Click on words to see what they mean.

संजय उवाच ।तस्मिन्विलुलिते सैन्ये वध्यमाने परस्परम् ।द्रवमाणेषु योधेषु निनदत्सु च दन्तिषु ॥ १ ॥
कूजतां स्तनतां चैव पदातीनां महाहवे ।विद्रुतेषु महाराज हयेषु बहुधा तदा ॥ २ ॥
प्रक्षये दारुणे जाते संहारे सर्वदेहिनाम् ।नानाशस्त्रसमावापे व्यतिषक्तरथद्विपे ॥ ३ ॥
हर्षणे युद्धशौण्डानां भीरूणां भयवर्धने ।गाहमानेषु योधेषु परस्परवधैषिषु ॥ ४ ॥
प्राणादाने महाघोरे वर्तमाने दुरोदरे ।संग्रामे घोररूपे तु यमराष्ट्रविवर्धने ॥ ५ ॥
पाण्डवास्तावकं सैन्यं व्यधमन्निशितैः शरैः ।तथैव तावका योधा जघ्नुः पाण्डवसैनिकान् ॥ ६ ॥
तस्मिंस्तथा वर्तमाने युद्धे भीरुभयावहे ।पूर्वाह्णे चैव संप्राप्ते भास्करोदयनं प्रति ॥ ७ ॥
लब्धलक्षाः परे राजन्रक्षिताश्च महात्मना ।अयोधयंस्तव बलं मृत्युं कृत्वा निवर्तनम् ॥ ८ ॥
बलिभिः पाण्डवैर्दृप्तैर्लब्धलक्षैः प्रहारिभिः ।कौरव्यसीदत्पृतना मृगीवाग्निसमाकुला ॥ ९ ॥
तां दृष्ट्वा सीदतीं सेनां पङ्के गामिव दुर्बलाम् ।उज्जिहीर्षुस्तदा शल्यः प्रायात्पाण्डुचमूं प्रति ॥ १० ॥
मद्रराजस्तु संक्रुद्धो गृहीत्वा धनुरुत्तमम् ।अभ्यद्रवत संग्रामे पाण्डवानाततायिनः ॥ ११ ॥
पाण्डवाश्च महाराज समरे जितकाशिनः ।मद्रराजं समासाद्य विव्यधुर्निशितैः शरैः ॥ १२ ॥
ततः शरशतैस्तीक्ष्णैर्मद्रराजो महाबलः ।अर्दयामास तां सेनां धर्मराजस्य पश्यतः ॥ १३ ॥
प्रादुरासंस्ततो राजन्नानारूपाण्यनेकशः ।चचाल शब्दं कुर्वाणा मही चापि सपर्वता ॥ १४ ॥
सदण्डशूला दीप्ताग्राः शीर्यमाणाः समन्ततः ।उल्का भूमिं दिवः पेतुराहत्य रविमण्डलम् ॥ १५ ॥
मृगाश्च माहिषाश्चापि पक्षिणश्च विशां पते ।अपसव्यं तदा चक्रुः सेनां ते बहुशो नृप ॥ १६ ॥
ततस्तद्युद्धमत्युग्रमभवत्संघचारिणाम् ।तथा सर्वाण्यनीकानि संनिपत्य जनाधिप ।अभ्ययुः कौरवा राजन्पाण्डवानामनीकिनीम् ॥ १७ ॥
शल्यस्तु शरवर्षेण वर्षन्निव सहस्रदृक् ।अभ्यवर्षददीनात्मा कुन्तीपुत्रं युधिष्ठिरम् ॥ १८ ॥
भीमसेनं शरैश्चापि रुक्मपुङ्खैः शिलाशितः ।द्रौपदेयांस्तथा सर्वान्माद्रीपुत्रौ च पाण्डवौ ॥ १९ ॥
