Click on words to see what they mean.

संजय उवाच ।ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः ।तं ह्रदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत् ॥ १ ॥
आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनह्रदम् ।स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम् ।वासुदेवमिदं वाक्यमब्रवीत्कुरुनन्दनः ॥ २ ॥
पश्येमां धार्तराष्ट्रेण मायामप्सु प्रयोजिताम् ।विष्टभ्य सलिलं शेते नास्य मानुषतो भयम् ॥ ३ ॥
दैवीं मायामिमां कृत्वा सलिलान्तर्गतो ह्ययम् ।निकृत्या निकृतिप्रज्ञो न मे जीवन्विमोक्ष्यते ॥ ४ ॥
यद्यस्य समरे साह्यं कुरुते वज्रभृत्स्वयम् ।तथाप्येनं हतं युद्धे लोको द्रक्ष्यति माधव ॥ ५ ॥
श्रीवासुदेव उवाच ।मायाविन इमां मायां मायया जहि भारत ।मायावी मायया वध्यः सत्यमेतद्युधिष्ठिर ॥ ६ ॥
क्रियाभ्युपायैर्बहुलैर्मायामप्सु प्रयोज्य ह ।जहि त्वं भरतश्रेष्ठ पापात्मानं सुयोधनम् ॥ ७ ॥
क्रियाभ्युपायैरिन्द्रेण निहता दैत्यदानवाः ।क्रियाभ्युपायैर्बहुभिर्बलिर्बद्धो महात्मना ॥ ८ ॥
क्रियाभ्युपायैः पूर्वं हि हिरण्याक्षो महासुरः ।हिरण्यकशिपुश्चैव क्रिययैव निषूदितौ ।वृत्रश्च निहतो राजन्क्रिययैव न संशयः ॥ ९ ॥
तथा पौलस्त्यतनयो रावणो नाम राक्षसः ।रामेण निहतो राजन्सानुबन्धः सहानुगः ।क्रियया योगमास्थाय तथा त्वमपि विक्रम ॥ १० ॥
क्रियाभ्युपायैर्निहतो मया राजन्पुरातने ।तारकश्च महादैत्यो विप्रचित्तिश्च वीर्यवान् ॥ ११ ॥
वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो ।सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ ॥ १२ ॥
क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभो ।क्रिया बलवती राजन्नान्यत्किंचिद्युधिष्ठिर ॥ १३ ॥
दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा ।क्रियाभ्युपायैर्निहताः क्रियां तस्मात्समाचर ॥ १४ ॥
संजय उवाच ।इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः ।जलस्थं तं महाराज तव पुत्रं महाबलम् ।अभ्यभाषत कौन्तेयः प्रहसन्निव भारत ॥ १५ ॥
सुयोधन किमर्थोऽयमारम्भोऽप्सु कृतस्त्वया ।सर्वं क्षत्रं घातयित्वा स्वकुलं च विशां पते ॥ १६ ॥
जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः ।उत्तिष्ठ राजन्युध्यस्व सहास्माभिः सुयोधन ॥ १७ ॥
स च दर्पो नरश्रेष्ठ स च मानः क्व ते गतः ।यस्त्वं संस्तभ्य सलिलं भीतो राजन्व्यवस्थितः ॥ १८ ॥
सर्वे त्वां शूर इत्येव जना जल्पन्ति संसदि ।व्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः ॥ १९ ॥
उत्तिष्ठ राजन्युध्यस्व क्षत्रियोऽसि कुलोद्भवः ।कौरवेयो विशेषेण कुले जन्म च संस्मर ॥ २० ॥
