Click on words to see what they mean.

वैशंपायन उवाच ।एवं तदभवद्युद्धं तुमुलं जनमेजय ।यत्र दुःखान्वितो राजा धृतराष्ट्रोऽब्रवीदिदम् ॥ १ ॥
रामं संनिहितं दृष्ट्वा गदायुद्ध उपस्थिते ।मम पुत्रः कथं भीमं प्रत्ययुध्यत संजय ॥ २ ॥
संजय उवाच ।रामसांनिध्यमासाद्य पुत्रो दुर्योधनस्तव ।युद्धकामो महाबाहुः समहृष्यत वीर्यवान् ॥ ३ ॥
दृष्ट्वा लाङ्गलिनं राजा प्रत्युत्थाय च भारत ।प्रीत्या परमया युक्तो युधिष्ठिरमथाब्रवीत् ॥ ४ ॥
समन्तपञ्चकं क्षिप्रमितो याम विशां पते ।प्रथितोत्तरवेदी सा देवलोके प्रजापतेः ॥ ५ ॥
तस्मिन्महापुण्यतमे त्रैलोक्यस्य सनातने ।संग्रामे निधनं प्राप्य ध्रुवं स्वर्गो भविष्यति ॥ ६ ॥
तथेत्युक्त्वा महाराज कुन्तीपुत्रो युधिष्ठिरः ।समन्तपञ्चकं वीरः प्रायादभिमुखः प्रभुः ॥ ७ ॥
ततो दुर्योधनो राजा प्रगृह्य महतीं गदाम् ।पद्भ्याममर्षाद्द्युतिमानगच्छत्पाण्डवैः सह ॥ ८ ॥
तथा यान्तं गदाहस्तं वर्मणा चापि दंशितम् ।अन्तरिक्षगता देवाः साधु साध्वित्यपूजयन् ।वातिकाश्च नरा येऽत्र दृष्ट्वा ते हर्षमागताः ॥ ९ ॥
स पाण्डवैः परिवृतः कुरुराजस्तवात्मजः ।मत्तस्येव गजेन्द्रस्य गतिमास्थाय सोऽव्रजत् ॥ १० ॥
ततः शङ्खनिनादेन भेरीणां च महास्वनैः ।सिंहनादैश्च शूराणां दिशः सर्वाः प्रपूरिताः ॥ ११ ॥
प्रतीच्यभिमुखं देशं यथोद्दिष्टं सुतेन ते ।गत्वा च तैः परिक्षिप्तं समन्तात्सर्वतोदिशम् ॥ १२ ॥
दक्षिणेन सरस्वत्याः स्वयनं तीर्थमुत्तमम् ।तस्मिन्देशे त्वनिरिणे तत्र युद्धमरोचयन् ॥ १३ ॥
ततो भीमो महाकोटिं गदां गृह्याथ वर्मभृत् ।बिभ्रद्रूपं महाराज सदृशं हि गरुत्मतः ॥ १४ ॥
अवबद्धशिरस्त्राणः संख्ये काञ्चनवर्मभृत् ।रराज राजन्पुत्रस्ते काञ्चनः शैलराडिव ॥ १५ ॥
वर्मभ्यां संवृतौ वीरौ भीमदुर्योधनावुभौ ।संयुगे च प्रकाशेते संरब्धाविव कुञ्जरौ ॥ १६ ॥
रणमण्डलमध्यस्थौ भ्रातरौ तौ नरर्षभौ ।अशोभेतां महाराज चन्द्रसूर्याविवोदितौ ॥ १७ ॥
तावन्योन्यं निरीक्षेतां क्रुद्धाविव महाद्विपौ ।दहन्तौ लोचनै राजन्परस्परवधैषिणौ ॥ १८ ॥
संप्रहृष्टमना राजन्गदामादाय कौरवः ।सृक्किणी संलिहन्राजन्क्रोधरक्तेक्षणः श्वसन् ॥ १९ ॥
ततो दुर्योधनो राजा गदामादाय वीर्यवान् ।भीमसेनमभिप्रेक्ष्य गजो गजमिवाह्वयत् ॥ २० ॥
अद्रिसारमयीं भीमस्तथैवादाय वीर्यवान् ।आह्वयामास नृपतिं सिंहः सिंहं यथा वने ॥ २१ ॥