धृष्टद्युम्नं च शैनेयं शिखण्डिनमथापि च ।एकैकं दशभिर्बाणैर्विव्याध च महाबलः ।ततोऽसृजद्बाणवर्षं घर्मान्ते मघवानिव ॥ २० ॥
ततः प्रभद्रका राजन्सोमकाश्च सहस्रशः ।पतिताः पात्यमानाश्च दृश्यन्ते शल्यसायकैः ॥ २१ ॥
भ्रमराणामिव व्राताः शलभानामिव व्रजाः ।ह्रादिन्य इव मेघेभ्यः शल्यस्य न्यपतञ्शराः ॥ २२ ॥
द्विरदास्तुरगाश्चार्ताः पत्तयो रथिनस्तथा ।शल्यस्य बाणैर्न्यपतन्बभ्रमुर्व्यनदंस्तथा ॥ २३ ॥
आविष्ट इव मद्रेशो मन्युना पौरुषेण च ।प्राच्छादयदरीन्संख्ये कालसृष्ट इवान्तकः ।विनर्दमानो मद्रेशो मेघह्रादो महाबलः ॥ २४ ॥
सा वध्यमाना शल्येन पाण्डवानामनीकिनी ।अजातशत्रुं कौन्तेयमभ्यधावद्युधिष्ठिरम् ॥ २५ ॥
तां समर्प्य ततः संख्ये लघुहस्तः शितैः शरैः ।शरवर्षेण महता युधिष्ठिरमपीडयत् ॥ २६ ॥
तमापतन्तं पत्त्यश्वैः क्रुद्धो राजा युधिष्ठिरः ।अवारयच्छरैस्तीक्ष्णैर्मत्तं द्विपमिवाङ्कुशैः ॥ २७ ॥
तस्य शल्यः शरं घोरं मुमोचाशीविषोपमम् ।सोऽभ्यविध्यन्महात्मानं वेगेनाभ्यपतच्च गाम् ॥ २८ ॥
ततो वृकोदरः क्रुद्धः शल्यं विव्याध सप्तभिः ।पञ्चभिः सहदेवस्तु नकुलो दशभिः शरैः ॥ २९ ॥
द्रौपदेयाश्च शत्रुघ्नं शूरमार्तायनिं शरैः ।अभ्यवर्षन्महाभागं मेघा इव महीधरम् ॥ ३० ॥
ततो दृष्ट्वा तुद्यमानं शल्यं पार्थैः समन्ततः ।कृतवर्मा कृपश्चैव संक्रुद्धावभ्यधावताम् ॥ ३१ ॥
उलूकश्च पतत्री च शकुनिश्चापि सौबलः ।स्मयमानश्च शनकैरश्वत्थामा महारथः ।तव पुत्राश्च कार्त्स्न्येन जुगुपुः शल्यमाहवे ॥ ३२ ॥
भीमसेनं त्रिभिर्विद्ध्वा कृतवर्मा शिलीमुखैः ।बाणवर्षेण महता क्रुद्धरूपमवारयत् ॥ ३३ ॥
धृष्टद्युम्नं कृपः क्रुद्धो बाणवर्षैरपीडयत् ।द्रौपदेयांश्च शकुनिर्यमौ च द्रौणिरभ्ययात् ॥ ३४ ॥
दुर्योधनो युधां श्रेष्ठावाहवे केशवार्जुनौ ।समभ्ययादुग्रतेजाः शरैश्चाभ्यहनद्बली ॥ ३५ ॥
एवं द्वंद्वशतान्यासंस्त्वदीयानां परैः सह ।घोररूपाणि चित्राणि तत्र तत्र विशां पते ॥ ३६ ॥
ऋश्यवर्णाञ्जघानाश्वान्भोजो भीमस्य संयुगे ।सोऽवतीर्य रथोपस्थाद्धताश्वः पाण्डुनन्दनः ।कालो दण्डमिवोद्यम्य गदापाणिरयुध्यत ॥ ३७ ॥