स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः ।युद्धाद्भीतस्ततस्तोयं प्रविश्य प्रतितिष्ठसि ॥ २१ ॥
अयुद्धमव्यवस्थानं नैष धर्मः सनातनः ।अनार्यजुष्टमस्वर्ग्यं रणे राजन्पलायनम् ॥ २२ ॥
कथं पारमगत्वा हि युद्धे त्वं वै जिजीविषुः ।इमान्निपतितान्दृष्ट्वा पुत्रान्भ्रातॄन्पितॄंस्तथा ॥ २३ ॥
संबन्धिनो वयस्यांश्च मातुलान्बान्धवांस्तथा ।घातयित्वा कथं तात ह्रदे तिष्ठसि सांप्रतम् ॥ २४ ॥
शूरमानी न शूरस्त्वं मिथ्या वदसि भारत ।शूरोऽहमिति दुर्बुद्धे सर्वलोकस्य शृण्वतः ॥ २५ ॥
न हि शूराः पलायन्ते शत्रून्दृष्ट्वा कथंचन ।ब्रूहि वा त्वं यया धृत्या शूर त्यजसि संगरम् ॥ २६ ॥
स त्वमुत्तिष्ठ युध्यस्व विनीय भयमात्मनः ।घातयित्वा सर्वसैन्यं भ्रातॄंश्चैव सुयोधन ॥ २७ ॥
नेदानीं जीविते बुद्धिः कार्या धर्मचिकीर्षया ।क्षत्रधर्ममपाश्रित्य त्वद्विधेन सुयोधन ॥ २८ ॥
यत्तत्कर्णमुपाश्रित्य शकुनिं चापि सौबलम् ।अमर्त्य इव संमोहात्त्वमात्मानं न बुद्धवान् ॥ २९ ॥
तत्पापं सुमहत्कृत्वा प्रतियुध्यस्व भारत ।कथं हि त्वद्विधो मोहाद्रोचयेत पलायनम् ॥ ३० ॥
क्व ते तत्पौरुषं यातं क्व च मानः सुयोधन ।क्व च विक्रान्तता याता क्व च विस्फूर्जितं महत् ॥ ३१ ॥
क्व ते कृतास्त्रता याता किं च शेषे जलाशये ।स त्वमुत्तिष्ठ युध्यस्व क्षत्रधर्मेण भारत ॥ ३२ ॥
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् ।अथ वा निहतोऽस्माभिर्भूमौ स्वप्स्यसि भारत ॥ ३३ ॥
एष ते प्रथमो धर्मः सृष्टो धात्रा महात्मना ।तं कुरुष्व यथातथ्यं राजा भव महारथ ॥ ३४ ॥
दुर्योधन उवाच ।नैतच्चित्रं महाराज यद्भीः प्राणिनमाविशेत् ।न च प्राणभयाद्भीतो व्यपयातोऽस्मि भारत ॥ ३५ ॥
अरथश्चानिषङ्गी च निहतः पार्ष्णिसारथिः ।एकश्चाप्यगणः संख्ये प्रत्याश्वासमरोचयम् ॥ ३६ ॥
न प्राणहेतोर्न भयान्न विषादाद्विशां पते ।इदमम्भः प्रविष्टोऽस्मि श्रमात्त्विदमनुष्ठितम् ॥ ३७ ॥
त्वं चाश्वसिहि कौन्तेय ये चाप्यनुगतास्तव ।अहमुत्थाय वः सर्वान्प्रतियोत्स्यामि संयुगे ॥ ३८ ॥
युधिष्ठिर उवाच ।आश्वस्ता एव सर्वे स्म चिरं त्वां मृगयामहे ।तदिदानीं समुत्तिष्ठ युध्यस्वेह सुयोधन ॥ ३९ ॥
हत्वा वा समरे पार्थान्स्फीतं राज्यमवाप्नुहि ।निहतो वा रणेऽस्माभिर्वीरलोकमवाप्स्यसि ॥ ४० ॥
दुर्योधन उवाच ।यदर्थं राज्यमिच्छामि कुरूणां कुरुनन्दन ।त इमे निहताः सर्वे भ्रातरो मे जनेश्वर ॥ ४१ ॥
क्षीणरत्नां च पृथिवीं हतक्षत्रियपुंगवाम् ।नाभ्युत्सहाम्यहं भोक्तुं विधवामिव योषितम् ॥ ४२ ॥
अद्यापि त्वहमाशंसे त्वां विजेतुं युधिष्ठिर ।भङ्क्त्वा पाञ्चालपाण्डूनामुत्साहं भरतर्षभ ॥ ४३ ॥
न त्विदानीमहं मन्ये कार्यं युद्धेन कर्हिचित् ।द्रोणे कर्णे च संशान्ते निहते च पितामहे ॥ ४४ ॥
