Click on words to see what they mean.

धृतराष्ट्र उवाच ।हतेषु सर्वसैन्येषु पाण्डुपुत्रै रणाजिरे ।मम सैन्यावशिष्टास्ते किमकुर्वत संजय ॥ १ ॥
कृतवर्मा कृपश्चैव द्रोणपुत्रश्च वीर्यवान् ।दुर्योधनश्च मन्दात्मा राजा किमकरोत्तदा ॥ २ ॥
संजय उवाच ।संप्राद्रवत्सु दारेषु क्षत्रियाणां महात्मनाम् ।विद्रुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः ॥ ३ ॥
निशम्य पाण्डुपुत्राणां तदा विजयिनां स्वनम् ।विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्धिनः ।स्थानं नारोचयंस्तत्र ततस्ते ह्रदमभ्ययुः ॥ ४ ॥
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे ।हृष्टः पर्यपतद्राजन्दुर्योधनवधेप्सया ॥ ५ ॥
मार्गमाणास्तु संक्रुद्धास्तव पुत्रं जयैषिणः ।यत्नतोऽन्वेषमाणास्तु नैवापश्यञ्जनाधिपम् ॥ ६ ॥
स हि तीव्रेण वेगेन गदापाणिरपाक्रमत् ।तं ह्रदं प्राविशच्चापि विष्टभ्यापः स्वमायया ॥ ७ ॥
यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः ।ततः स्वशिबिरं प्राप्य व्यतिष्ठन्सहसैनिकाः ॥ ८ ॥
ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः ।संनिविष्टेषु पार्थेषु प्रयातास्तं ह्रदं शनैः ॥ ९ ॥
ते तं ह्रदं समासाद्य यत्र शेते जनाधिपः ।अभ्यभाषन्त दुर्धर्षं राजानं सुप्तमम्भसि ॥ १० ॥
राजन्नुत्तिष्ठ युध्यस्व सहास्माभिर्युधिष्ठिरम् ।जित्वा वा पृथिवीं भुङ्क्ष्व हतो वा स्वर्गमाप्नुहि ॥ ११ ॥
तेषामपि बलं सर्वं हतं दुर्योधन त्वया ।प्रतिरब्धाश्च भूयिष्ठं ये शिष्टास्तत्र सैनिकाः ॥ १२ ॥
न ते वेगं विषहितुं शक्तास्तव विशां पते ।अस्माभिरभिगुप्तस्य तस्मादुत्तिष्ठ भारत ॥ १३ ॥
दुर्योधन उवाच ।दिष्ट्या पश्यामि वो मुक्तानीदृशात्पुरुषक्षयात् ।पाण्डुकौरवसंमर्दाज्जीवमानान्नरर्षभान् ॥ १४ ॥
विजेष्यामो वयं सर्वे विश्रान्ता विगतक्लमाः ।भवन्तश्च परिश्रान्ता वयं च भृशविक्षताः ।उदीर्णं च बलं तेषां तेन युद्धं न रोचये ॥ १५ ॥
न त्वेतदद्भुतं वीरा यद्वो महदिदं मनः ।अस्मासु च परा भक्तिर्न तु कालः पराक्रमे ॥ १६ ॥
विश्रम्यैकां निशामद्य भवद्भिः सहितो रणे ।प्रतियोत्स्याम्यहं शत्रूञ्श्वो न मेऽस्त्यत्र संशयः ॥ १७ ॥
संजय उवाच ।एवमुक्तोऽब्रवीद्द्रौणी राजानं युद्धदुर्मदम् ।उत्तिष्ठ राजन्भद्रं ते विजेष्यामो रणे परान् ॥ १८ ॥
इष्टापूर्तेन दानेन सत्येन च जपेन च ।शपे राजन्यथा ह्यद्य निहनिष्यामि सोमकान् ॥ १९ ॥
मा स्म यज्ञकृतां प्रीतिं प्राप्नुयां सज्जनोचिताम् ।यदीमां रजनीं व्युष्टां न निहन्मि परान्रणे ॥ २० ॥
नाहत्वा सर्वपाञ्चालान्विमोक्ष्ये कवचं विभो ।इति सत्यं ब्रवीम्येतत्तन्मे शृणु जनाधिप ॥ २१ ॥