प्रमुखे सहदेवस्य जघानाश्वांश्च मद्रराट् ।ततः शल्यस्य तनयं सहदेवोऽसिनावधीत् ॥ ३८ ॥
गौतमः पुनराचार्यो धृष्टद्युम्नमयोधयत् ।असंभ्रान्तमसंभ्रान्तो यत्नवान्यत्नवत्तरम् ॥ ३९ ॥
द्रौपदेयांस्तथा वीरानेकैकं दशभिः शरैः ।अविध्यदाचार्यसुतो नातिक्रुद्धः स्मयन्निव ॥ ४० ॥
शल्योऽपि राजन्संक्रुद्धो निघ्नन्सोमकपाण्डवान् ।पुनरेव शितैर्बाणैर्युधिष्ठिरमपीडयत् ॥ ४१ ॥
तस्य भीमो रणे क्रुद्धः संदष्टदशनच्छदः ।विनाशायाभिसंधाय गदामादत्त वीर्यवान् ॥ ४२ ॥
यमदण्डप्रतीकाशां कालरात्रिमिवोद्यताम् ।गजवाजिमनुष्याणां प्राणान्तकरणीमपि ॥ ४३ ॥
हेमपट्टपरिक्षिप्तामुल्कां प्रज्वलितामिव ।शैक्यां व्यालीमिवात्युग्रां वज्रकल्पामयस्मयीम् ॥ ४४ ॥
चन्दनागुरुपङ्काक्तां प्रमदामीप्सितामिव ।वसामेदोसृगादिग्धां जिह्वां वैवस्वतीमिव ॥ ४५ ॥
पटुघण्टारवशतां वासवीमशनीमिव ।निर्मुक्ताशीविषाकारां पृक्तां गजमदैरपि ॥ ४६ ॥
त्रासनीं रिपुसैन्यानां स्वसैन्यपरिहर्षिणीम् ।मनुष्यलोके विख्यातां गिरिशृङ्गविदारिणीम् ॥ ४७ ॥
यया कैलासभवने महेश्वरसखं बली ।आह्वयामास कौन्तेयः संक्रुद्धमलकाधिपम् ॥ ४८ ॥
यया मायाविनो दृप्तान्सुबहून्धनदालये ।जघान गुह्यकान्क्रुद्धो मन्दारार्थे महाबलः ।निवार्यमाणो बहुभिर्द्रौपद्याः प्रियमास्थितः ॥ ४९ ॥
तां वज्रमणिरत्नौघामष्टाश्रिं वज्रगौरवाम् ।समुद्यम्य महाबाहुः शल्यमभ्यद्रवद्रणे ॥ ५० ॥
गदया युद्धकुशलस्तया दारुणनादया ।पोथयामास शल्यस्य चतुरोऽश्वान्महाजवान् ॥ ५१ ॥
ततः शल्यो रणे क्रुद्धः पीने वक्षसि तोमरम् ।निचखान नदन्वीरो वर्म भित्त्वा च सोऽभ्यगात् ॥ ५२ ॥
वृकोदरस्त्वसंभ्रातस्तमेवोद्धृत्य तोमरम् ।यन्तारं मद्रराजस्य निर्बिभेद ततो हृदि ॥ ५३ ॥
स भिन्नवर्मा रुधिरं वमन्वित्रस्तमानसः ।पपाताभिमुखो दीनो मद्रराजस्त्वपाक्रमत् ॥ ५४ ॥
कृतप्रतिकृतं दृष्ट्वा शल्यो विस्मितमानसः ।गदामाश्रित्य धीरात्मा प्रत्यमित्रमवैक्षत ॥ ५५ ॥
ततः सुमनसः पार्था भीमसेनमपूजयन् ।तद्दृष्ट्वा कर्म संग्रामे घोरमक्लिष्टकर्मणः ॥ ५६ ॥
« »