Click on words to see what they mean.

संजय उवाच ।प्रत्यागत्य पुनर्जिष्णुरहन्संशप्तकान्बहून् ।वक्रानुवक्रगमनादङ्गारक इव ग्रहः ॥ १ ॥
पार्थबाणहता राजन्नराश्वरथकुञ्जराः ।विचेलुर्बभ्रमुर्नेदुः पेतुर्मम्लुश्च मारिष ॥ २ ॥
धुर्यं धुर्यतरान्सूतान्रथांश्च परिसंक्षिपन् ।पाणीन्पाणिगतं शस्त्रं बाहूनपि शिरांसि च ॥ ३ ॥
भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः ।चिच्छेदामित्रवीराणां समरे प्रतियुध्यताम् ॥ ४ ॥
वाशितार्थे युयुत्सन्तो वृषभा वृषभं यथा ।आपतन्त्यर्जुनं शूराः शतशोऽथ सहस्रशः ॥ ५ ॥
तेषां तस्य च तद्युद्धमभवल्लोमहर्षणम् ।त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा ॥ ६ ॥
तमविध्यत्त्रिभिर्बाणैर्दन्दशूकैरिवाहिभिः ।उग्रायुधस्ततस्तस्य शिरः कायादपाहरत् ॥ ७ ॥
तेऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैरवीवृषन् ।मरुद्भिः प्रेषिता मेघा हिमवन्तमिवोष्णगे ॥ ८ ॥
अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः ।सम्यगस्तैः शरैः सर्वान्सहितानहनद्बहून् ॥ ९ ॥
छिन्नत्रिवेणुजङ्घेषान्निहतपार्ष्णिसारथीन् ।संछिन्नरश्मियोक्त्राक्षान्व्यनुकर्षयुगान्रथान् ।विध्वस्तसर्वसंनाहान्बाणैश्चक्रेऽर्जुनस्त्वरन् ॥ १० ॥
ते रथास्तत्र विध्वस्ताः परार्ध्या भान्त्यनेकशः ।धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्बुभिः ॥ ११ ॥
द्विपाः संभिन्नमर्माणो वज्राशनिसमैः शरैः ।पेतुर्गिर्यग्रवेश्मानि वज्रवाताग्निभिर्यथा ॥ १२ ॥
सारोहास्तुरगाः पेतुर्बहवोऽर्जुनताडिताः ।निर्जिह्वान्त्राः क्षितौ क्षीणा रुधिरार्द्राः सुदुर्दृशः ॥ १३ ॥
नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना ।बभ्रमुश्चस्खलुः पेतुर्नेदुर्मम्लुश्च मारिष ॥ १४ ॥
अणकैश्च शिलाधौतैर्वज्राशनिविषोपमैः ।शरैर्निजघ्निवान्पार्थो महेन्द्र इव दानवान् ॥ १५ ॥
महार्हवर्माभरणा नानारूपाम्बरायुधाः ।सरथाः सध्वजा वीरा हताः पार्थेन शेरते ॥ १६ ॥
विजिताः पुण्यकर्माणो विशिष्टाभिजनश्रुताः ।गताः शरीरैर्वसुधामूर्जितैः कर्मभिर्दिवम् ॥ १७ ॥
अथार्जुनरथं वीरास्त्वदीयाः समुपाद्रवन् ।नानाजनपदाध्यक्षाः सगणा जातमन्यवः ॥ १८ ॥
उह्यमाना रथाश्वैस्ते पत्तयश्च जिघांसवः ।समभ्यधावन्नस्यन्तो विविधं क्षिप्रमायुधम् ॥ १९ ॥
तदायुधमहावर्षं क्षिप्तं योधमहाम्बुदैः ।व्यधमन्निशितैर्बाणैः क्षिप्रमर्जुनमारुतः ॥ २० ॥
साश्वपत्तिद्विपरथं महाशस्त्रौघमप्लवम् ।सहसा संतितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना ॥ २१ ॥