अस्त्विदानीमियं राजन्केवला पृथिवी तव ।असहायो हि को राजा राज्यमिच्छेत्प्रशासितुम् ॥ ४५ ॥
सुहृदस्तादृशान्हित्वा पुत्रान्भ्रातॄन्पितॄनपि ।भवद्भिश्च हृते राज्ये को नु जीवेत मादृशः ॥ ४६ ॥
अहं वनं गमिष्यामि ह्यजिनैः प्रतिवासितः ।रतिर्हि नास्ति मे राज्ये हतपक्षस्य भारत ॥ ४७ ॥
हतबान्धवभूयिष्ठा हताश्वा हतकुञ्जरा ।एषा ते पृथिवी राजन्भुङ्क्ष्वैनां विगतज्वरः ॥ ४८ ॥
वनमेव गमिष्यामि वसानो मृगचर्मणी ।न हि मे निर्जितस्यास्ति जीवितेऽद्य स्पृहा विभो ॥ ४९ ॥
गच्छ त्वं भुङ्क्ष्व राजेन्द्र पृथिवीं निहतेश्वराम् ।हतयोधां नष्टरत्नां क्षीणवप्रां यथासुखम् ॥ ५० ॥
युधिष्ठिर उवाच ।आर्तप्रलापान्मा तात सलिलस्थः प्रभाषथाः ।नैतन्मनसि मे राजन्वाशितं शकुनेरिव ॥ ५१ ॥
यदि चापि समर्थः स्यास्त्वं दानाय सुयोधन ।नाहमिच्छेयमवनिं त्वया दत्तां प्रशासितुम् ॥ ५२ ॥
अधर्मेण न गृह्णीयां त्वया दत्तां महीमिमाम् ।न हि धर्मः स्मृतो राजन्क्षत्रियस्य प्रतिग्रहः ॥ ५३ ॥
त्वया दत्तां न चेच्छेयं पृथिवीमखिलामहम् ।त्वां तु युद्धे विनिर्जित्य भोक्तास्मि वसुधामिमाम् ॥ ५४ ॥
अनीश्वरश्च पृथिवीं कथं त्वं दातुमिच्छसि ।त्वयेयं पृथिवी राजन्किं न दत्ता तदैव हि ॥ ५५ ॥
धर्मतो याचमानानां शमार्थं च कुलस्य नः ।वार्ष्णेयं प्रथमं राजन्प्रत्याख्याय महाबलम् ॥ ५६ ॥
किमिदानीं ददासि त्वं को हि ते चित्तविभ्रमः ।अभियुक्तस्तु को राजा दातुमिच्छेद्धि मेदिनीम् ॥ ५७ ॥
न त्वमद्य महीं दातुमीशः कौरवनन्दन ।आच्छेत्तुं वा बलाद्राजन्स कथं दातुमिच्छसि ।मां तु निर्जित्य संग्रामे पालयेमां वसुंधराम् ॥ ५८ ॥
सूच्यग्रेणापि यद्भूमेरपि ध्रीयेत भारत ।तन्मात्रमपि नो मह्यं न ददाति पुरा भवान् ॥ ५९ ॥
स कथं पृथिवीमेतां प्रददासि विशां पते ।सूच्यग्रं नात्यजः पूर्वं स कथं त्यजसि क्षितिम् ॥ ६० ॥
एवमैश्वर्यमासाद्य प्रशास्य पृथिवीमिमाम् ।को हि मूढो व्यवस्येत शत्रोर्दातुं वसुंधराम् ॥ ६१ ॥
त्वं तु केवलमौर्ख्येण विमूढो नावबुध्यसे ।पृथिवीं दातुकामोऽपि जीवितेनाद्य मोक्ष्यसे ॥ ६२ ॥
अस्मान्वा त्वं पराजित्य प्रशाधि पृथिवीमिमाम् ।अथ वा निहतोऽस्माभिर्व्रज लोकाननुत्तमान् ॥ ६३ ॥
आवयोर्जीवतो राजन्मयि च त्वयि च ध्रुवम् ।संशयः सर्वभूतानां विजये नो भविष्यति ॥ ६४ ॥
जीवितं तव दुष्प्रज्ञ मयि संप्रति वर्तते ।जीवयेयं त्वहं कामं न तु त्वं जीवितुं क्षमः ॥ ६५ ॥
दहने हि कृतो यत्नस्त्वयास्मासु विशेषतः ।आशीविषैर्विषैश्चापि जले चापि प्रवेशनैः ।त्वया विनिकृता राजन्राज्यस्य हरणेन च ॥ ६६ ॥
एतस्मात्कारणात्पाप जीवितं ते न विद्यते ।उत्तिष्ठोत्तिष्ठ युध्यस्व तत्ते श्रेयो भविष्यति ॥ ६७ ॥
संजय उवाच ।एवं तु विविधा वाचो जययुक्ताः पुनः पुनः ।कीर्तयन्ति स्म ते वीरास्तत्र तत्र जनाधिप ॥ ६८ ॥
« »