Click on words to see what they mean.

संजय उवाच ।पुत्रस्तु ते महाराज रथस्थो रथिनां वरः ।दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान् ॥ १ ॥
तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही ।परांश्च सिषिचे बाणैर्धाराभिरिव पर्वतान् ॥ २ ॥
न च सोऽस्ति पुमान्कश्चित्पाण्डवानां महाहवे ।हयो गजो रथो वापि योऽस्य बाणैरविक्षतः ॥ ३ ॥
यं यं हि समरे योधं प्रपश्यामि विशां पते ।स स बाणैश्चितोऽभूद्वै पुत्रेण तव भारत ॥ ४ ॥
यथा सैन्येन रजसा समुद्धूतेन वाहिनी ।प्रत्यदृश्यत संछन्ना तथा बाणैर्महात्मनः ॥ ५ ॥
बाणभूतामपश्याम पृथिवीं पृथिवीपते ।दुर्योधनेन प्रकृतां क्षिप्रहस्तेन धन्विना ॥ ६ ॥
तेषु योधसहस्रेषु तावकेषु परेषु च ।एको दुर्योधनो ह्यासीत्पुमानिति मतिर्मम ॥ ७ ॥
तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम् ।यदेकं सहिताः पार्था नात्यवर्तन्त भारत ॥ ८ ॥
युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ ।भीमसेनं च सप्तत्या सहदेवं च सप्तभिः ॥ ९ ॥
नकुलं च चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः ।सप्तभिर्द्रौपदेयांश्च त्रिभिर्विव्याध सात्यकिम् ।धनुश्चिच्छेद भल्लेन सहदेवस्य मारिष ॥ १० ॥
तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान् ।अभ्यधावत राजानं प्रगृह्यान्यन्महद्धनुः ।ततो दुर्योधनं संख्ये विव्याध दशभिः शरैः ॥ ११ ॥
नकुलश्च ततो वीरो राजानं नवभिः शरैः ।घोररूपैर्महेष्वासो विव्याध च ननाद च ॥ १२ ॥
सात्यकिश्चापि राजानं शरेणानतपर्वणा ।द्रौपदेयास्त्रिसप्तत्या धर्मराजश्च सप्तभिः ।अशीत्या भीमसेनश्च शरै राजानमार्दयत् ॥ १३ ॥
समन्तात्कीर्यमाणस्तु बाणसंघैर्महात्मभिः ।न चचाल महाराज सर्वसैन्यस्य पश्यतः ॥ १४ ॥
लाघवं सौष्ठवं चापि वीर्यं चैव महात्मनः ।अति सर्वाणि भूतानि ददृशुः सर्वमानवाः ॥ १५ ॥
धार्तराष्ट्रास्तु राजेन्द्र यात्वा तु स्वल्पमन्तरम् ।अपश्यमाना राजानं पर्यवर्तन्त दंशिताः ॥ १६ ॥
तेषामापततां घोरस्तुमुलः समजायत ।क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा निशि ॥ १७ ॥
समासाद्य रणे ते तु राजानमपराजितम् ।प्रत्युद्ययुर्महेष्वासाः पाण्डवानाततायिनः ॥ १८ ॥
भीमसेनं रणे क्रुद्धं द्रोणपुत्रो न्यवारयत् ।ततो बाणैर्महाराज प्रमुक्तैः सर्वतोदिशम् ।नाज्ञायन्त रणे वीरा न दिशः प्रदिशस्तथा ॥ १९ ॥
तावुभौ क्रूरकर्माणावुभौ भारत दुःसहौ ।घोररूपमयुध्येतां कृतप्रतिकृतैषिणौ ।त्रासयन्तौ जगत्सर्वं ज्याक्षेपविहतत्वचौ ॥ २० ॥
शकुनिस्तु रणे वीरो युधिष्ठिरमपीडयत् ।तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभुः ।नादं चकार बलवान्सर्वसैन्यानि कम्पयन् ॥ २१ ॥