अथाब्रवीद्वासुदेवः पार्थं किं क्रीडसेऽनघ ।संशप्तकान्प्रमथ्यैतांस्ततः कर्णवधे त्वर ॥ २२ ॥
तथेत्युक्त्वार्जुनः क्षिप्रं शिष्टान्संशप्तकांस्तदा ।आक्षिप्य शस्त्रेण बलाद्दैत्यानिन्द्र इवावधीत् ॥ २३ ॥
आदधत्संदधन्नेषून्दृष्टः कैश्चिद्रणेऽर्जुनः ।विमुञ्चन्वा शराञ्शीघ्रं दृश्यते स्म हि कैरपि ॥ २४ ॥
आश्चर्यमिति गोविन्दो ब्रुवन्नश्वानचोदयत् ।हंसांसगौरास्ते सेनां हंसाः सर इवाविशन् ॥ २५ ॥
ततः संग्रामभूमिं तां वर्तमाने जनक्षये ।अवेक्षमाणो गोविन्दः सव्यसाचिनमब्रवीत् ॥ २६ ॥
एष पार्थ महारौद्रो वर्तते भरतक्षयः ।पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान् ॥ २७ ॥
पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम् ।महतामपविद्धानि कलापानिषुधीस्तथा ॥ २८ ॥
जातरूपमयैः पुङ्खैः शरांश्च नतपर्वणः ।तैलधौतांश्च नाराचान्निर्मुक्तानिव पन्नगान् ॥ २९ ॥
हस्तिदन्तत्सरून्खड्गाञ्जातरूपपरिष्कृतान् ।आकीर्णांस्तोमरांश्चापांश्चित्रान्हेमविभूषितान् ॥ ३० ॥
वर्माणि चापविद्धानि रुक्मपृष्ठानि भारत ।सुवर्णविकृतान्प्रासाञ्शक्तीः कनकभूषिताः ॥ ३१ ॥
जाम्बूनदमयैः पट्टैर्बद्धाश्च विपुला गदाः ।जातरूपमयीश्चर्ष्टीः पट्टिशान्हेमभूषितान् ॥ ३२ ॥
दण्डैः कनकचित्रैश्च विप्रविद्धान्परश्वधान् ।अयस्कुशान्तान्पतितान्मुसलानि गुरूणि च ॥ ३३ ॥
शतघ्नीः पश्य चित्राश्च विपुलान्परिघांस्तथा ।चक्राणि चापविद्धानि मुद्गरांश्च बहून्रणे ॥ ३४ ॥
नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः ।जीवन्त इव लक्ष्यन्ते गतसत्त्वास्तरस्विनः ॥ ३५ ॥
गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान् ।गजवाजिरथक्षुण्णान्पश्य योधान्सहस्रशः ॥ ३६ ॥
मनुष्यगजवाजीनां शरशक्त्यृष्टितोमरैः ।निस्त्रिंशैः पट्टिशैः प्रासैर्नखरैर्लगुडैरपि ॥ ३७ ॥
शरीरैर्बहुधा भिन्नैः शोणितौघपरिप्लुतैः ।गतासुभिरमित्रघ्न संवृता रणभूमयः ॥ ३८ ॥
बाहुभिश्चन्दनादिग्धैः साङ्गदैः शुभभूषणैः ।सतलत्रैः सकेयूरैर्भाति भारत मेदिनी ॥ ३९ ॥
साङ्गुलित्रैर्भुजाग्रैश्च विप्रविद्धैरलंकृतैः ।हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम् ॥ ४० ॥
बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः ।निकृत्तैर्वृषभाक्षाणां विराजति वसुंधरा ॥ ४१ ॥
कबन्धैः शोणितादिग्धैश्छिन्नगात्रशिरोधरैः ।भूर्भाति भरतश्रेष्ठ शान्तार्चिर्भिरिवाग्निभिः ॥ ४२ ॥
रथान्बहुविधान्भग्नान्हेमकिङ्किणिनः शुभान् ।अश्वांश्च बहुधा पश्य शोणितेन परिप्लुतान् ॥ ४३ ॥