तावुद्यतगदापाणी दुर्योधनवृकोदरौ ।संयुगे स्म प्रकाशेते गिरी सशिखराविव ॥ २२ ॥
तावुभावभिसंक्रुद्धावुभौ भीमपराक्रमौ ।उभौ शिष्यौ गदायुद्धे रौहिणेयस्य धीमतः ॥ २३ ॥
उभौ सदृशकर्माणौ यमवासवयोरिव ।तथा सदृशकर्माणौ वरुणस्य महाबलौ ॥ २४ ॥
वासुदेवस्य रामस्य तथा वैश्रवणस्य च ।सदृशौ तौ महाराज मधुकैटभयोर्युधि ॥ २५ ॥
उभौ सदृशकर्माणौ रणे सुन्दोपसुन्दयोः ।तथैव कालस्य समौ मृत्योश्चैव परंतपौ ॥ २६ ॥
अन्योन्यमभिधावन्तौ मत्ताविव महाद्विपौ ।वाशितासंगमे दृप्तौ शरदीव मदोत्कटौ ॥ २७ ॥
मत्ताविव जिगीषन्तौ मातङ्गौ भरतर्षभौ ।उभौ क्रोधविषं दीप्तं वमन्तावुरगाविव ॥ २८ ॥
अन्योन्यमभिसंरब्धौ प्रेक्षमाणावरिंदमौ ।उभौ भरतशार्दूलौ विक्रमेण समन्वितौ ॥ २९ ॥
सिंहाविव दुराधर्षौ गदायुद्धे परंतपौ ।नखदंष्ट्रायुधौ वीरौ व्याघ्राविव दुरुत्सहौ ॥ ३० ॥
प्रजासंहरणे क्षुब्धौ समुद्राविव दुस्तरौ ।लोहिताङ्गाविव क्रुद्धौ प्रतपन्तौ महारथौ ॥ ३१ ॥
रश्मिमन्तौ महात्मानौ दीप्तिमन्तौ महाबलौ ।ददृशाते कुरुश्रेष्ठौ कालसूर्याविवोदितौ ॥ ३२ ॥
व्याघ्राविव सुसंरब्धौ गर्जन्ताविव तोयदौ ।जहृषाते महाबाहू सिंहौ केसरिणाविव ॥ ३३ ॥
गजाविव सुसंरब्धौ ज्वलिताविव पावकौ ।ददृशुस्तौ महात्मानौ सशृङ्गाविव पर्वतौ ॥ ३४ ॥
रोषात्प्रस्फुरमाणोष्ठौ निरीक्षन्तौ परस्परम् ।तौ समेतौ महात्मानौ गदाहस्तौ नरोत्तमौ ॥ ३५ ॥
उभौ परमसंहृष्टावुभौ परमसंमतौ ।सदश्वाविव हेषन्तौ बृंहन्ताविव कुञ्जरौ ॥ ३६ ॥
वृषभाविव गर्जन्तौ दुर्योधनवृकोदरौ ।दैत्याविव बलोन्मत्तौ रेजतुस्तौ नरोत्तमौ ॥ ३७ ॥
ततो दुर्योधनो राजन्निदमाह युधिष्ठिरम् ।सृञ्जयैः सह तिष्ठन्तं तपन्तमिव भास्करम् ॥ ३८ ॥
इदं व्यवसितं युद्धं मम भीमस्य चोभयोः ।उपोपविष्टाः पश्यध्वं विमर्दं नृपसत्तमाः ॥ ३९ ॥
ततः समुपविष्टं तत्सुमहद्राजमण्डलम् ।विराजमानं ददृशे दिवीवादित्यमण्डलम् ॥ ४० ॥
तेषां मध्ये महाबाहुः श्रीमान्केशवपूर्वजः ।उपविष्टो महाराज पूज्यमानः समन्ततः ॥ ४१ ॥
शुशुभे राजमध्यस्थो नीलवासाः सितप्रभः ।नक्षत्रैरिव संपूर्णो वृतो निशि निशाकरः ॥ ४२ ॥
तौ तथा तु महाराज गदाहस्तौ दुरासदौ ।अन्योन्यं वाग्भिरुग्राभिस्तक्षमाणौ व्यवस्थितौ ॥ ४३ ॥
अप्रियाणि ततोऽन्योन्यमुक्त्वा तौ कुरुपुंगवौ ।उदीक्षन्तौ स्थितौ वीरौ वृत्रशक्राविवाहवे ॥ ४४ ॥
« »