Click on words to see what they mean.

संजय उवाच ।दुःशासनरथं दृष्ट्वा समीपे पर्यवस्थितम् ।भारद्वाजस्ततो वाक्यं दुःशासनमथाब्रवीत् ॥ १ ॥
दुःशासन रथाः सर्वे कस्मादेते प्रविद्रुताः ।कच्चित्क्षेमं तु नृपतेः कच्चिज्जीवति सैन्धवः ॥ २ ॥
राजपुत्रो भवानत्र राजभ्राता महारथः ।किमर्थं द्रवसे युद्धे यौवराज्यमवाप्य हि ॥ ३ ॥
स्वयं वैरं महत्कृत्वा पाञ्चालैः पाण्डवैः सह ।एकं सात्यकिमासाद्य कथं भीतोऽसि संयुगे ॥ ४ ॥
न जानीषे पुरा त्वं तु गृह्णन्नक्षान्दुरोदरे ।शरा ह्येते भविष्यन्ति दारुणाशीविषोपमाः ॥ ५ ॥
अप्रियाणां च वचनं पाण्डवेषु विशेषतः ।द्रौपद्याश्च परिक्लेशस्त्वन्मूलो ह्यभवत्पुरा ॥ ६ ॥
क्व ते मानश्च दर्पश्च क्व च तद्वीर गर्जितम् ।आशीविषसमान्पार्थान्कोपयित्वा क्व यास्यसि ॥ ७ ॥
शोच्येयं भारती सेना राजा चैव सुयोधनः ।यस्य त्वं कर्कशो भ्राता पलायनपरायणः ॥ ८ ॥
ननु नाम त्वया वीर दीर्यमाणा भयार्दिता ।स्वबाहुबलमास्थाय रक्षितव्या ह्यनीकिनी ।स त्वमद्य रणं त्यक्त्वा भीतो हर्षयसे परान् ॥ ९ ॥
विद्रुते त्वयि सैन्यस्य नायके शत्रुसूदन ।कोऽन्यः स्थास्यति संग्रामे भीतो भीते व्यपाश्रये ॥ १० ॥
एकेन सात्वतेनाद्य युध्यमानस्य चानघ ।पलायने तव मतिः संग्रामाद्धि प्रवर्तते ॥ ११ ॥
यदा गाण्डीवधन्वानं भीमसेनं च कौरव ।यमौ च युधि द्रष्टासि तदा त्वं किं करिष्यसि ॥ १२ ॥
युधि फल्गुनबाणानां सूर्याग्निसमतेजसाम् ।न तुल्याः सात्यकिशरा येषां भीतः पलायसे ॥ १३ ॥
यदि तावत्कृता बुद्धिः पलायनपरायणा ।पृथिवी धर्मराजस्य शमेनैव प्रदीयताम् ॥ १४ ॥
यावत्फल्गुननाराचा निर्मुक्तोरगसंनिभाः ।नाविशन्ति शरीरं ते तावत्संशाम्य पाण्डवैः ॥ १५ ॥
यावत्ते पृथिवीं पार्था हत्वा भ्रातृशतं रणे ।नाक्षिपन्ति महात्मानस्तावत्संशाम्य पाण्डवैः ॥ १६ ॥
यावन्न क्रुध्यते राजा धर्मपुत्रो युधिष्ठिरः ।कृष्णश्च समरश्लाघी तावत्संशाम्य पाण्डवैः ॥ १७ ॥
यावद्भीमो महाबाहुर्विगाह्य महतीं चमूम् ।सोदरांस्ते न मृद्नाति तावत्संशाम्य पाण्डवैः ॥ १८ ॥
पूर्वमुक्तश्च ते भ्राता भीष्मेण स सुयोधनः ।अजेयाः पाण्डवाः संख्ये सौम्य संशाम्य पाण्डवैः ।न च तत्कृतवान्मन्दस्तव भ्राता सुयोधनः ॥ १९ ॥