एतस्मिन्नन्तरे वीरं राजानमपराजितम् ।अपोवाह रथेनाजौ सहदेवः प्रतापवान् ॥ २२ ॥
अथान्यं रथमास्थाय धर्मराजो युधिष्ठिरः ।शकुनिं नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ।ननाद च महानादं प्रवरः सर्वधन्विनाम् ॥ २३ ॥
तद्युद्धमभवच्चित्रं घोररूपं च मारिष ।ईक्षितृप्रीतिजननं सिद्धचारणसेवितम् ॥ २४ ॥
उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम् ।अभ्यद्रवदमेयात्मा शरवर्षैः समन्ततः ॥ २५ ॥
तथैव नकुलः शूरः सौबलस्य सुतं रणे ।शरवर्षेण महता समन्तात्पर्यवारयत् ॥ २६ ॥
तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ ।योधयन्तावपश्येतां परस्परकृतागसौ ॥ २७ ॥
तथैव कृतवर्मा तु शैनेयं शत्रुतापनम् ।योधयञ्शुशुभे राजन्बलं शक्र इवाहवे ॥ २८ ॥
दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संयुगे ।अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः ॥ २९ ॥
धृष्टद्युम्नोऽपि समरे प्रगृह्य परमायुधम् ।राजानं योधयामास पश्यतां सर्वधन्विनाम् ॥ ३० ॥
तयोर्युद्धं महच्चासीत्संग्रामे भरतर्षभ ।प्रभिन्नयोर्यथा सक्तं मत्तयोर्वरहस्तिनोः ॥ ३१ ॥
गौतमस्तु रणे क्रुद्धो द्रौपदेयान्महाबलान् ।विव्याध बहुभिः शूरः शरैः संनतपर्वभिः ॥ ३२ ॥
तस्य तैरभवद्युद्धमिन्द्रियैरिव देहिनः ।घोररूपमसंवार्यं निर्मर्यादमतीव च ॥ ३३ ॥
ते च तं पीडयामासुरिन्द्रियाणीव बालिशम् ।स च तान्प्रतिसंरब्धः प्रत्ययोधयदाहवे ॥ ३४ ॥
एवं चित्रमभूद्युद्धं तस्य तैः सह भारत ।उत्थायोत्थाय हि यथा देहिनामिन्द्रियैर्विभो ॥ ३५ ॥
नराश्चैव नरैः सार्धं दन्तिनो दन्तिभिस्तथा ।हया हयैः समासक्ता रथिनो रथिभिस्तथा ।संकुलं चाभवद्भूयो घोररूपं विशां पते ॥ ३६ ॥
इदं चित्रमिदं घोरमिदं रौद्रमिति प्रभो ।युद्धान्यासन्महाराज घोराणि च बहूनि च ॥ ३७ ॥
ते समासाद्य समरे परस्परमरिंदमाः ।विव्यधुश्चैव जघ्नुश्च समासाद्य महाहवे ॥ ३८ ॥
तेषां शस्त्रसमुद्भूतं रजस्तीव्रमदृश्यत ।प्रवातेनोद्धतं राजन्धावद्भिश्चाश्वसादिभिः ॥ ३९ ॥
रथनेमिसमुद्भूतं निःश्वासैश्चापि दन्तिनाम् ।रजः संध्याभ्रकपिलं दिवाकरपथं ययौ ॥ ४० ॥
रजसा तेन संपृक्ते भास्करे निष्प्रभीकृते ।संछादिताभवद्भूमिस्ते च शूरा महारथाः ॥ ४१ ॥
मुहूर्तादिव संवृत्तं नीरजस्कं समन्ततः ।वीरशोणितसिक्तायां भूमौ भरतसत्तम ।उपाशाम्यत्ततस्तीव्रं तद्रजो घोरदर्शनम् ॥ ४२ ॥
ततोऽपश्यं महाराज द्वंद्वयुद्धानि भारत ।यथाप्राग्र्यं यथाज्येष्ठं मध्याह्ने वै सुदारुणे ।वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वलाः प्रभाः ॥ ४३ ॥
शब्दः सुतुमुलः संख्ये शराणां पततामभूत् ।महावेणुवनस्येव दह्यमानस्य सर्वतः ॥ ४४ ॥
« »