Click on words to see what they mean.

संजय उवाच ।तत्राकरोद्दुष्करं राजपुत्रो दुःशासनस्तुमुले युध्यमानः ।चिच्छेद भीमस्य धनुः क्षुरेण षड्भिः शरैः सारथिमप्यविध्यत् ॥ १ ॥
ततोऽभिनद्बहुभिः क्षिप्रमेव वरेषुभिर्भीमसेनं महात्मा ।स विक्षरन्नाग इव प्रभिन्नो गदामस्मै तुमुले प्राहिणोद्वै ॥ २ ॥
तयाहरद्दश धन्वन्तराणि दुःशासनं भीमसेनः प्रसह्य ।तया हतः पतितो वेपमानो दुःशासनो गदया वेगवत्या ॥ ३ ॥
हयाः ससूताश्च हता नरेन्द्र चूर्णीकृतश्चास्य रथः पतन्त्या ।विध्वस्तवर्माभरणाम्बरस्रग्विचेष्टमानो भृशवेदनार्तः ॥ ४ ॥
ततः स्मृत्वा भीमसेनस्तरस्वी सापत्नकं यत्प्रयुक्तं सुतैस्ते ।रथादवप्लुत्य गतः स भूमौ यत्नेन तस्मिन्प्रणिधाय चक्षुः ॥ ५ ॥
असिं समुद्धृत्य शितं सुधारं कण्ठे समाक्रम्य च वेपमानम् ।उत्कृत्य वक्षः पतितस्य भूमावथापिबच्छोणितमस्य कोष्णम् ।आस्वाद्य चास्वाद्य च वीक्षमाणः क्रुद्धोऽतिवेलं प्रजगाद वाक्यम् ॥ ६ ॥
स्तन्यस्य मातुर्मधुसर्पिषो वा माध्वीकपानस्य च सत्कृतस्य ।दिव्यस्य वा तोयरसस्य पानात्पयोदधिभ्यां मथिताच्च मुख्यात् ।सर्वेभ्य एवाभ्यधिको रसोऽयं मतो ममाद्याहितलोहितस्य ॥ ७ ॥
एवं ब्रुवाणं पुनराद्रवन्तमास्वाद्य वल्गन्तमतिप्रहृष्टम् ।ये भीमसेनं ददृशुस्तदानीं भयेन तेऽपि व्यथिता निपेतुः ॥ ८ ॥
ये चापि तत्रापतिता मनुष्यास्तेषां करेभ्यः पतितं च शस्त्रम् ।भयाच्च संचुक्रुशुरुच्चकैस्ते निमीलिताक्षा ददृशुश्च तन्न ॥ ९ ॥
ये तत्र भीमं ददृशुः समन्ताद्दौःशासनं तद्रुधिरं पिबन्तम् ।सर्वे पलायन्त भयाभिपन्ना नायं मनुष्य इति भाषमाणाः ॥ १० ॥
शृण्वतां लोकवीराणामिदं वचनमब्रवीत् ।एष ते रुधिरं कण्ठात्पिबामि पुरुषाधम ।ब्रूहीदानीं सुसंरब्धः पुनर्गौरिति गौरिति ॥ ११ ॥
प्रमाणकोट्यां शयनं कालकूटस्य भोजनम् ।दशनं चाहिभिः कष्टं दाहं च जतुवेश्मनि ॥ १२ ॥
द्यूतेन राज्यहरणमरण्ये वसतिश्च या ।इष्वस्त्राणि च संग्रामेष्वसुखानि च वेश्मनि ॥ १३ ॥
दुःखान्येतानि जानीमो न सुखानि कदाचन ।धृतराष्ट्रस्य दौरात्म्यात्सपुत्रस्य सदा वयम् ॥ १४ ॥
इत्युक्त्वा वचनं राजञ्जयं प्राप्य वृकोदरः ।पुनराह महाराज स्मयंस्तौ केशवार्जुनौ ॥ १५ ॥
दुःशासने यद्रणे संश्रुतं मे तद्वै सर्वं कृतमद्येह वीरौ ।अद्यैव दास्याम्यपरं द्वितीयं दुर्योधनं यज्ञपशुं विशस्य ।शिरो मृदित्वा च पदा दुरात्मनः शान्तिं लप्स्ये कौरवाणां समक्षम् ॥ १६ ॥
एतावदुक्त्वा वचनं प्रहृष्टो ननाद चोच्चै रुधिरार्द्रगात्रः ।ननर्त चैवातिबलो महात्मा वृत्रं निहत्येव सहस्रनेत्रः ॥ १७ ॥
« »