स युद्धे धृतिमास्थाय यत्तो युध्यस्व पाण्डवैः ।गच्छ तूर्णं रथेनैव तत्र तिष्ठति सात्यकिः ॥ २० ॥
त्वया हीनं बलं ह्येतद्विद्रविष्यति भारत ।आत्मार्थं योधय रणे सात्यकिं सत्यविक्रमम् ॥ २१ ॥
एवमुक्तस्तव सुतो नाब्रवीत्किंचिदप्यसौ ।श्रुतं चाश्रुतवत्कृत्वा प्रायाद्येन स सात्यकिः ॥ २२ ॥
सैन्येन महता युक्तो म्लेच्छानामनिवर्तिनाम् ।आसाद्य च रणे यत्तो युयुधानमयोधयत् ॥ २३ ॥
द्रोणोऽपि रथिनां श्रेष्ठः पाञ्चालान्पाण्डवांस्तथा ।अभ्यद्रवत संक्रुद्धो जवमास्थाय मध्यमम् ॥ २४ ॥
प्रविश्य च रणे द्रोणः पाञ्चालानां वरूथिनीम् ।द्रावयामास योधान्वै शतशोऽथ सहस्रशः ॥ २५ ॥
ततो द्रोणो महाराज नाम विश्राव्य संयुगे ।पाण्डुपाञ्चालमत्स्यानां प्रचक्रे कदनं महत् ॥ २६ ॥
तं जयन्तमनीकानि भारद्वाजं ततस्ततः ।पाञ्चालपुत्रो द्युतिमान्वीरकेतुः समभ्ययात् ॥ २७ ॥
स द्रोणं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः ।ध्वजमेकेन विव्याध सारथिं चास्य सप्तभिः ॥ २८ ॥
तत्राद्भुतं महाराज दृष्टवानस्मि संयुगे ।यद्द्रोणो रभसं युद्धे पाञ्चाल्यं नाभ्यवर्तत ॥ २९ ॥
संनिरुद्धं रणे द्रोणं पाञ्चाला वीक्ष्य मारिष ।आवव्रुः सर्वतो राजन्धर्मपुत्रजयैषिणः ॥ ३० ॥
ते शरैरग्निसंकाशैस्तोमरैश्च महाधनैः ।शस्त्रैश्च विविधै राजन्द्रोणमेकमवाकिरन् ॥ ३१ ॥
निहत्य तान्बाणगणान्द्रोणो राजन्समन्ततः ।महाजलधरान्व्योम्नि मातरिश्वा विवानिव ॥ ३२ ॥
ततः शरं महाघोरं सूर्यपावकसंनिभम् ।संदधे परवीरघ्नो वीरकेतुरथं प्रति ॥ ३३ ॥
स भित्त्वा तु शरो राजन्पाञ्चाल्यं कुलनन्दनम् ।अभ्यगाद्धरणीं तूर्णं लोहितार्द्रो ज्वलन्निव ॥ ३४ ॥
ततोऽपतद्रथात्तूर्णं पाञ्चाल्यः कुलनन्दनः ।पर्वताग्रादिव महांश्चम्पको वायुपीडितः ॥ ३५ ॥
तस्मिन्हते महेष्वासे राजपुत्रे महाबले ।पाञ्चालास्त्वरिता द्रोणं समन्तात्पर्यवारयन् ॥ ३६ ॥
चित्रकेतुः सुधन्वा च चित्रवर्मा च भारत ।तथा चित्ररथश्चैव भ्रातृव्यसनकर्षिताः ॥ ३७ ॥
अभ्यद्रवन्त सहिता भारद्वाजं युयुत्सवः ।मुञ्चन्तः शरवर्षाणि तपान्ते जलदा इव ॥ ३८ ॥
स वध्यमानो बहुधा राजपुत्रैर्महारथैः ।व्यश्वसूतरथांश्चक्रे कुमारान्कुपितो रणे ॥ ३९ ॥
तथापरैः सुनिशितैर्भल्लैस्तेषां महायशाः ।पुष्पाणीव विचिन्वन्हि सोत्तमाङ्गान्यपातयत् ॥ ४० ॥