योधानां च महाशङ्खान्पाण्डुरांश्च प्रकीर्णकान् ।निरस्तजिह्वान्मातङ्गाञ्शयानान्पर्वतोपमान् ॥ ४४ ॥
वैजयन्तीविचित्रांश्च हतांश्च गजयोधिनः ।वारणानां परिस्तोमान्सुयुक्ताम्बरकम्बलान् ॥ ४५ ॥
विपाटिता विचित्राश्च रूपचित्राः कुथास्तथा ।भिन्नाश्च बहुधा घण्टाः पतद्भिश्चूर्णिता गजैः ॥ ४६ ॥
वैडूर्यमणिदण्डांश्च पतितानङ्कुशान्भुवि ।बद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कशाः ॥ ४७ ॥
विचित्रान्मणिचित्रांश्च जातरूपपरिष्कृतान् ।अश्वास्तरपरिस्तोमान्राङ्कवान्पतितान्भुवि ॥ ४८ ॥
चूडामणीन्नरेन्द्राणां विचित्राः काञ्चनस्रजः ।छत्राणि चापविद्धानि चामरव्यजनानि च ॥ ४९ ॥
चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः ।कॢप्तश्मश्रुभिरत्यर्थं वीराणां समलंकृतैः ।वदनैः पश्य संछन्नां महीं शोणितकर्दमाम् ॥ ५० ॥
सजीवांश्च नरान्पश्य कूजमानान्समन्ततः ।उपास्यमानान्बहुभिर्न्यस्तशस्त्रैर्विशां पते ॥ ५१ ॥
ज्ञातिभिः सहितैस्तत्र रोदमानैर्मुहुर्मुहुः ।व्युत्क्रान्तानपरान्योधांश्छादयित्वा तरस्विनः ।पुनर्युद्धाय गच्छन्ति जयगृद्धाः प्रमन्यवः ॥ ५२ ॥
अपरे तत्र तत्रैव परिधावन्ति मानिनः ।ज्ञातिभिः पतितैः शूरैर्याच्यमानास्तथोदकम् ॥ ५३ ॥
जलार्थं च गताः केचिन्निष्प्राणा बहवोऽर्जुन ।संनिवृत्ताश्च ते शूरास्तान्दृष्ट्वैव विचेतसः ॥ ५४ ॥
जलं दृष्ट्वा प्रधावन्ति क्रोशमानाः परस्परम् ।जलं पीत्वा मृतान्पश्य पिबतोऽन्यांश्च भारत ॥ ५५ ॥
परित्यज्य प्रियानन्ये बान्धवान्बान्धवप्रिय ।व्युत्क्रान्ताः समदृश्यन्त तत्र तत्र महारणे ॥ ५६ ॥
पश्यापरान्नरश्रेष्ठ संदष्टौष्ठपुटान्पुनः ।भ्रुकुटीकुटिलैर्वक्त्रैः प्रेक्षमाणान्समन्ततः ॥ ५७ ॥
एतत्तवैवानुरूपं कर्मार्जुन महाहवे ।दिवि वा देवराजस्य त्वया यत्कृतमाहवे ॥ ५८ ॥
एवं तां दर्शयन्कृष्णो युद्धभूमिं किरीटिने ।गच्छन्नेवाशृणोच्छब्दं दुर्योधनबले महत् ॥ ५९ ॥
शङ्खदुन्दुभिनिर्घोषान्भेरीपणवमिश्रितान् ।रथाश्वगजनादांश्च शस्त्रशब्दांश्च दारुणान् ॥ ६० ॥
प्रविश्य तद्बलं कृष्णस्तुरगैर्वातवेगिभिः ।पाण्ड्येनाभ्यर्दितां सेनां त्वदीयां वीक्ष्य धिष्ठितः ॥ ६१ ॥
स हि नानाविधैर्बाणैरिष्वासप्रवरो युधि ।न्यहनद्द्विषतां व्रातान्गतासूनन्तको यथा ॥ ६२ ॥
गजवाजिमनुष्याणां शरीराणि शितैः शरैः ।भित्त्वा प्रहरतां श्रेष्ठो विदेहासूंश्चकार सः ॥ ६३ ॥
शत्रुप्रवीरैरस्तानि नानाशस्त्राणि सायकैः ।भित्त्वा तानहनत्पाण्ड्यः शत्रूञ्शक्र इवासुरान् ॥ ६४ ॥
« »