Click on words to see what they mean.

संजय उवाच ।ततो दुःशासनो राजञ्शैनेयं समुपाद्रवत् ।किरञ्शरसहस्राणि पर्जन्य इव वृष्टिमान् ॥ १ ॥
स विद्ध्वा सात्यकिं षष्ट्या तथा षोडशभिः शरैः ।नाकम्पयत्स्थितं युद्धे मैनाकमिव पर्वतम् ॥ २ ॥
स तु दुःशासनं वीरः सायकैरावृणोद्भृशम् ।मशकं समनुप्राप्तमूर्णनाभिरिवोर्णया ॥ ३ ॥
दृष्ट्वा दुःशासनं राजा तथा शरशताचितम् ।त्रिगर्तांश्चोदयामास युयुधानरथं प्रति ॥ ४ ॥
तेऽगच्छन्युयुधानस्य समीपं क्रूरकारिणः ।त्रिगर्तानां त्रिसाहस्रा रथा युद्धविशारदाः ॥ ५ ॥
ते तु तं रथवंशेन महता पर्यवारयन् ।स्थिरां कृत्वा मतिं युद्धे भूत्वा संशप्तका मिथः ॥ ६ ॥
तेषां प्रयततां युद्धे शरवर्षाणि मुञ्चताम् ।योधान्पञ्चशतान्मुख्यानग्रानीके व्यपोथयत् ॥ ७ ॥
तेऽपतन्त हतास्तूर्णं शिनिप्रवरसायकैः ।महामारुतवेगेन रुग्णा इव महाद्रुमाः ॥ ८ ॥
रथैश्च बहुधा छिन्नैर्ध्वजैश्चैव विशां पते ।हयैश्च कनकापीडैः पतितैस्तत्र मेदिनी ॥ ९ ॥
शैनेयशरसंकृत्तैः शोणितौघपरिप्लुतैः ।अशोभत महाराज किंशुकैरिव पुष्पितैः ॥ १० ॥
ते वध्यमानाः समरे युयुधानेन तावकाः ।त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ॥ ११ ॥
ततस्ते पर्यवर्तन्त सर्वे द्रोणरथं प्रति ।भयात्पतगराजस्य गर्तानीव महोरगाः ॥ १२ ॥
हत्वा पञ्चशतान्योधाञ्शरैराशीविषोपमैः ।प्रायात्स शनकैर्वीरो धनंजयरथं प्रति ॥ १३ ॥
तं प्रयान्तं नरश्रेष्ठं पुत्रो दुःशासनस्तव ।विव्याध नवभिस्तूर्णं शरैः संनतपर्वभिः ॥ १४ ॥
स तु तं प्रतिविव्याध पञ्चभिर्निशितैः शरैः ।रुक्मपुङ्खैर्महेष्वासो गार्ध्रपत्रैरजिह्मगैः ॥ १५ ॥
सात्यकिं तु महाराज प्रहसन्निव भारत ।दुःशासनस्त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ॥ १६ ॥
शैनेयस्तव पुत्रं तु विद्ध्वा पञ्चभिराशुगैः ।धनुश्चास्य रणे छित्त्वा विस्मयन्नर्जुनं ययौ ॥ १७ ॥
ततो दुःशासनः क्रुद्धो वृष्णिवीराय गच्छते ।सर्वपारशवीं शक्तिं विससर्ज जिघांसया ॥ १८ ॥
तां तु शक्तिं तदा घोरां तव पुत्रस्य सात्यकिः ।चिच्छेद शतधा राजन्निशितैः कङ्कपत्रिभिः ॥ १९ ॥
अथान्यद्धनुरादाय पुत्रस्तव जनेश्वर ।सात्यकिं दशभिर्विद्ध्वा सिंहनादं ननाद ह ॥ २० ॥
सात्यकिस्तु रणे क्रुद्धो मोहयित्वा सुतं तव ।शरैरग्निशिखाकारैराजघान स्तनान्तरे ।सर्वायसैस्तीक्ष्णवक्त्रैरष्टाभिर्विव्यधे पुनः ॥ २१ ॥
दुःशासनस्तु विंशत्या सात्यकिं प्रत्यविध्यत ।सात्वतोऽपि महाराज तं विव्याध स्तनान्तरे ।त्रिभिरेव महावेगैः शरैः संनतपर्वभिः ॥ २२ ॥
ततोऽस्य वाहान्निशितैः शरैर्जघ्ने महारथः ।सारथिं च सुसंक्रुद्धः शरैः संनतपर्वभिः ॥ २३ ॥
धनुरेकेन भल्लेन हस्तावापं च पञ्चभिः ।ध्वजं च रथशक्तिं च भल्लाभ्यां परमास्त्रवित् ।चिच्छेद विशिखैस्तीक्ष्णैस्तथोभौ पार्ष्णिसारथी ॥ २४ ॥
स छिन्नधन्वा विरथो हताश्वो हतसारथिः ।त्रिगर्तसेनापतिना स्वरथेनापवाहितः ॥ २५ ॥
तमभिद्रुत्य शैनेयो मुहूर्तमिव भारत ।न जघान महाबाहुर्भीमसेनवचः स्मरन् ॥ २६ ॥
भीमसेनेन हि वधः सुतानां तव भारत ।प्रतिज्ञातः सभामध्ये सर्वेषामेव संयुगे ॥ २७ ॥
तथा दुःशासनं जित्वा सात्यकिः संयुगे प्रभो ।जगाम त्वरितो राजन्येन यातो धनंजयः ॥ २८ ॥
« »