तेषु संभाषमाणेषु व्याधास्तं देशमाययुः ।मांसभारपरिश्रान्ताः पानीयार्थं यदृच्छया ॥ २२ ॥
ते हि नित्यं महाराज भीमसेनस्य लुब्धकाः ।मांसभारानुपाजह्रुर्भक्त्या परमया विभो ॥ २३ ॥
ते तत्र विष्ठितास्तेषां सर्वं तद्वचनं रहः ।दुर्योधनवचश्चैव शुश्रुवुः संगता मिथः ॥ २४ ॥
तेऽपि सर्वे महेष्वासा अयुद्धार्थिनि कौरवे ।निर्बन्धं परमं चक्रुस्तदा वै युद्धकाङ्क्षिणः ॥ २५ ॥
तांस्तथा समुदीक्ष्याथ कौरवाणां महारथान् ।अयुद्धमनसं चैव राजानं स्थितमम्भसि ॥ २६ ॥
तेषां श्रुत्वा च संवादं राज्ञश्च सलिले सतः ।व्याधाभ्यजानन्राजेन्द्र सलिलस्थं सुयोधनम् ॥ २७ ॥
ते पूर्वं पाण्डुपुत्रेण पृष्टा ह्यासन्सुतं तव ।यदृच्छोपगतास्तत्र राजानं परिमार्गिताः ॥ २८ ॥
ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा ।अन्योन्यमब्रुवन्राजन्मृगव्याधाः शनैरिदम् ॥ २९ ॥
दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः ।सुव्यक्तमिति नः ख्यातो ह्रदे दुर्योधनो नृपः ॥ ३० ॥
तस्माद्गच्छामहे सर्वे यत्र राजा युधिष्ठिरः ।आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम् ॥ ३१ ॥
धृतराष्ट्रात्मजं तस्मै भीमसेनाय धीमते ।शयानं सलिले सर्वे कथयामो धनुर्भृते ॥ ३२ ॥
स नो दास्यति सुप्रीतो धनानि बहुलान्युत ।किं नो मांसेन शुष्केण परिक्लिष्टेन शोषिणा ॥ ३३ ॥
एवमुक्त्वा ततो व्याधाः संप्रहृष्टा धनार्थिनः ।मांसभारानुपादाय प्रययुः शिबिरं प्रति ॥ ३४ ॥
पाण्डवाश्च महाराज लब्धलक्षाः प्रहारिणः ।अपश्यमानाः समरे दुर्योधनमवस्थितम् ॥ ३५ ॥
निकृतेस्तस्य पापस्य ते पारं गमनेप्सवः ।चारान्संप्रेषयामासुः समन्तात्तद्रणाजिरम् ॥ ३६ ॥
आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम् ।न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः ॥ ३७ ॥
तेषां तद्वचनं श्रुत्वा चाराणां भरतर्षभ ।चिन्तामभ्यगमत्तीव्रां निशश्वास च पार्थिवः ॥ ३८ ॥
अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ ।तस्माद्देशादपक्रम्य त्वरिता लुब्धका विभो ॥ ३९ ॥
आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम् ।वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः ॥ ४० ॥
ते तु पाण्डवमासाद्य भीमसेनं महाबलम् ।तस्मै तत्सर्वमाचख्युर्यद्वृत्तं यच्च वै श्रुतम् ॥ ४१ ॥
ततो वृकोदरो राजन्दत्त्वा तेषां धनं बहु ।धर्मराजाय तत्सर्वमाचचक्षे परंतपः ॥ ४२ ॥
असौ दुर्योधनो राजन्विज्ञातो मम लुब्धकैः ।संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे ॥ ४३ ॥
तद्वचो भीमसेनस्य प्रियं श्रुत्वा विशां पते ।अजातशत्रुः कौन्तेयो हृष्टोऽभूत्सह सोदरैः ॥ ४४ ॥
तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलह्रदम् ।क्षिप्रमेव ततोऽगच्छत्पुरस्कृत्य जनार्दनम् ॥ ४५ ॥
ततः किलकिलाशब्दः प्रादुरासीद्विशां पते ।पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः ॥ ४६ ॥
सिंहनादांस्ततश्चक्रुः क्ष्वेडांश्च भरतर्षभ ।त्वरिताः क्षत्रिया राजञ्जग्मुर्द्वैपायनं ह्रदम् ॥ ४७ ॥
ज्ञातः पापो धार्तराष्ट्रो दृष्टश्चेत्यसकृद्रणे ।प्राक्रोशन्सोमकास्तत्र हृष्टरूपाः समन्ततः ॥ ४८ ॥
तेषामाशु प्रयातानां रथानां तत्र वेगिनाम् ।बभूव तुमुलः शब्दो दिवस्पृक्पृथिवीपते ॥ ४९ ॥
दुर्योधनं परीप्सन्तस्तत्र तत्र युधिष्ठिरम् ।अन्वयुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः ॥ ५० ॥
अर्जुनो भीमसेनश्च माद्रीपुत्रौ च पाण्डवौ ।धृष्टद्युम्नश्च पाञ्चाल्यः शिखण्डी चापराजितः ॥ ५१ ॥
उत्तमौजा युधामन्युः सात्यकिश्चापराजितः ।पाञ्चालानां च ये शिष्टा द्रौपदेयाश्च भारत ।हयाश्च सर्वे नागाश्च शतशश्च पदातयः ॥ ५२ ॥
ततः प्राप्तो महाराज धर्मपुत्रो युधिष्ठिरः ।द्वैपायनह्रदं ख्यातं यत्र दुर्योधनोऽभवत् ॥ ५३ ॥
शीतामलजलं हृद्यं द्वितीयमिव सागरम् ।मायया सलिलं स्तभ्य यत्राभूत्ते सुतः स्थितः ॥ ५४ ॥
अत्यद्भुतेन विधिना दैवयोगेन भारत ।सलिलान्तर्गतः शेते दुर्दर्शः कस्यचित्प्रभो ।मानुषस्य मनुष्येन्द्र गदाहस्तो जनाधिपः ॥ ५५ ॥
ततो दुर्योधनो राजा सलितान्तर्गतो वसन् ।शुश्रुवे तुमुलं शब्दं जलदोपमनिःस्वनम् ॥ ५६ ॥
युधिष्ठिरस्तु राजेन्द्र ह्रदं तं सह सोदरैः ।आजगाम महाराज तव पुत्रवधाय वै ॥ ५७ ॥
महता शङ्खनादेन रथनेमिस्वनेन च ।उद्धुन्वंश्च महारेणुं कम्पयंश्चापि मेदिनीम् ॥ ५८ ॥
यौधिष्ठिरस्य सैन्यस्य श्रुत्वा शब्दं महारथाः ।कृतवर्मा कृपो द्रौणी राजानमिदमब्रुवन् ॥ ५९ ॥
इमे ह्यायान्ति संहृष्टाः पाण्डवा जितकाशिनः ।अपयास्यामहे तावदनुजानातु नो भवान् ॥ ६० ॥
दुर्योधनस्तु तच्छ्रुत्वा तेषां तत्र यशस्विनाम् ।तथेत्युक्त्वा ह्रदं तं वै माययास्तम्भयत्प्रभो ॥ ६१ ॥
ते त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः ।जग्मुर्दूरं महाराज कृपप्रभृतयो रथाः ॥ ६२ ॥
ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष ।न्यविशन्त भृशं श्रान्ताश्चिन्तयन्तो नृपं प्रति ॥ ६३ ॥
विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महाबलः ।पाण्डवाश्चापि संप्राप्तास्तं देशं युद्धमीप्सवः ॥ ६४ ॥
कथं नु युद्धं भविता कथं राजा भविष्यति ।कथं नु पाण्डवा राजन्प्रतिपत्स्यन्ति कौरवम् ॥ ६५ ॥
इत्येवं चिन्तयन्तस्ते रथेभ्योऽश्वान्विमुच्य ह ।तत्रासां चक्रिरे राजन्कृपप्रभृतयो रथाः ॥ ६६ ॥
« »