनदन्घोररूपाः सुदारुणाः ॥ १२ ॥
निर्घाताश्च महाघोरा बभूवू रोमहर्षणाः ।दीप्तायां दिशि राजेन्द्र मृगाश्चाशुभवादिनः ॥ १३ ॥
उदपानगताश्चापो व्यवर्धन्त समन्ततः ।अशरीरा महानादाः श्रूयन्ते स्म तदा नृप ॥ १४ ॥
एवमादीनि दृष्ट्वाथ निमित्तानि वृकोदरः ।उवाच भ्रातरं ज्येष्ठं धर्मराजं युधिष्ठिरम् ॥ १५ ॥
नैष शक्तो रणे जेतुं मन्दात्मा मां सुयोधनः ।अद्य क्रोधं विमोक्ष्यामि निगूढं हृदये चिरम् ।सुयोधने कौरवेन्द्रे खाण्डवे पावको यथा ॥ १६ ॥
शल्यमद्योद्धरिष्यामि तव पाण्डव हृच्छयम् ।निहत्य गदया पापमिमं कुरुकुलाधमम् ॥ १७ ॥
अद्य कीर्तिमयीं मालां प्रतिमोक्ष्याम्यहं त्वयि ।हत्वेमं पापकर्माणं गदया रणमूर्धनि ॥ १८ ॥
अद्यास्य शतधा देहं भिनद्मि गदयानया ।नायं प्रवेष्टा नगरं पुनर्वारणसाह्वयम् ॥ १९ ॥
सर्पोत्सर्गस्य शयने विषदानस्य भोजने ।प्रमाणकोट्यां पातस्य दाहस्य जतुवेश्मनि ॥ २० ॥
सभायामवहासस्य सर्वस्वहरणस्य च ।वर्षमज्ञातवासस्य वनवासस्य चानघ ॥ २१ ॥
अद्यान्तमेषां दुःखानां गन्ता भरतसत्तम ।एकाह्ना विनिहत्येमं भविष्याम्यात्मनोऽनृणः ॥ २२ ॥
अद्यायुर्धार्तराष्ट्रस्य दुर्मतेरकृतात्मनः ।समाप्तं भरतश्रेष्ठ मातापित्रोश्च दर्शनम् ॥ २३ ॥
अद्यायं कुरुराजस्य शंतनोः कुलपांसनः ।प्राणाञ्श्रियं च राज्यं च त्यक्त्वा शेष्यति भूतले ॥ २४ ॥
राजा च धृतराष्ट्रोऽद्य श्रुत्वा पुत्रं मया हतम् ।स्मरिष्यत्यशुभं कर्म यत्तच्छकुनिबुद्धिजम् ॥ २५ ॥
इत्युक्त्वा राजशार्दूल गदामादाय वीर्यवान् ।अवातिष्ठत युद्धाय शक्रो वृत्रमिवाह्वयन् ॥ २६ ॥
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् ।भीमसेनः पुनः क्रुद्धो दुर्योधनमुवाच ह ॥ २७ ॥
राज्ञश्च धृतराष्ट्रस्य तथा त्वमपि चात्मनः ।स्मर तद्दुष्कृतं कर्म यद्वृत्तं वारणावते ॥ २८ ॥
द्रौपदी च परिक्लिष्टा सभायां यद्रजस्वला ।द्यूते च वञ्चितो राजा यत्त्वया सौबलेन च ॥ २९ ॥
वने दुःखं च यत्प्राप्तमस्माभिस्त्वत्कृतं महत् ।विराटनगरे चैव योन्यन्तरगतैरिव ।तत्सर्वं यातयाम्यद्य दिष्ट्या दृष्टोऽसि दुर्मते ॥ ३० ॥
त्वत्कृतेऽसौ हतः शेते शरतल्पे प्रतापवान् ।गाङ्गेयो रथिनां श्रेष्ठो निहतो याज्ञसेनिना ॥ ३१ ॥
हतो द्रोणश्च कर्णश्च तथा शल्यः प्रतापवान् ।वैराग्नेरादिकर्ता च शकुनिः सौबलो हतः ॥ ३२ ॥
प्रातिकामी तथा पापो द्रौपद्याः क्लेशकृद्धतः ।भ्रातरस्ते हताः सर्वे शूरा विक्रान्तयोधिनः ॥ ३३ ॥
एते चान्ये च बहवो निहतास्त्वत्कृते नृपाः ।त्वामद्य निहनिष्यामि गदया नात्र संशयः ॥ ३४ ॥
इत्येवमुच्चै राजेन्द्र भाषमाणं वृकोदरम् ।उवाच वीतभी राजन्पुत्रस्ते सत्यविक्रमः ॥ ३५ ॥
किं कत्थितेन बहुधा युध्यस्व त्वं वृकोदर ।अद्य तेऽहं विनेष्यामि युद्धश्रद्धां कुलाधम ॥ ३६ ॥
नैव दुर्योधनः क्षुद्र केनचित्त्वद्विधेन वै ।शक्यस्त्रासयितुं वाचा यथान्यः प्राकृतो नरः ॥ ३७ ॥
चिरकालेप्सितं दिष्ट्या हृदयस्थमिदं मम ।त्वया सह गदायुद्धं त्रिदशैरुपपादितम् ॥ ३८ ॥
किं वाचा बहुनोक्तेन कत्थितेन च दुर्मते ।वाणी संपद्यतामेषा कर्मणा मा चिरं कृथाः ॥ ३९ ॥
तस्य तद्वचनं श्रुत्वा सर्व एवाभ्यपूजयन् ।राजानः सोमकाश्चैव ये तत्रासन्समागताः ॥ ४० ॥
ततः संपूजितः सर्वैः संप्रहृष्टतनूरुहः ।भूयो धीरं मनश्चक्रे युद्धाय कुरुनन्दनः ॥ ४१ ॥
तं मत्तमिव मातङ्गं तलतालैर्नराधिपाः ।भूयः संहर्षयां चक्रुर्दुर्योधनममर्षणम् ॥ ४२ ॥
तं महात्मा महात्मानं गदामुद्यम्य पाण्डवः ।अभिदुद्राव वेगेन धार्तराष्ट्रं वृकोदरः ॥ ४३ ॥
बृंहन्ति कुञ्जरास्तत्र हया हेषन्ति चासकृत् ।शस्त्राणि चाप्यदीप्यन्त पाण्डवानां जयैषिणाम् ॥ ४४ ॥
« »