ते रथेभ्यो हताः पेतुः क्षितौ राजन्सुवर्चसः ।देवासुरे पुरा युद्धे यथा दैतेयदानवाः ॥ ४१ ॥
तान्निहत्य रणे राजन्भारद्वाजः प्रतापवान् ।कार्मुकं भ्रामयामास हेमपृष्ठं दुरासदम् ॥ ४२ ॥
पाञ्चालान्निहतान्दृष्ट्वा देवकल्पान्महारथान् ।धृष्टद्युम्नो भृशं क्रुद्धो नेत्राभ्यां पातयञ्जलम् ।अभ्यवर्तत संग्रामे क्रुद्धो द्रोणरथं प्रति ॥ ४३ ॥
ततो हा हेति सहसा नादः समभवन्नृप ।पाञ्चाल्येन रणे दृष्ट्वा द्रोणमावारितं शरैः ॥ ४४ ॥
संछाद्यमानो बहुधा पार्षतेन महात्मना ।न विव्यथे ततो द्रोणः स्मयन्नेवान्वयुध्यत ॥ ४५ ॥
ततो द्रोणं महाराज पाञ्चाल्यः क्रोधमूर्छितः ।आजघानोरसि क्रुद्धो नवत्या नतपर्वणाम् ॥ ४६ ॥
स गाढविद्धो बलिना भारद्वाजो महायशाः ।निषसाद रथोपस्थे कश्मलं च जगाम ह ॥ ४७ ॥
तं वै तथागतं दृष्ट्वा धृष्टद्युम्नः पराक्रमी ।समुत्सृज्य धनुस्तूर्णमसिं जग्राह वीर्यवान् ॥ ४८ ॥
अवप्लुत्य रथाच्चापि त्वरितः स महारथः ।आरुरोह रथं तूर्णं भारद्वाजस्य मारिष ।हर्तुमैच्छच्छिरः कायात्क्रोधसंरक्तलोचनः ॥ ४९ ॥
प्रत्याश्वस्तस्ततो द्रोणो धनुर्गृह्य महाबलः ।शरैर्वैतस्तिकै राजन्नित्यमासन्नयोधिभिः ।योधयामास समरे धृष्टद्युम्नं महारथम् ॥ ५० ॥
ते हि वैतस्तिका नाम शरा आसन्नयोधिनः ।द्रोणस्य विदिता राजन्धृष्टद्युम्नमवाक्षिपन् ॥ ५१ ॥
स वध्यमानो बहुभिः सायकैस्तैर्महाबलः ।अवप्लुत्य रथात्तूर्णं भग्नवेगः पराक्रमी ॥ ५२ ॥
आरुह्य स्वरथं वीरः प्रगृह्य च महद्धनुः ।विव्याध समरे द्रोणं धृष्टद्युम्नो महारथः ॥ ५३ ॥
तदद्भुतं तयोर्युद्धं भूतसंघा ह्यपूजयन् ।क्षत्रियाश्च महाराज ये चान्ये तत्र सैनिकाः ॥ ५४ ॥
अवश्यं समरे द्रोणो धृष्टद्युम्नेन संगतः ।वशमेष्यति नो राज्ञः पाञ्चाला इति चुक्रुशुः ॥ ५५ ॥
द्रोणस्तु त्वरितो युद्धे धृष्टद्युम्नस्य सारथेः ।शिरः प्रच्यावयामास फलं पक्वं तरोरिव ।ततस्ते प्रद्रुता वाहा राजंस्तस्य महात्मनः ॥ ५६ ॥
तेषु प्रद्रवमाणेषु पाञ्चालान्सृञ्जयांस्तथा ।व्यद्रावयद्रणे द्रोणस्तत्र तत्र पराक्रमी ॥ ५७ ॥
विजित्य पाण्डुपाञ्चालान्भारद्वाजः प्रतापवान् ।स्वं व्यूहं पुनरास्थाय स्थिरोऽभवदरिंदमः ।न चैनं पाण्डवा युद्धे जेतुमुत्सहिरे प्रभो ॥ ५८ ॥
« »